ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                362. 2. Lakuṇṭakabhaddiyattheragāthāvaṇṇanā 1-
      pare ambāṭakārāmetiādikā āyasmato lakuṇṭakabhaddiyattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare mahābhoge kule nibbattitvā
vayappatto satthu santike dhammaṃ suṇanto nisinno tasmiṃ khaṇe satthāraṃ ekaṃ
bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ patthento
buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā "aho vatāhampi anāgate ayaṃ bhikkhu
viya ekassa buddhassa sāsane mañjussarānaṃ aggo bhaveyyan"ti paṇidhānaṃ akāsi.
Bhagavā ca tassa anantarāyataṃ disvā byākaritvā pakkāmi.
      So tattha yāvajīvaṃ puññāni katvā devamanussesu saṃsaranto phussassa bhagavato
kāle cittapattakokilo hutvā rājuyyānato madhuraṃ ambaphalaṃ tuṇḍenādāya gacchanto
satthāraṃ disvā pasannamānaso "dassāmī"ti cittaṃ uppādesi. Satthā tassa cittaṃ
ñatvā pattaṃ gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi.
Satthā taṃ paribhuñji. So kokilo pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi,
tena ca puññakammena mañjussaro ahosi. Kassapasammāsambuddhakāle pana cetiye
āraddhe kiṃ pamāṇaṃ karoma. Sattayojanappamāṇaṃ. Atimahantametaṃ. Chayojanappamāṇaṃ.
Etampi atimahantaṃ. Pañcayojanaṃ catuyojanaṃ tiyojanaṃ dviyojananti vutte ayaṃ tadā
jeṭṭhavaḍḍhakī hutvā "etha bho anāgate sukhapaṭijaggiyaṃ kātuṃ  vaṭṭatī"ti vatvā
rajjuyā parikkhipanto gāvutamatthake ṭhatvā "ekekaṃ mukhaṃ gāvutaṃ gāvutaṃ hotu,
cetiyaṃ ekayojanāvaṭṭaṃ yojanubbedhaṃ 2- bhavissatī"ti āha. Te tassa vacane aṭṭhaṃsu.
Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena pana kammena nibbattanibbattaṭ-
ṭhāne aññehi nīcatarappamāṇo hoti.
@Footnote: 1 cha.Ma. lakuṇḍakabhaddiyatthera....        2 Sī. hoti cetiyaṃ evaṃ tiyojanaṃ catuyojanaṃ
      So amhākaṃ satthu kāle sāvatthiyaṃ mahābhogakule nibbatti, bhaddiyotissa
nāmaṃ ahosi. Atirassatāya pana lakuṇṭakabhaddiyoti paññāyittha. So satthu santike
dhammaṃ sutvā paṭiladdhasaddho pabbajitvā bahussuto dhammakathiko hutvā madhurena sarena
paresaṃ dhammaṃ kathesi. Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena
gacchantī aññatarā gaṇikā theraṃ disvā dantavidaṃsakaṃ 1- hasi. Thero tassā dantaṭṭhike
nimittaṃ gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā
anāgāmī ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā
dhammasenāpatinā ovadiyamāno arahatte patiṭṭhahi. Tena vuttaṃ apadāne 2-:-
           "padumuttaro nāma jino       sabbadhammāna pāragū 3-
            ito satasahassamhi          loke 4- uppajji nāyako.
            Tadāhaṃ  haṃsavatiyaṃ           seṭṭhiputto mahaddhano
            jaṅghāvihāraṃ vicaraṃ          saṃghārāmaṃ agacchahaṃ.
            Tadā so lokapajjoto      dhammaṃ desesi nāyako
            madhurassarānaṃ 5- pavaraṃ       sāvakaṃ abhikittayi.
            Taṃ sutvā mudito hutvā      kāraṃ katvā mahesino
            vanditvā satthuno pāde     taṃ ṭhānamabhipatthayiṃ.
