ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    363.  3. Bhaddattheragāthāvaṇṇanā
      ekaputtotiādikā āyasmato bhaddattherassa gāthā. Kā uppatti?
      ayaṃ  kira padumuttaraṃ bhagavantaṃ bhikkhusaṃghañca satasahassaparimāṇaṃ cīvarādīhi catūhi
paccayehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
sāvatthiyaṃ seṭṭhikule nibbatti, nibbattamāno ca 1- aputtakesu mātāpitūsu
devatāyācanādīni katvāpi alabhantesu satthāraṃ upasaṅkamitvā "sace bhante mayaṃ ekaṃ
puttaṃ lacchāma, taṃ tumhākaṃ dāsatthāya dassāmā"ti vatvā āyācitvā gatesu
satthu adhippāyaṃ ñatvā aññataro  devaputto khīṇāyuko hutvā ṭhito sakkena
devaraññā "amukasmiṃ kule nibbattāhī"ti āṇatto tattha nibbatti, bhaddotissa
nāmaṃ akaṃsu. Taṃ sattavassuddesikaṃ jātaṃ mātāpitaro alaṅkaritvā bhagavato santikaṃ
netvā "ayaṃ so bhante tumhe āyācitvā laddhadārako, imaṃ tumhākaṃ
niyyātemā"ti 2- āhaṃsu. Satthā ānandattheraṃ āṇāpesi "imaṃ pabbājehī"ti.
Āṇāpetvā ca gandhakuṭiṃ pāvisi. Thero taṃ pabbājetvā saṅkhepena vipassanāmukhaṃ
ācikkhi, so upanissayasampannattā vipassanāya kammaṃ karonto suriye anoggateyeva
bhāvanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3-:-
             "padumuttarasambuddhaṃ       mettacittaṃ mahāmuniṃ
              upeti janatā sabbā    sabbalokagganāyakaṃ.
              Sattukañca baddhakañca 4-  āmisaṃ pānabhojanaṃ
              dadanti satthuno sabbe   puññakkhette anuttare.
              Ahampi dānaṃ dassāmi    devadevassa tādino
              buddhaseṭṭhaṃ nimantetvā  saṃghampi ca anuttaraṃ.
@Footnote: 1 Sī.,i. nibbattamānova      2 potthakesu niyyādemāti pāṭho dissati
@3 khu.apa. 32/54137 bhaddiyakāḷigodhāyaputtattherāpadāna 4 pāli. pavākañca
              Uyyojitā mayā cete  nimantesuṃ tathāgataṃ
              kevalaṃ bhikkhusaṃghañca      puññakkhettaṃ anuttaraṃ.
              Satasahassapallaṅkaṃ       sovaṇṇaṃ gonakatthataṃ
              tūlikāpaṭalikāya        khomakappāsikehi ca
              mahārahaṃ paññāpayiṃ      āsanaṃ buddhayuttakaṃ.
              Padumuttaro lokavidū     devadevo narāsabho
              bhikkhusaṃghaparibyūḷho      mama dvāramupāgami.
              Paccuggantvāna sambuddhaṃ  lokanāthaṃ yasassinaṃ
              pasannacitto sumano     atināmayi sagharaṃ 1-
              bhikkhūnaṃ satasahassaṃ       buddhañca lokanāyakaṃ
              pasannacitto sumano     paramannena tappayiṃ.
              Padumuttaro lokavidū     āhutīnaṃ paṭiggaho
              bhikkhusaṃghe nisīditvā     imā gāthā abhāsatha.
              Yenidaṃ āsanaṃ dinnaṃ     sovaṇṇaṃ gonakatthataṃ
              tamahaṃ kittayissāmi      suṇātha mama bhāsato.
              Catusattatikkhattuṃ  so    devarajjaṃ karissati
              anubhossati sampattiṃ     accharāhi purakkhato.
              Padesarajjaṃ sahassaṃ      vasudhaṃ āvasissati
              ekapaññāsakkhattuñca    cakkavattī bhavissati.
              Sabbāsu bhavayonīsu      uccākulī bhavissati
              so ca pacchā pabbajitvā sukkamūlena codito.
              Bhaddiyo nāma nāmena   hessati satthu sāvako
              vivekamanuyuttomhi      pantasenanivāsahaṃ
              phalañcādhigataṃ 2- sabbaṃ   cattaklesomhi ajjahaṃ.
@Footnote: 1 cha.Ma. abhināmayiṃ saṃgharaṃ      2 pāli. phalaṃ vādhigataṃ
              Mama sabbaṃ abhiññāya     sabbaññū lokanāyako
              bhikkhusaṃghe nisīditvā     etadagge ṭhapesi maṃ.
