ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   364. 4. Sopākattheragāthāvaṇṇanā
      disvā pāsādachāyāyantiādikā āyasmato sopākattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ
vijjāsippesu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā ekasmiṃ pabbate viharati. Satthā āsannamaraṇaṃ taṃ ñatvā tassa santikaṃ
agamāsi. So bhagavantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ pavedento pupphamayaṃ
āsanaṃ paññapetvā adāsi. Satthā tattha nisīditvā aniccatāpaṭisaṃyuttaṃ dhammiṃ kathaṃ
kathetvā tassa passantasseva ākāsena 1- agamāsi. So pubbe gahitaṃ niccaggāhaṃ
pahāya aniccasaññaṃ hadaye ṭhapetvā kālaṅkatvā devaloke uppajjitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe sopākayoniyaṃ nibbatti, so
jātiāgatena 2- sopākoti nāmena paññāyi. Keci pana "vāṇijakule nibbatto,
"sopāko"ti pana nāmamattan"ti vadanti. Taṃ apadānapāliyā virujjhati "pacchime
bhave sampatte sopākayonupāgamin"ti vacanato. Tassa catumāsajātassa pitā kālamakāsi,
cūḷapitā posesi. Anukkamena sattavassiko jāto ekadivasaṃ cūḷapitā "attano puttena
kalahaṃ karotī"ti kujjhitvā taṃ susānaṃ netvā dve hatthe rajjuyā
@Footnote: 1 Ma. ākāse        2 Sī. jātiyā vasena
Ekato bandhitvā tāyaeva rajjuyā matamanussassa sarīre gāḷhaṃ bandhitvā gato
"siṅgālādayo khādantū"ti. Pacchimabhavikatāya dārakassa puññaphalena sayaṃ māretuṃ na
visahi, siṅgālādayopi na abhibhaviṃsu. 1- Dārako aḍḍharattasamaye evaṃ vippalapati:-
         "kā gati me agatissa 2-    ko vā bandhu abandhuno
          susānamajjhe bandhassa       ko me abhayadāyako"ti.
      Satthā tāya velāya veneyyabandhave olokento dārakassa hadayabbhantare
pajjalantaṃ arahattūpanissayaṃ disvā obhāsaṃ pharitvā satiṃ janetvā evamāha:-
         "ehi sopāka mā bhāyi     olokassu tathāgataṃ
          ahaṃ taṃ tārayissāmi        rāhumukheva candiman"ti.
      Dārako buddhānubhāvena chinnabandhano gāthāpariyosāne sotāpanno hutvā
gandhakuṭisammukhe aṭṭhāsi. Tassa mātā puttaṃ apassantī cūḷapitaraṃ pucchitvā tenassa
pavattiyā akathitāya tattha tattha gantvā vicinantī "buddhā kira atītānāgatapaccuppannaṃ
jānanti, yannūnāhaṃ bhagavantaṃ upasaṅkamitvā mama puttassa pavattiṃ jāneyyan"ti
satthu santikaṃ agamāsi. Satthā iddhiyā taṃ paṭicchādetvā "bhante mama puttaṃ
na passāmi, 3- apica bhagavā tassa pavattiṃ jānātī"ti 4- tāya puṭṭho:-
         "na santi puttā tāṇāya na pitā nāpi bandhavā
          antakenādhipannassa    natthi ñātīsu tāṇatā"ti 5-
dhammaṃ kathesi. Taṃ sutvā sā sotāpannā ahosi. Dārako arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 6-:-
@Footnote: 1 Ma. āgamiṃsu  2 Sī. kā hi me agati assa, i. kā hi me āgatissa, Ma. kā gati
@me abhavissa    3 Sī.,i. putto na dissati   4 Sī.,i. jānathāti
@5 khu.dhamMa. 25/288/66 paṭācārāvatthu  6 khu.apa. 32/112/90
          "pabbhāraṃ sodhayantassa       pavare 1- pabbatuttame
           siddhattho nāma bhagavā      āgacchi mama santikaṃ.
           Buddhaṃ upagataṃ disvā        lokajeṭṭhassa tādino
           santharaṃ santharitvāna 2-     pupphāsanamadāsahaṃ.
           Pupphāsane nisīditvā       siddhattho lokanāyako
           mamañca gatimaññāya         aniccatamudāhari.
           Aniccā vata saṅkhārā      uppādavayadhammino
           uppajjitvā nirujjhanti      tesaṃ vūpasamo sukho.
           Idaṃ vatvāna sabbaññū       lokajeṭṭho narāsabho
           nabhaṃ abbhuggamī vīro 3-     haṃsarājāva ambare.
           Sakaṃ diṭṭhiṃ jahitvāna        bhāvayāniccasaññahaṃ
           ekāhaṃ bhāvayitvāna       tattha kālaṃ kato ahaṃ.
           Dve sampattiṃ anubhotvā    sukkamūlena codito
           pacchime bhave sampatte 4-  sapākayonupāgamiṃ.
           Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
           jātiyā sattavassohaṃ       arahattamapāpuṇiṃ.
           Āraddhavīriyo pahitatto     sīlesu susamāhito
           tosetvāna mahānāgaṃ      alatthaṃ upasampadaṃ.