            Tadā buddho viyākāsi       saṃghamajjhe vināyako
            anāgatamhi addhāne        lacchase taṃ manorathaṃ.
            Satasahassito kappe         okkākakulasambhavo
            gotamo nāma gottena 6-   satthā loke bhavissati.
            Tassa dhammesu dāyādo      oraso dhammanimmito
            bhaddiyo nāma nāmena       hessati satthu sāvako.
@Footnote: 1 Ma. dantavivaraṇaṃ  2 khu.apa. 33/131/219 (syā) 3 cha.Ma. sabbadhammesu cakkhumā
@4 cha.Ma. kappe  5 cha.Ma. mañjussarānaṃ  6 ka. nāmena
            Tena kammena sukatena       cetanāpaṇidhīhi ca
            jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
            Dvenavute ito kappe      phusso uppajji nāyako
            durāsado duppasaho         sabbalokuttamo jino.
            Caraṇena ca sampanno        brahā uju patāpavā
            hitesī sabbasattānaṃ         bahuṃ mocesi bandhanā.
            Nandārāmavane tassa        ahosiṃ phussakokilo
            gandhakuṭisamāsanne          ambarukkhe vasāmahaṃ.
            Tadā piṇḍāya gacchantaṃ       dakkhiṇeyyaṃ jinuttamaṃ
            disvā cittaṃ pasādetvā     mañjunābhinikūjahaṃ.
            Rājuyyānaṃ tadā gantvā     supakkaṃ kanakattacaṃ
            ambapiṇḍaṃ gahetvāna        sambuddhassopanāmayiṃ.
            Tadā me cittamaññāya       mahākāruṇiko jino
            upaṭṭhākassa hatthato        pattaṃ paggaṇhi nāyako.
            Adāsiṃ haṭṭhacittohaṃ         ambapiṇḍaṃ mahāmune
            patte pakkhippa pakkhehi      pañjaliṃ katvāna mañjunā.
            Sarena rajanīyena           savanīyena vaggunā
            vassanto buddhapūjatthaṃ        nīḷaṃ 1- gantvā nipajjahaṃ.
            Tadā muditacittaṃ maṃ          buddhapemagatāsayaṃ
            sakuṇagghi upāgantvā        ghātayī duṭṭhamānaso.
            Tato cutohaṃ tusite         anubhotvā mahāsukhaṃ
            manussayonimāgacchiṃ          tassa kammassa vāhasā.
            Imamhi bhaddake kappe       brahmabandhu mahāyaso
            kassapo nāma gottena      uppajji vadataṃ varo.
@Footnote: 1 pāli. niddaṃ
            Sāsanaṃ jotayitvā so       abhibhuyya kutitthiye
            vinayitvāna veneyye       nibbuto so sasāvako.
            Nibbute tamhi lokagge      pasannā janatā bahū
            pūjanatthāya buddhassa         thūpaṃ kubbanti satthuno.
            Sattayojanikaṃ thūpaṃ           sattaratanabhūsitaṃ
            kāressāma 1- mahesissa    iccevaṃ mantayanti te.
            Kikino kāsirājassa         tadā senāya nāyako
            hutvāhaṃ appamāṇassa        pamāṇaṃ cetiye vadiṃ.
            Tadā te mama vākyena      cetiyaṃ yojanuggataṃ
            akaṃsu naravīrassa            nānāratanabhūsitaṃ.
            Tena kammena sukatena       cetanāpaṇidhīhi ca
            jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
            Pacchime ca bhave dāni       jāto seṭṭhikule ahaṃ
            sāvatthiyaṃ puravare          iddhe phīte mahaddhane.
            Purappavese sugataṃ          disvā vimhitamānaso
            pabbajitvāna na ciraṃ         arahattamapāpuṇiṃ.
            Cetiyassa pamāṇaṃ yaṃ         akariṃ tena kammunā
            lakuṇṭakasarīrohaṃ            jāto paribhavāraho.
            Sarena madhurenāhaṃ          pūjetvā isisattamaṃ
            mañjussarānaṃ bhikkhūnaṃ         aggattamanupāpuṇiṃ.
