ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   459. 13. Sirimaṇḍattheragāthāvaṇṇanā
      channamativassatītiādikā āyasmato sirimaṇḍattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde suṃsumāragire 3- brāhmaṇakule nibbattitvā sirimaṇḍoti laddhanāmo
@Footnote: 1 Sī.,i. āvajjeyyāsi    2 saṃ.ni. 16/63/95 puttamaṃsasutta: atthato samānaṃ
@3 cha.Ma. saṃsumāragire
Vayappatto bhesakalāvane 1- bhagavati viharante satthāraṃ upasaṅkamitvā dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā laddhūpasampado samaṇadhammaṃ karonto ekasmiṃ uposathadivase
pāṭimokkhuddesaṭṭhāne nisinno nidānuddesassa pariyosāne "āvikatā hissa phāsu
hotī"ti pāliyā 2- atthaṃ upadhārento āpannaṃ āpattiṃ anāvikatvā paṭicchādento
uparūpari āpattiyo āpajjati, tenassa na phāsu hoti, āvikatvā pana yathādhammaṃ
paṭikarontassa phāsu hotīti imamatthaṃ manasikatvā "aho satthu sāsanaṃ suvisuddhan"ti
laddhappasādo tathā uppannaṃ pītiṃ vikkhambhetvā vipassanaṃ vaḍḍhetvā arahattaṃ
patvā attano paṭipattiṃ paccavekkhitvā pasannamānaso bhikkhūnaṃ ovādaṃ dento:-
         [447] "../../bdpicture/channamativassati         vivaṭaṃ nātivassati
               tasmā channaṃ vivaretha     evantaṃ nātivassati.
         [448] Maccunābbhāhato loko   jarāya parivārito
               taṇhāsallena otiṇṇo   icchādhūpāyito sadā. 3-
         [449] Maccunābbhāhato loko   parikkhitto jarāya ca
               haññati niccamattāṇo     pattadaṇḍova takkaro.
         [450] Āgacchantaggikhandhāva     maccu byādhi jarā tayo
               paccuggantuṃ balaṃ natthi     javo natthi palāyituṃ.
         [451] Amoghaṃ divasaṃ kayirā      appena bahukena vā
               yaṃ yaṃ vijahate rattiṃ      tadūnaṃ tassa jīvitaṃ.
         [452] Carato tiṭṭhato vāpi     āsīnasayanassa vā
               upeti carimā ratti      na te kālo pamajjitun"ti
imā gāthā abhāsi.
      Tattha channanti chāditaṃ yathābhūtaṃ avivaṭaṃ appakāsitaṃ duccaritaṃ. Ativassatīti
@Footnote: 1 Ma. bhesakaḷāvane   2 vinaYu.mahā. 4/134/148 uposathakkhandhaka
@3 saṃ.sagā. 15/66/45 abbhāhatasutta
Āpattivassañceva kilesavassañca ativiya vassati. Āpattiyā hi chādanaṃ alajjibhāvādinā
1- tādisova, chādanena tato aññathāva 2- punapi tathārūpaṃ tato vā pāpiṭṭhataraṃ āpattiṃ
āpajjeyyāti chādanaṃ vassanassa kāraṇaṃ vuttaṃ. Vivaṭanti pakāsitaṃ appaṭicchannaṃ.
Nātivassatīti ettha atīti upasaggamattaṃ, na vassatīti 3- attho. Avassanaṃ cettha
vuttavipariyāyena veditabbaṃ cittasantānassa visodhitattā. Tasmāti vuttamevatthaṃ
kāraṇabhāvena paccāmasati, channassa duccaritassa āpattivassādīnaṃ ativassanato
vivaṭassa ca avassanatoti attho. Channaṃ vivarethāti puthujjanabhāvena chādanādhippāye
uppannepi taṃ ananuvattitvā vivaretha āvikareyya, yathādhammaṃ paṭikareyya. Evanti
vivaraṇena yathādhammaṃ paṭipattiyā. Tanti taṃ channaṃ duccaritaṃ. Nātivassati āpattivassaṃ
kilesavassañca na vassati, suddhante 4- puggalaṃ patiṭṭhapetīti attho.
      Idāni "ekaṃsena sīghaṃyeva ca attā sodhetabbo, appamādo kātabbo"ti
tassa kāraṇaṃ saṃvegavatthuṃ dassento "maccunābbhāhato loko"tiādimāha. Tattha
maccunābbhāhato lokoti ayaṃ sabbopi sattaloko coro viya coraghātakena, sabba-
vaṭṭanipātinā 5- maccunā maraṇena abhihato, na tassa hatthato muccati. Jarāya parivāritoti
ayaṃ loko uppādato uddhaṃ maraṇūpanayanarasāya jarāya parivārito ajjhotthaṭo,
jarāsaṅghātaparimukkoti 6-  attho. Taṇhāsallena otiṇṇoti sarīrassa anto nimuggena
visapītakhurappena viya upādānalakkhaṇena taṇhāsaṅkhātena sallena otiṇṇo hadayabbhantare
ogāḷho. Taṇhā hi pīḷājananato anto tudanato duruddhārato ca "sallo"ti
vuccati. Icchādhūpāyitoti ārammaṇābhipatthanalakkhaṇāya icchāya santāpito.
