ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    328. 6. Senakattheragāthāvaṇṇanā
         svāgataṃ vatātiādikā āyasmato senakattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso morahatthena bhagavantaṃ pūjesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde brāhmaṇakule nibbattitvā uruvelakassapattherassa
@Footnote: 1 cha.Ma. āgamāsiṃ  2 Sī. saraṇaṃ  3 khu.apa. 33/43/69 sīhāsanabījiyattherāpadāna (syā)
@4 cha.Ma. bodhirukkhamavandiyaṃ, Sī. avandisaṃ  5 pāli. sīhāsanamavijjahaṃ. evamuparipi
Bhaginiyā kucchimhi nibbatti, senakotissa nāmaṃ ahosi. So vayappatto
brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato gharāvāsaṃ vasati. Tena ca samayena
mahājano saṃvacchare saṃvacchare phaggunamāse uttaraphaggunanakkhatte ussavaṃ anubhavanto
gayāyaṃ titthābhisekaṃ karoti, tena taṃ ussavaṃ "gayāphaggū"ti 1- vadanti. Atha bhagavā
tādise ussavadivase veneyyānukampāya gayātitthasamīpe viharati, mahājanopi titthā-
bhisekādhippāyena tato tato taṃ ṭhānaṃ upagacchati. Tasmiṃ khaṇe senakopi titthābhisekatthaṃ
taṃ ṭhānaṃ upagato satthāraṃ dhammaṃ desentaṃ disvā upasaṅkamitvā dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 2-:-
               "morahatthaṃ gahetvāna        upesiṃ lokanāyakaṃ
                pasannacitto sumano         morahatthaṃ adāsahaṃ.
                Iminā morahatthena         cetanāpaṇidhīhi ca
                nibbutā me 3- tayo aggī   labhāmi vipulaṃ sukhaṃ.
                Aho buddho aho dhammo     aho no satthusampadā
                datvānahaṃ morahatthaṃ         labhāmi vipulaṃ sukhaṃ.
                Tiyaggī nibbutā mayhaṃ        bhavā sabbe samūhatā
                sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
                Ekatiṃse ito kappe       yaṃ dānamadadiṃ tadā
                duggatiṃ nābhijānāmi         morahatthassidaṃ phalaṃ.
                Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
         Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso
udānavasena:-
@Footnote: 1 Sī.,i. gayāphaggunīti 2 khu.apa. 33/42/68 morahatthiyattherāpadāna (syā)
@3 cha.Ma.nibbāyiṃsu
         [287] "svāgataṃ vata me āsi       gayāyaṃ gayaphagguyā
               yaṃ addasāsiṃ sambuddhaṃ         desentaṃ dhammamuttamaṃ.
         [288] Mahappabhaṃ gaṇācariyaṃ           aggappattaṃ vināyakaṃ
               sadevakassa lokassa          jinaṃ atuladassanaṃ.
         [289] Mahānāgaṃ mahāvīraṃ           mahājutimanāsavaṃ
               sabbāsavaparikkhīṇaṃ            satthāramakutobhayaṃ
         [290] Cirasaṅkiliṭṭhaṃ vata maṃ          diṭṭhisandānabandhitaṃ 1-
               vimocayi so bhagavā          sabbaganthehi senakan"ti
catasso gāthā abhāsi.
         Tattha svāgataṃ vata me āsīti mayā suṭṭhu āgataṃ vata āsi. Mama vā
sundaraṃ vata āgamanaṃ āsi. Gayāyanti gayātitthasamīpe. Gayaphagguyāti "gayāphaggū"ti
laddhavohāre phaggunamāsassa uttaraphaggunīnakkhatte. "yan"tiādi  svāgatabhāvassa
kāraṇadassanaṃ. Tattha yanti yasmā. Addasāsinti addakkhiṃ. Sambuddhanti sammā
sāmaṃ sabbadhammānaṃ buddhattā sambuddhaṃ. Desentaṃ dhammamuttamanti uttamaṃ aggaṃ
sabbaseṭṭhaṃ ekantaniyyānikaṃ dhammaṃ veneyyajjhāsayānurūpaṃ bhāsantaṃ.
         Mahappabhanti mahatiyā sarīrappabhāya ñāṇappabhāya ca samannāgataṃ. Gaṇācariyanti
bhikkhuparisādīnaṃ gaṇānaṃ uttamena damathena ācārasikkhāpanena gaṇācariyaṃ. Aggabhūtānaṃ
sīlādīnaṃ guṇānaṃ adhigamena aggappattaṃ. Devamanussādīnaṃ paramena vinayena vinayanato
sayaṃ nāyakarahitattā ca vināyakaṃ. Kenaci anabhibhūto hutvā sakalaṃ lokaṃ abhibhavitvā
ṭhitattā pañcannampi mārānaṃ jitattā ca sadevakassa lokassa jinaṃ sadevake loke
aggajinaṃ, bāttiṃsavaramahāpurisalakkhaṇaasītianubyañjanādipaṭimaṇḍitarūpakāyatāya dasabala-
catuvesārajjādiguṇapaṭimaṇḍitadhammakāyatāya ca sadevakena lokena aparimeyyadassanatāya
asadisadassanatāya ca atuladassanaṃ.
@Footnote: 1 pāli....sandhitaṃ
         Gatibalaparakkamādisampattiyā mahānāgasadisattā nāgesupi khīṇāsavesu mahānubhāvatāya
ca mahānāgaṃ. Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ. Mahājutinti mahāpatāpaṃ
mahātejanti attho. Natthi etassa cattāropi āsavāti anāsavaṃ. Sabbe āsavā
savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ. Kāmaṃ sāvakabuddhā paccekabuddhā
ca khīṇāsavāva, sabbaññubuddhāeva pana savāsane āsave khepentīti dassanatthaṃ
"anāsavan"ti vatvā puna "sabbāsavaparikkhīṇan"ti vuttaṃ. Tena vuttaṃ "sabbe
āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇan"ti. Diṭṭhadhammikasamparāyika-
paramatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ catuvesārajjavisāradatāya
kutocipi bhayābhāvato akutobhayaṃ evarūpaṃ sammāsambuddhaṃ yaṃ yasmā addasāsiṃ,
tasmā svāgataṃ vata me āsīti yojanā.
         Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha.
Tassattho:- kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca
saṅkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṅkiliṭṭhaṃ. Gaddulabandhitaṃ viya thambhe
sārameyaṃ sakkāyathamthe diṭṭhisandānena diṭṭhibandhanena bandhitaṃ 1- baddhaṃ tato
vimocento ca abhijjhādīhi sabbaganthehi maṃ senakaṃ ariyamaggahatthena vimocayi vata so
bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ pavedeti.
                   Senakattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 33 page 17-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=378              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=378              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=328              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6362              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6362              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]