ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

               351. 5. Māluṅkya 3- puttattheragāthāvaṇṇanā
      manujassātiādikā āyasmato māluṅkyaputtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño 4- aggāsanikassa 5- putto hutvā
nibbatti. Tassa mātā māluṅkyā nāma, tassā vasena māluṅkyaputtotveva 6-
paññāyittha. So vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya paribbājakapabbajjaṃ
pabbajitvā vicaranto satthu santike dhammaṃ sutvā sāsane paṭiladdhasaddho pabbajitvā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. So ñātīsu anukampāya
ñātikulaṃ agamāsi, taṃ ñātakā paṇītena khādanīyena bhojanīyena parivisitvā dhanena
palobhetukāmā
@Footnote: 1 Sī.,i. ekarasabhāve  2 khu.dhamMa. 25/374/82 sambahulabhikkhuvatthu
@3 cha.Ma. mālukYu....  4 Sī.,i. kosalaraṭṭhe, Ma.Ma. 13/122/97 cūḷamāluṅkyasutta
@5 Ma. agghāpanikassa  6 Sī.māluṅkayānāmāya puttotveva, i. māluṅkyāya
@puttotveva
Mahantaṃ dhanarāsiṃ purato upaṭṭhapetvā "idaṃ dhanaṃ tava santakaṃ, vibbhamitvā iminā
dhanena puttadāraṃ paṭijagganto puññāni karohī"ti yāciṃsu. Thero tesaṃ ajjhāsayaṃ
viparivattento ākāse ṭhatvā:-
         [399] "manujassa pamattacārino    taṇhā vaḍḍhati māluvā viya
               so pariplavati 1- hurā huraṃ phalamicchavaṃ vanasmi vānaro.
         [400] Yaṃ esā sahate jammī     taṇhā loke visattikā
               sokā tassa pavaḍḍhanti     abhivuṭṭhaṃva 2- vīraṇaṃ. 3-
         [401] Yo cetaṃ sahate jammiṃ     taṇhaṃ loke duraccayaṃ
               sokā tamhā papatanti     udabindūva pokkhaRā.
         [402] Taṃ vo vadāmi bhaddaṃ vo    yāvantettha samāgatā
               taṇhāya mūlaṃ khaṇatha        usīratthova vīraṇaṃ.
               Mā vo naḷaṃva sotova     māro bhañji punappunaṃ.
         [403] Karotha buddhavacanaṃ         khaṇo vo mā upaccagā
               khaṇātītā hi socanti      nirayamhi samappitā.
         [404] Pamādo rajo pamādo     pamādānupatito rajo
               appamādena vijjāya      abbuhe 4- sallamattano"ti
imāhi chahi gāthāhi dhammaṃ deseti.
      Tattha manujassāti sattassa. Pamattacārinoti sativossaggalakkhaṇena pamādena
pamattacārissa, neva jhānaṃ, na vipassanā, na maggaphalāni vaḍḍhanti. Yathā pana
rukkhaṃ saṃsibbantī pariyonandhantī tassa vināsāya māluvā latā vaḍḍhanti, evamassa
cha dvārāni nissāya rūpādīsu punappunaṃ uppajjamānā taṇhā vaḍḍhati. Vaḍḍhamānāva
yathā māluvā latā attano apassayabhūtaṃ rukkhaṃ ajjhottharitvā pāteti, evaṃ
@Footnote: 1 cha.Ma. plavatī  2 cha.Ma. abhivaṭṭhaṃva   3 cha.Ma. bīraṇaṃ. evamuparipi 4 cha.Ma. abbahe
Taṇhāvasikaṃ puggalaṃ apāye nipāteti. So pariplavatīti so taṇhāvasiko puggalo
aparāparaṃ bhavābhave uplavati dhāvati. Yathā kiṃ? phalamicchaṃva vanasmi vānaro yathā
rukkhaphalaṃ icchanto vānaro vanasmiṃ dhāvanto rukkhassa ekaṃ sākhaṃ gaṇhāti, taṃ
muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññanti "sākhaṃ alabhitvā nisinno"ti
vattabbataṃ nāpajjati, evameva taṇhāvasiko puggalo hurā huraṃ dhāvanto "ārammaṇaṃ
alabhitvā taṇhāya appavattiṃ patto"ti vattabbataṃ nāpajjati.