            Phaladānena buddhassa         guṇānussaraṇena ca
            sāmaññaphalasampanno         viharāmi anāsavo.
            Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
@Footnote: 1 cha.Ma. karissāma
Aparabhāge aññaṃ byākaronto:-
      [466] "pare ambāṭakārāme      vanasaṇḍamhi bhaddiyo
            samūlaṃ taṇhamabbuyha          tattha bhaddova jhāyati. 1-
      [467] Ramanteke mudiṅgehi        vīṇāhi paṇavehi ca
            ahañca rukkhamūlasmiṃ          rato buddhassa sāsane.
      [468] Buddho ce me varaṃ dajjā    so ca labbhetha me varo
            gaṇhehaṃ sabbalokassa        niccaṃ kāyagatāsatin"ti
imā tisso gāthā abhāsi.
      Tattha pareti seṭṭhe adhike, visiṭṭheti attho. Adhikavācī hi ayaṃ parasaddo
"paraṃ viya mattāyā"tiādīsu 2- viya. Ambāṭakārāmeti evaṃnāmake ārāme, so kira
chāyūdakasampanno vanasaṇḍamaṇḍito ramaṇīyo hoti, tena "pare"ti visesetvā vutto.
"ambāṭakavane 3- ambāṭakehi abhilakkhitavane"ti ca vadanti. Vanasaṇḍamhīti vanagahane,
ghananicitarukkhagacchalatāsamūhe vaneti attho. Bhaddiyoti evaṃnāmako, attānameva thero
aññaṃ viya vadati. Samūlaṃ taṇhamabbuyhāti taṇhāya mūlaṃ nāma avijjā, tasmā
sāvijjaṃ taṇhaṃ aggamaggena samugghāṭetvāti attho. Tattha bhaddova jhāyatīti
lokuttarehi sīlādīhi bhaddo sundaro tasmiṃyeva vanasaṇḍe katakiccatāya diṭṭhadhammasukha-
vihāravasena aggaphalajhānena jhāyati.
      Phalasukhena ca jhānasamāpattīhi ca vītināmetīti attano vivekaratiṃ dassetvā
"ramanteke"ti gāthāyapi byatirekamukhena tamevatthaṃ dasseti. Tattha mudiṅgehīti
aṅgikādīhi murajehi. 4- Vīṇāhīti nandinīādīhi vīṇāhi. Paṇavehīti turiyehi
ramanti eke kāmabhogino, sā pana 5- tesaṃ rati anariyā anatthasaṃhitā. Ahañcāti ahaṃ pana,
ekako buddhassa bhagavato sāsane rato, tatoeva rukkhamūlasmiṃ rato abhirato viharāmīti
attho.
@Footnote: 1 pāli. jhiyāyati  2 Sī. attāyātiādīsu, i. attā viyātiādīsu
@3 Sī.,i. tena parena visesetvā vutte ambāṭake vane  4 Sī.,i. pokkharehi
@5 Ma. sāsane
      Evaṃ attano vivekābhiratiṃ kittetvā idāni yaṃ kāyagatāsatikammaṭṭhānaṃ bhāvetvā
arahattaṃ patto, tassa pasaṃsanatthaṃ "buddho ce me"ti gāthamāha. Tassattho:- sace
buddho bhagavā "ekāhaṃ bhante bhagavantaṃ varaṃ yācāmī"ti mayā yācito "atikkantavarā
kho bhikkhu tathāgatā"ti apaṭikkhipitvā mayhaṃ yathāyācitaṃ varaṃ dadeyya, so ca
varo mamādhippāyapūrako labbhetha mayhaṃ manorathaṃ matthakaṃ pāpeyyāti thero parikappa-
vasena vadati. "bhante sabbo loko sabbakālaṃ kāyagatāsatikammaṭṭhānaṃ bhāvetū"ti,
"sabbalokassa niccaṃ kāyagatāsati bhāvetabbā"ti katvā varaṃ gaṇhe ahanti dassento
āha "gaṇhehaṃ sabbalokassa, niccaṃ kāyagatāsatin"ti. Idāni aparikkhaṇagarahāmukhena 1-
parikkhaṇaṃ pasaṃsanto:-
      [469] "ye maṃ rūpena pāmiṃsu      ye ca ghosena anvagū
            chandarāgavasūpetā         na maṃ jānanti te janā.
