ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

               351. 5. Māluṅkya 3- puttattheragāthāvaṇṇanā
      manujassātiādikā āyasmato māluṅkyaputtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño 4- aggāsanikassa 5- putto hutvā
nibbatti. Tassa mātā māluṅkyā nāma, tassā vasena māluṅkyaputtotveva 6-
paññāyittha. So vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya paribbājakapabbajjaṃ
pabbajitvā vicaranto satthu santike dhammaṃ sutvā sāsane paṭiladdhasaddho pabbajitvā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. So ñātīsu anukampāya
ñātikulaṃ agamāsi, taṃ ñātakā paṇītena khādanīyena bhojanīyena parivisitvā dhanena
palobhetukāmā
@Footnote: 1 Sī.,i. ekarasabhāve  2 khu.dhamMa. 25/374/82 sambahulabhikkhuvatthu
@3 cha.Ma. mālukYu....  4 Sī.,i. kosalaraṭṭhe, Ma.Ma. 13/122/97 cūḷamāluṅkyasutta
@5 Ma. agghāpanikassa  6 Sī.māluṅkayānāmāya puttotveva, i. māluṅkyāya
@puttotveva

--------------------------------------------------------------------------------------------- page106.

Mahantaṃ dhanarāsiṃ purato upaṭṭhapetvā "idaṃ dhanaṃ tava santakaṃ, vibbhamitvā iminā dhanena puttadāraṃ paṭijagganto puññāni karohī"ti yāciṃsu. Thero tesaṃ ajjhāsayaṃ viparivattento ākāse ṭhatvā:- [399] "manujassa pamattacārino taṇhā vaḍḍhati māluvā viya so pariplavati 1- hurā huraṃ phalamicchavaṃ vanasmi vānaro. [400] Yaṃ esā sahate jammī taṇhā loke visattikā sokā tassa pavaḍḍhanti abhivuṭṭhaṃva 2- vīraṇaṃ. 3- [401] Yo cetaṃ sahate jammiṃ taṇhaṃ loke duraccayaṃ sokā tamhā papatanti udabindūva pokkhaRā. [402] Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā taṇhāya mūlaṃ khaṇatha usīratthova vīraṇaṃ. Mā vo naḷaṃva sotova māro bhañji punappunaṃ. [403] Karotha buddhavacanaṃ khaṇo vo mā upaccagā khaṇātītā hi socanti nirayamhi samappitā. [404] Pamādo rajo pamādo pamādānupatito rajo appamādena vijjāya abbuhe 4- sallamattano"ti imāhi chahi gāthāhi dhammaṃ deseti. Tattha manujassāti sattassa. Pamattacārinoti sativossaggalakkhaṇena pamādena pamattacārissa, neva jhānaṃ, na vipassanā, na maggaphalāni vaḍḍhanti. Yathā pana rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvā latā vaḍḍhanti, evamassa cha dvārāni nissāya rūpādīsu punappunaṃ uppajjamānā taṇhā vaḍḍhati. Vaḍḍhamānāva yathā māluvā latā attano apassayabhūtaṃ rukkhaṃ ajjhottharitvā pāteti, evaṃ @Footnote: 1 cha.Ma. plavatī 2 cha.Ma. abhivaṭṭhaṃva 3 cha.Ma. bīraṇaṃ. evamuparipi 4 cha.Ma. abbahe

--------------------------------------------------------------------------------------------- page107.