      Yanti yaṃ puggalaṃ. Esā lāmakabhāvena jammī visāhāratāya visapupphatāya 1-
visaphalatāya visaparibhogatāya rūpādīsu visattatāya āsattatāya ca visattikāti saṅkhaṃ
gatā chadvārikā taṇhā sahate abhibhavati tassa puggalassa. Yathā nāma vane
punappunaṃ vassante deve abhivuṭṭhaṃ 2- vīraṇaṃ vīraṇatiṇaṃ vaḍḍhati, evaṃ vaṭṭamūlakā
sokā abhivaḍḍhanti vuḍḍhiṃ āpajjantīti attho.
      Yo cetaṃ .pe. Duraccayanti yo pana puggalo evaṃ vuttappakāraṃ atikkamituṃ
pajahituṃ dukkaratāya duraccayaṃ taṇhaṃ sahate abhibhavati, tamhā puggalā vaṭṭamūlakā
sokā papatanti. Yathā nāma pokkhare padumapatte patitaṃ udabindu na patiṭṭhāti,
evaṃ na patiṭṭhahantīti attho.
      Taṃ vo vadāmīti tena kāraṇena ahaṃ tumhe vadāmi. Bhaddaṃ voti bhaddaṃ
tumhākaṃ hotu, mā taṇhaṃ anuvattapuggalo viya vināsaṃ 3- anatthaṃ pāpuṇāthāti attho.
Yāvantettha samāgatāti imasmiṃ ṭhāne yattakā sannipatitā, tattakā. Kiṃ 4- vadasīti
ce? taṇhāya mūlaṃ khaṇatha imissā chadvārikataṇhāya mūlaṃ kāraṇaṃ avijjādikilesaggahanaṃ
arahattamaggañāṇakudālena khaṇatha samucchindatha. Kiṃ viyāti? usīratthova vīraṇaṃ
yathā usīrena atthiko puriso mahantena kudālena vīraṇāparanāmaṃ usīraṃ nāma
tiṇaṃ 5- khaṇati, evamassa mūlaṃ khaṇathāti attho. Mā vo naḷaṃva sotova, māro
@Footnote: 1 cha.Ma. visamūlatāya 2 Ma. abhivaḍḍhañca 3 cha.Ma. vibhavaṃ 4 Sī.,i. sannipatitā. kiñci
@5 Ma. bīraṇavanaṃ nāma usīrathambhaṃ
Bhañji punappunanti tumhe nadītīre jātaṃ naḷaṃ mahāvegena āgato nadīsoto
viya kilesamāro maccumāro devaputtamāro ca punappunaṃ mā bhañjīti attho.
      Tasmā karotha buddhavacanaṃ "jhāyatha bhikkhave mā pamādatthā"tiādinā 1- vuttaṃ
buddhassa bhagavato vacanaṃ karotha, yathānusiṭṭhaṃ paṭipattiyā sampādetha. Khaṇo vo
mā upaccagāti yo hi buddhavacanaṃ na karoti, taṃ puggalaṃ ayaṃ buddhuppādakkhaṇo
paṭirūpadesavāse uppattikkhaṇo sammādiṭṭhiyā paṭiladdhakkhaṇo channaṃ āyatanānaṃ
avekallakkhaṇoti sabbopi khaṇo atikkamati, so khaṇo mā tumhe  atikkamatu, khaṇātītāti
ye hi taṃ khaṇaṃ atītā, ye vā puggale so khaṇo atīto, te nirayamhi samappitā
tattha nibbattā cirakālaṃ socanti.
      Pamādo rajoti rūpādīsu ārammaṇesu sativossaggalakkhaṇo pamādo, saṅkilesa-
sabhāvattā rāgarajādimissatāya ca rajo. Pamādānupatito rajoti yo hi koci
rajo nāma rāgādiko, so sabbo pamādānupatito pamādavaseneva uppajjati.
Appamādenāti appamajjanena appamādapaṭipattiyā. Vijjāyāti aggamaggavijjāya.
Abbuhe sallamattanoti attano hadayanissitaṃ rāgādisallaṃ uddhareyya samūhaneyyāti.
                  Māluṅkyaputtattheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 33 page 105-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2397              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2397              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6683              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]