           Catunnavutito kappe        yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi        pupphadānassidaṃ phalaṃ.
           Catunnavutito kappe        yaṃ saññaṃ bhāvayiṃ tadā
           taṃ saññaṃ bhāvayantassa       patto me āsavakkhayo.
           Paṭisambhidā catasso .pe.   kataṃ buddhassa sāsanan"ti.
@Footnote: 1 cha.Ma. vipine    2 pāli. paññāpetvāna   3 pāli. nabhe abbhuggami dhīro
@4 pāli. pacchimabbhavasampatto
      Atha bhagavā iddhiṃ paṭisaṃhari. Sāpi puttaṃ disvā haṭṭhatuṭṭhā tassa khīṇāsavabhāvaṃ
sutvā pabbājetvā gatā. So satthāraṃ gandhakuṭicchāyāyaṃ caṅkamantaṃ upasaṅkamitvā
vanditvā anucaṅkami. Tassa bhagavā upasampadaṃ anujānitukāmo "ekaṃ nāma kin"ti-
ādinā 1- dasa pañhe pucchi. Sopi satthu adhippāyaṃ gaṇhanto sabbaññutañāṇena
saṃsandento "sabbe sattā āhāraṭṭhitikā"tiādinā 1- te pañhe vissajjesi. Teneva
te kumārapañhā nāma jātā. Satthā tassa pañhabyākaraṇena ārādhitacitto
upasampadaṃ anujāni, tena sā pañhabyākaraṇūpasampadā nāma jātā, tassimaṃ 2-
attano pavattiṃ pakāsetvā thero aññaṃ byākaronto:-
         [480] "disvā pāsādachāyāyaṃ      caṅkamantaṃ naruttamaṃ
               tattha naṃ upasaṅkamma         vandissaṃ purisuttamaṃ.
         [481] Ekaṃsaṃ cīvaraṃ katvā         saṃharitvāna pāṇayo
               anucaṅkamissaṃ virajaṃ          sabbasattānamuttamaṃ.
         [482] Tato pañhe apucchi maṃ       pañhānaṃ kovido vidū
               acchambhī ca abhīto ca        byākāsiṃ satthuno ahaṃ.
         [483] Vissajjitesu pañhesu        anumodi tathāgato
               bhikkhusaṃghaṃ viloketvā        imamatthaṃ abhāsatha.
         [484] Lābhā aṅgānaṃ magadhānaṃ      yesāyaṃ paribhuñjati
               cīvaraṃ piṇḍapātañca          paccayaṃ sayanāsanaṃ
               paccuṭṭhānañca sāmīciṃ        tesaṃ lābhāti cābravi.
         [485] Ajjatagge maṃ sopāka       dassanāyopasaṅkama
               esā ceva te sopāka     bhavatu upasampadā.
@Footnote: 1 khu. khuddaka. 25/1/3 sāmaṇerapañhā       2 Sī. tayimaṃ, i. tasmiṃ, Ma. tassidaṃ
         [486] Jātiyā sattavassena        laddhāna upasampadaṃ
               dhāremi antimaṃ dehaṃ        aho dhammasudhammatā"ti
imā gāthā abhāsi.
      Tattha  pāsādachāyāyanti gandhakuṭicchāyāyaṃ. Vandissanti abhivandiṃ.
      Saṃharitvāna pāṇayoti ubho hatthe kamalamakuḷākārena saṅgate katvā, añjaliṃ
paggahetvāti attho. Anucaṅkamissanti caṅkamantassa satthuno anu pacchato anugamana-
vasena caṅkamiṃ. Virajanti vigatarāgādirajaṃ.
      Pañheti kumārapañhe. Vidūti veditabbaṃ viditavā 1-, sabbaññūti attho. "satthā
maṃ pucchatī"ti uppajjanakassa chambhitattassa bhayassa ca setughātena pahīnattā acchambhī
ca abhīto ca byākāsi.
      Yesāyanti yesaṃ aṅgamagadhānaṃ ayaṃ sopāko. Paccayanti gilānapaccayaṃ. Sāmīcinti
maggadānabījanādisāmīcikiriyaṃ.
      Ajjataggeti takāro padasandhikaro, ajja agge ādiṃ katvā, ajja paṭṭhāya.
"ajjadagge"tipi pāli, ajjataṃ ādiṃ katvāti attho. Dassanāyopasaṅkamāti "hīnajacco,
vayasā taruṇataro"ti vā acintetvā dassanāya maṃ upasaṅkama. Esā cevāti yā
tassa mama sabbaññutañāṇena saddhiṃ saṃsandetvā katā pañhavissajjanā, esāyeva
te bhavatu upasampadā iti ca abravīti yojanā. "laddhā me upasampadā"tipi
pāli. Ye pana "laddhāna upasampadan"tipi paṭhanti, tesaṃ sattavassenāti sattamena
vassenāti attho, sattavassena vā hutvāti vacanaseso. Yaṃ panettha avuttaṃ, taṃ
suviññeyyameva.
                   Sopākattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. veditabbassa viditā



             The Pali Atthakatha in Roman Book 33 page 151-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3461              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3461              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=364              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6899              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6899              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]