ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    329. 7. Sambhūtattheragāthāvaṇṇanā
         yo dandhakāletiādikā āyasmato sambhūtattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
@Footnote: 1 Sī. sanditaṃ bandhitaṃ
Buddhasuññe loke candabhāgāya nadiyā tīre kinnarayoniyaṃ nibbatto ekadivasaṃ
aññataraṃ paccekabuddhaṃ disvā pasannamānaso vanditvā katañjalī ajjunapupphehi
pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
kulagehe nibbattitvā sambhūtoti laddhanāmo vayappatto bhagavato parinibbānassa
pacchā dhammabhaṇḍāgārikassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
samaṇadhammaṃ karonto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
         "candabhāgānadītīre        ahosiṃ kinnaro tadā
          addasaṃ virajaṃ buddhaṃ        sayambhuṃ aparājitaṃ.
          Pasannacitto sumano       vedajāto katañjalī
          gahetvā ajjunaṃ pupphaṃ     sayambhuṃ abhipūjayiṃ.
          Tena kammena sukatena     cetanāpaṇidhīhi ca
          jahitvā kinnaraṃ dehaṃ      tāvatiṃsamagacchahaṃ.
          Chattiṃsakkhattuṃ devindo     devarajjamakārayiṃ
          dasakkhattuṃ cakkavattī       mahārajjamakārayiṃ.
          Padesarajjaṃ vipulaṃ         gaṇanāto asaṅkhiyaṃ
          sukhette  vappitaṃ bījaṃ     sayambhusmiṃ ahosi me. 2-
          Kusalaṃ vijjate mayhaṃ       pabbajiṃ anagāriyaṃ
          pūjāraho ahaṃ ajja       sakyaputtassa sāsane.
          Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
    Arahattaṃ pana patvā vimuttisukhena viharanto vassasataparinibbute bhagavati vesālikesu
vajjiputtakesu dasa vatthūni paggayha ṭhitesu kākaṇḍakaputtena yasattherena ussāhitehi
sattasatehi khīṇāsavehi taṃ diṭṭhiṃ bhinditvā saddhammaṃ paggaṇhantehi dhammavinayasaṅgahe
@Footnote: 1 khu.apa. 33/106/156 ajjunapupphiyattherāpadāna (syā)  2 cha.Ma. sayambhumhi aho mama
Kate tesaṃ vajjiputtakānaṃ uddhammaubbinayadīpane dhammasaṃvegena thero:-
         [291] "yo dandhakāle tarati     taraṇīye ca dandhaye
               ayonisosaṃvidhānena 1-    bālo dukkhaṃ nigacchati.
         [292] Tassatthā parihāyanti      kāḷapakkheva candimā
               āyasakyañca 2- pappoti   mittehi ca virujṇati.
         [293] Yo dandhakāle dandheti    taraṇīye ca tāraye
               yonisosaṃvidhānena        sukhaṃ pappoti paṇḍito.
         [294] Tassatthā paripūrenti      sukkapakkheva candimā
               yaso kittiñca pappoti     mittehi na virujjhatī"ti
imā gāthā bhaṇanto aññaṃ byākāsi.
         Tattha yo dandhakāle taratīti kismiñci kattabbavatthusmiṃ "kappati nu kho,
na nu kho kappatī"ti vinayakukkucce uppanne yāva viyattaṃ vinayadharaṃ pucchitvā
taṃ kukkuccaṃ na vinodeti, tāva dandhakāle tassa kiccassa dandhāyitabbasamaye tarati
madditvā vītikkamaṃ karoti. Taraṇīye ca dandhayeti gahaṭṭhassa tāva saraṇagamanasīla-
samādānādike, pabbajitassa vattapaṭivattakaraṇādike samathavipassanānuyoge ca taritabbe
sampatte sīghaṃ taṃ kiccaṃ ananuyuñjitvā "āgamanamāse pakkhe vā karissāmī"ti
dandhāyeyya, taṃ kiccaṃ akarontova kālaṃ vītināmeyya. Ayonisosaṃvidhānenāti evaṃ
dandhāyitabbe taranto taritabbe ca dandhāyanto anupāyasaṃvidhānena upāyasaṃvidhānā-
bhāvena bālo mandabuddhiko puggalo sampati āyatiṃ ca dukkhaṃ anatthaṃ pāpuṇāti.
         Tassatthā parihāyantīti tassa tathārūpassa puggalassa diṭṭhadhammikādibhedā
atthā kāḷapakkhe candimā viya parihāyanti divase divase parikkhayaṃ pariyādānaṃ gacchanti.
"asuko puggalo assaddho appasanno kusīto hīnaviriyo"tiādinā āyasakyaṃ viññūhi
@Footnote: 1 cha.Ma. ayonisaṃvidhānena    2 Sī. āyasasyañca
Garahitabbataṃ pappoti pāpuṇāti. Mittehi ca virujjhatīti "evaṃ paṭipajja, mā
evaṃ paṭipajjā"ti ovādadāyakehi kalyāṇamittehi "avacanīyā mayan"ti ovādassa
anādāneneva 1- viruddho nāma hoti.
         Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha "tarati
dandhaye"ti padānaṃ attabhāvena bhāvanācittassa 2- paggahaniggahe uddharanti, taṃ pacchima-
gāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ samaṇadhammaṃ
akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṃghena nikkaḍḍhite vajjiputtake
sandhāya therena vuttā, pacchimā pana attasadise sammā paṭipanne sakatthaṃ
nipphādetvā ṭhiteti.
                    Sambhūtattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 20-23. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=452              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=452              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6371              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]