Taṃ visayaṃ 7- icchanto hi puggalo yadicchitaṃ visayaṃ labhanto vā alabhanto vā tāyaeva
anudahanalakkhaṇāya icchāya santatto pariḷāhappatto hoti. Sadāti sabbakālaṃ,
idañca padaṃ sabbapadesu yojetabbaṃ.
@Footnote: 1 i. alajjibhāvādīnaṃ    2 Ma. tato naṃ aññaṃ tā ca     3 i. avassatimeva,
@Ma. na vassaticceva      4 Sī. sudame,i. suddhatte     5 Sī. sabbāvatthanipātinā,
@Ma. sabbavatthunipātinā    6 i. jarāsaṅghātaparimutto, Ma. jarāsaṅghātaparipuṇṇo
@7 Sī.,i. taṃ taṃ visayaṃ
      Parikkhitto jarāya cāti na kevalaṃ maccunā abbhāhatoyeva, atha kho jarāya
ca parikkhitto. Jarāya samavaruddho jarāpākāraparikkhitto, na taṃ samatikkamatīti attho.
Haññati niccamattāṇoti atāṇo asaraṇo hutvā niccakālaṃ jarāmaraṇehi haññati
vibādhiyati. Yathā kiṃ? pattadaṇḍova takkaro yathā takkaro coro katāparādho
vajjhappatto atāṇo rājāṇāya haññati, evamayaṃ loko jarāmaraṇehīti dasseti.
      Āgacchantaggikhandhāvāti mahāvane ḍayhamāne taṃ abhibhavantā mahantā aggikkhandhā
viya maccu byādhi jarāti ime tayo anudahanaṭṭhena aggikkhandhā imaṃ sattalokaṃ
abhibhavantā āgacchanti, tesaṃ pana paṭibalo hutvā paccuggantuṃ abhibhavituṃ balaṃ
ussāho natthi imassa lokassa, javo natthi palāyituṃ javantesu ajjhottharantesu yattha
te nābhibhavanti, piṭṭhiṃ dassetvā tato palāyitumpi  imassa lokassa jaṅghājavo 1-
natthi, evaṃ attanā asamattho māyādīhi upāyehi appaṭikāre tividhe balavati
paccāmitte niccuppaṭṭhite kiṃ kātabbanti ce? amoghaṃ divasaṃ kayirā, appena
bahukena vāti appena antamaso gaddūhanamattampi kālaṃ pavattitena bahukena vā
sakalaṃ ahorattaṃ pavattitena vipassanāmanasikārena amoghaṃ avañjhaṃ divasaṃ kareyya,
yasmā yaṃ yaṃ vijahate rattiṃ, tadūnaṃ tassa jīvitaṃ ayaṃ satto yaṃ yaṃ rattiṃ vijahati
nāseti 2- khepeti, tadūnaṃ tena ūnaṃ tassa sattassa jīvitaṃ hoti, etena rattikkhayo
nāma jīvitakkhayo tassa anivattanatoti dasseti. Tenāha:-
             "yamekarattiṃ paṭhamaṃ          gabbhe vasati māṇavo
              abbhuṭṭhitova so yāti 3-   sa gacchaṃ na nivattatī"ti. 4-
      Na kevalaṃ rattivaseneva, atha kho iriyāpathavasenāpi jīvitakkhayo upadhāretabboti
āha "carato"tiādi. Caratoti gacchantassa. Tiṭṭhatoti ṭhitaṃ kappentassa. Āsīnasayanassa
vāti āsīnassa sayanassa vā, nisinnassa nipajjantassa vāti attho. "āsīdanan"tipi
@Footnote: 1 Sī.,i. jaṅghā vā   2 Sī.,i. viharate atināmeti   3 Sī.,i. sayati
@4 khu.jā. 27/2261/469 ayogharajātaka (syā)
Paṭhanti, tattha sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Upeti carimā rattīti carimakacitta-
sahitā ratti upagacchati, rattiggahaṇañcettha desanāsīsamattaṃ. Gamanādīsu yena kenaci
iriyāpathena samaṅgībhūtassa carimakāloyeva, tenevassa iriyāpathakkhaṇā jīvitaṃ khepetvāeva
gacchanti, tasmā na te kālo pamajjituṃ nāyaṃ tuyhaṃ pamādaṃ āpajjituṃ kālo
"imasmiṃ nāma kāle maraṇaṃ na hotī"ti aviditattā. Vuttaṃ hi:-
              "animittamanaññātaṃ        maccānaṃ idha jīvitaṃ
               kasirañca parittañca       tañca dukkhena saṃyutan"ti. 1-
         Tasmā evaṃ attānaṃ ovaditvā appamattena tīsu sikkhāsu anuyogo
kātabboti adhippāyo.
                    Sirimaṇḍattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 33 page 129-133. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2960              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2960              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=359              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6813              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6813              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]