Taṇhāvasikaṃ puggalaṃ apāye nipāteti. So pariplavatīti so taṇhāvasiko puggalo aparāparaṃ bhavābhave uplavati dhāvati. Yathā kiṃ? phalamicchaṃva vanasmi vānaro yathā rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvanto rukkhassa ekaṃ sākhaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññanti "sākhaṃ alabhitvā nisinno"ti vattabbataṃ nāpajjati, evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto "ārammaṇaṃ alabhitvā taṇhāya appavattiṃ patto"ti vattabbataṃ nāpajjati. Yanti yaṃ puggalaṃ. Esā lāmakabhāvena jammī visāhāratāya visapupphatāya 1- visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya ca visattikāti saṅkhaṃ gatā chadvārikā taṇhā sahate abhibhavati tassa puggalassa. Yathā nāma vane punappunaṃ vassante deve abhivuṭṭhaṃ 2- vīraṇaṃ vīraṇatiṇaṃ vaḍḍhati, evaṃ vaṭṭamūlakā sokā abhivaḍḍhanti vuḍḍhiṃ āpajjantīti attho. Yo cetaṃ .pe. Duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahate abhibhavati, tamhā puggalā vaṭṭamūlakā sokā papatanti. Yathā nāma pokkhare padumapatte patitaṃ udabindu na patiṭṭhāti, evaṃ na patiṭṭhahantīti attho. Taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. Bhaddaṃ voti bhaddaṃ tumhākaṃ hotu, mā taṇhaṃ anuvattapuggalo viya vināsaṃ 3- anatthaṃ pāpuṇāthāti attho. Yāvantettha samāgatāti imasmiṃ ṭhāne yattakā sannipatitā, tattakā. Kiṃ 4- vadasīti ce? taṇhāya mūlaṃ khaṇatha imissā chadvārikataṇhāya mūlaṃ kāraṇaṃ avijjādikilesaggahanaṃ arahattamaggañāṇakudālena khaṇatha samucchindatha. Kiṃ viyāti? usīratthova vīraṇaṃ yathā usīrena atthiko puriso mahantena kudālena vīraṇāparanāmaṃ usīraṃ nāma tiṇaṃ 5- khaṇati, evamassa mūlaṃ khaṇathāti attho. Mā vo naḷaṃva sotova, māro @Footnote: 1 cha.Ma. visamūlatāya 2 Ma. abhivaḍḍhañca 3 cha.Ma. vibhavaṃ 4 Sī.,i. sannipatitā. kiñci @5 Ma. bīraṇavanaṃ nāma usīrathambhaṃ

--------------------------------------------------------------------------------------------- page108.

Bhañji punappunanti tumhe nadītīre jātaṃ naḷaṃ mahāvegena āgato nadīsoto viya kilesamāro maccumāro devaputtamāro ca punappunaṃ mā bhañjīti attho. Tasmā karotha buddhavacanaṃ "jhāyatha bhikkhave mā pamādatthā"tiādinā 1- vuttaṃ buddhassa bhagavato vacanaṃ karotha, yathānusiṭṭhaṃ paṭipattiyā sampādetha. Khaṇo vo mā upaccagāti yo hi buddhavacanaṃ na karoti, taṃ puggalaṃ ayaṃ buddhuppādakkhaṇo paṭirūpadesavāse uppattikkhaṇo sammādiṭṭhiyā paṭiladdhakkhaṇo channaṃ āyatanānaṃ avekallakkhaṇoti sabbopi khaṇo atikkamati, so khaṇo mā tumhe atikkamatu, khaṇātītāti ye hi taṃ khaṇaṃ atītā, ye vā puggale so khaṇo atīto, te nirayamhi samappitā tattha nibbattā cirakālaṃ socanti. Pamādo rajoti rūpādīsu ārammaṇesu sativossaggalakkhaṇo pamādo, saṅkilesa- sabhāvattā rāgarajādimissatāya ca rajo. Pamādānupatito rajoti yo hi koci rajo nāma rāgādiko, so sabbo pamādānupatito pamādavaseneva uppajjati. Appamādenāti appamajjanena appamādapaṭipattiyā. Vijjāyāti aggamaggavijjāya. Abbuhe sallamattanoti attano hadayanissitaṃ rāgādisallaṃ uddhareyya samūhaneyyāti. Māluṅkyaputtattheragāthāvaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 33 page 105-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2397&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2397&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6683              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]