      [470] Ajjhattañca na jānāti      bahiddhā ca na passati
            samantāvaraṇo bālo       sa ve ghosena vuyhati.
      [471] Ajjhattañca na jānāti      bahiddhā ca vipassati
            bahiddhā phaladassāvī        sopi ghosena vuyhati.
      [472] Ajjhattañca pajānāti       bahiddhā ca vipassati
            anāvaraṇadassāvī          na so ghosena vuyhatī"ti
imā catasso gāthā abhāsi.
      Tattha ye maṃ rūpena pāmiṃsūti ye janā aviddasū mama rūpena apasādikena
nihīnena "ākārasadisī paññā"ti dhammasarīrena ca maṃ nihīnaṃ pāmiṃsu, "orako
ayan"ti hīḷentā paricchindanavasena maññiṃsūti attho. Ye ca ghosena anvagūti
ye ca sattā ghosena mañjunā maṃ sambhāvanāvasena anugatā bahu maññiṃsu,
@Footnote: 1 Sī.,i. aparikkhakagarahāmukhena parikkhake
Taṃ tesaṃ micchā, na hi ahaṃ rūpamattena avamantabbo, ghosamattena vā na bahuṃ
mantabbo, tasmā chandarāgavasūpetā, na maṃ jānanti te janāti te duvidhāpi
janā 1- chandarāgassa vasaṃ upetā appahīnachandarāgā sabbaso pahīnachandarāgaṃ maṃ
na jānanti.
      Avisayo tesaṃ mādiso ajjhattaṃ bahiddhā ca apariññātavatthutāyāti dassetuṃ
"ajjhattan"tiādi vuttaṃ. Ajjhattanti attano santāne khandhāyatanādidhammaṃ.
Bahiddhāti parasantāne. Athavā ajjhattanti mama abbhantare asekkhasīlakkhandhādiṃ.
Bahiddhāti mameva ākappasampattiyādiyuttaṃ bahiddhā rūpadhammappavattiṃ cakkhuviññāṇā-
dippavattiṃ ca. Samantāvaraṇoti evaṃ ajjhattañca bahiddhā ca ajānanena samantato
āvaraṇayutto āvaṭañāṇagatiko. Sa ve ghosena vuyhatīti so paraneyyabuddhiko
bālo ghosena paresaṃ vacanena vuyhati niyyati ākaḍḍhiyati.
      Bahiddhā ca vipassatīti yo ca vuttanayena ajjhattaṃ na jānāti, bahiddhā pana
sutānusārena ākappasampattiādiupadhāraṇena vā visesato passati. "guṇavisesayutto
siyā"ti maññati, sopi bahiddhā phaladassāvī nayaggāhena phalamattaṃ gaṇhanto vuttanayena
ghosena vuyhati, sopi mādise na jānātīti attho.
      Yo pana ajjhattañca khīṇāsavassa abbhantare asekkhasīlakkhandhādiguṇaṃ jānāti,
bahiddhā cassa paṭipattisallakkhaṇena visesato guṇavisesayogaṃ passati. Anāvaraṇadassāvī
kenaci anāvaṭo hutvā ariyānaṃ guṇe daṭṭhuṃ ñātuṃ samattho, na so ghosamattena
vuyhati yāthāvato dassanatoti
                  lakuṇṭakabhaddiyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī.,i. maṃ jānantīti te duvidhāpi



             The Pali Atthakatha in Roman Book 33 page 140-146. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3199              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3199              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=362              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6728              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6865              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6865              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]