              Paṭisambhidā catasso     vimokkhāpi ca aṭṭhime
              chaḷabhiññā sacchikatā     kataṃ buddhassa sāsanan"ti.
         Tassa bhagavā chaḷabhiññuppattiṃ ñatvā "ehi bhaddā"ti āha. So tāvadeva
satthāraṃ upasaṅkamitvā vanditvā pañjaliko satthu samīpe aṭṭhāsi, sāeva cassa
upasampadā ahosi, buddhūpasampadā nāma kiresā. Thero jātito paṭṭhāya attano
pavattiyā kathanamukhena aññaṃ byākaronto:-
       [473] "ekaputto ahaṃ āsiṃ     piyo mātu piyo pitu
             bahūhi vatacariyāhi 1-      laddho āyācanāhi ca.
       [474] Te ca maṃ anukampāya      atthakāmā hitesino
             ubho pitā ca mātā ca    buddhassa upanāmayuṃ.
       [475] Kicchā laddho ayaṃ putto   sukhumālo sukhedhito
             imaṃ dadāma te nātha      jinassa paricārakaṃ.
       [476] Satthā ca maṃ paṭiggayha     ānandaṃ etadabravi
             pabbājehi imaṃ khippaṃ      hessatyājāniyo ayaṃ.
       [477] Pabbājetvāna maṃ satthā   vihāraṃ pāvisī jino
             anoggatasmiṃ suriyasmiṃ      tato cittaṃ vimucci me.
       [478] Tato satthā niraṅkatvā 2- paṭisallānavuṭṭhito
             ehi bhaddāti maṃ āha     sā me āsūpasampadā.
       [479] Jātiyā sattavassena      laddhā me upasampadā
             tisso vijjā anuppattā   aho dhammasudhammatā"ti
imā gāthā abhāsi.
@Footnote: 1 Sī. vatacariyehi        2 cha.Ma. nirākatvā
      Tattha vatacariyāhīti "evaṃ katvā puttaṃ labhissathā"ti vuttaṃ samaṇabrāhmaṇānaṃ
vacanaṃ sutvā khīraṃ pāyitvā anasanādivatacaraṇehi. Āyācanāhīti devatāyācanāhi
satthuāyācanāya ca, idameva cettha kāraṇaṃ, itaraṃ thero mātāpitūnaṃ paṭipatti-
dassanatthañceva kicchaladdhabhāvadassanatthañca vadati.
      Teti mātāpitaro. Upanāmayunti upanāmesuṃ.
      Sukhedhitoti sukhasaṃvaḍḍhito. Teti tuyhaṃ. Paricārakanti kiṃ kāraṃ.
      Hessatyājāniyo ayanti ayaṃ dārako mama sāsane ājānīyo bhavissati.
Tasmā khippaṃ ajjeva pabbājehīti etaṃ abravi āha.
      Pabbājetvānāti ānandattherena pabbājetvā. Vihāranti gandhakuṭiṃ.
Anoggatasmiṃ suriyasminti suriye anatthaṅgateyeva. Tato cittaṃ vimucci meti tato
vipassanārambhato paraṃ na cireneva khaṇena sabbāsavehi me cittaṃ vimucci, khīṇāsavo
ahosiṃ.
      Tatoti mama āsavakkhayato pacchā. Niraṅkatvāti attanā samāpannaṃ phalasamāpattiṃ
appetvā tato vuṭṭhāya. Tenāha "paṭisallānavuṭṭhito"ti. Sā me āsūpasampadā"ti
yā maṃ 1- uddissa "ehi bhaddā"ti satthu vācā pavattā, sāeva me mayhaṃ
upasampadā āsi. Evaṃ jātiyā sattavassena, laddhā me upasampadāti sātisayaṃ
satthārā attano kataṃ anuggahaṃ sāsanassa ca niyyānikataṃ dasseti. Tenāha "aho
dhammasudhammatā"ti.
      Ettha ca "cittaṃ vimucci me"ti khīṇāsavabhāvaṃ pakāsetvāpi puna "tisso
@Footnote: 1 i. sā maṃ
Vijjā anuppattā"ti lokiyābhiññekadesadassanaṃ chaḷabhiññabhāvavibhāvanatthaṃ. Tenāha
apadāne "../../bdpicture/chaḷabhiññā sacchikatā"ti.
                     Bhaddattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 147-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3365              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3365              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=363              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6744              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6882              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6882              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]