ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    350. 4. Kullattheragāthāvaṇṇanā
      kullo sīvathikantiādikā āyasmato kullattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
Imasmiṃ buddhuppāde sāvatthiyaṃ kuṭumbikakule 1- nibbattitvā kulloti
laddhanāmo viññutaṃ patto satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbaji, so ca
rāgacaritattā 2- tibbarāgajātiko hoti. Tenassa abhikkhaṇaṃ kilesā cittaṃ pariyādāya
tiṭṭhanti. Athassa satthā cittācāraṃ ñatvā asubhakammaṭṭhānaṃ datvā "kulla tayā
abhiṇhaṃ susāne cārikā caritabbā"ti āha. So susānaṃ pavisitvā uddhumātakādīni
tāni tāni asubhāni disvā taṃ muhuttaṃ asubhamanasikāraṃ uppādetvā susānato
nikkhantamattova kāmarāgena abhibhuyyati. Puna bhagavā tassa taṃ pavattiṃ ñatvā ekadivasaṃ
tassa susānaṭṭhānaṃ gatakāle ekaṃ taruṇitthīrūpaṃ adhunā mataṃ avinaṭṭhacchaviṃ nimminitvā
dasseti. Tassa taṃ diṭṭhamattassa jīvamānavisabhāgavatthusmiṃ viya sahasā rāgo uppajjati.
Atha naṃ satthā tassa pekkhantasseva navahi vaṇamukhehi paggharamānāsuciṃ kimikulākulaṃ
ativiya bībhacchaṃ duggandhaṃ jegucchaṃ paṭikkūlaṃ katvā dassesi, so taṃ pekkhanto
virattacitto hutvā aṭṭhāsi. Athassa bhagavā obhāsaṃ pharitvā satiṃ janento:-
             "āturaṃ asuciṃ pūtiṃ       passa kulla samussayaṃ
              uggharantaṃ paggharantaṃ     bālānaṃ abhinanditan"ti
āha. Taṃ sutvā thero sammadeva sarīrasabhāvaṃ upadhārento asubhasaññaṃ paṭilabhitvā
tattha paṭhamaṃ jhānaṃ nibbattetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇitvā attano paṭipattiṃ paccavekkhitvā:-
       [393] "kullo sīvathikaṃ gantvā   addasa itthimujjhitaṃ
             apaviddhaṃ susānasmiṃ       khajjantiṃ kimihī phuṭaṃ.
       [394] Āturaṃ asuciṃ pūtiṃ        passa kulla samussayaṃ
             uggharantaṃ paggharantaṃ      bālānaṃ abhinanditaṃ.
       [395] Dhammādāsaṃ gahetvāna    ñāṇadassanapattiyā
             paccavekkhiṃ imaṃ kāyaṃ     tucchaṃ santarabāhiraṃ.
@Footnote: 1 cha.Ma. kuṭumbiyakule  2 Ma. pabbajito ca rāgacaritova
       [396] Yathā idaṃ tathā etaṃ     yathā etaṃ tathā idaṃ
             yathā adho tathā uddhaṃ    yathā uddhaṃ tathā adho.
       [397] Yathā divā tathā rattiṃ 1- yathā rattiṃ 1- tathā divā
             yathā pure tathā pacchā   yathā pacchā tathā pure.
       [398] Pañcaṅgikena turiyena     na ratī hoti tādisī
             yathā ekaggacittassa     sammā dhammaṃ vipassato"ti
udānavasena imā gāthā abhāsi.
      Tattha kulloti attānameva thero paraṃ viya katvā vadati.
      Āturanti nānappakārehi dukkhehi abhiṇhaṃ paṭipīḷitaṃ. Asucinti sucirahitaṃ
jegucchaṃ paṭikkūlaṃ. Pūtinti duggandhaṃ. Passāti sabhāvato olokehi. Kullāti
ovādakāle bhagavā theraṃ ālapati. Udānakāle pana thero sayameva attānaṃ vadati.
Samussayanti sarīraṃ. Uggharantanti uddhaṃ vaṇamukhehi asuciṃ savantaṃ. Paggharantanti
adho vaṇamukhehi samantato ca 2- asuciṃ savantaṃ. Bālānaṃ abhinanditanti bālehi
andhaputhujjanehi diṭṭhitaṇhābhinandanāhi 3- "ahaṃ maman"ti abhinivissa nanditaṃ.
      Dhammādāsanti dhammamayaṃ ādāsaṃ. Yathā hi sattā ādāsena attano mukhe
kāye vā guṇadose passanti, evaṃ yogāvacaro yena attabhāve saṅkilesavodānadhamme
yāthāvato passati, taṃ vipassanāñāṇaṃ idha "dhammādāsan"ti vuttaṃ. Taṃ ñāṇadassanassa
maggañāṇasaṅkhātassa dhammacakkhussa adhigamāya attano santāne uppādetvā.
Paccavekkhiṃ imaṃ kāyanti imaṃ karajakāyaṃ niccasārādivirahato tucchaṃ attaparasantānānaṃ
vibhāgato santarabāhiraṃ ñāṇacakkhunā patiavekkhiṃ passiṃ.
      Yathā pana paccavekkhiṃ, taṃ dassetuṃ "yathā idan"tiādi vuttaṃ. Tattha yathā
idaṃ tathā etanti yathā idaṃ mayhaṃ sarīrasaṅkhātaṃ asubhaṃ āyuusmāviññāṇānaṃ
@Footnote: 1 pāli. ratti    2 Sī.,i. savanatova    3 Sī.,i. diṭṭhitaṇhāmānādīhi
Anapagamā nānāvidhaṃ māyopamaṃ kiriyaṃ dasseti, tathāva etaṃ matasarīraṃ pubbe tesaṃ
dhammānaṃ anapagamā ahosi. Yathā etaṃ etarahi matasarīraṃ tesaṃ dhammānaṃ apagamā na
kiñci kiriyaṃ 1- dasseti, tathā idaṃ mama sarīrampi tesaṃ dhammānaṃ apagamā nassatevāti.
Yathā ca idaṃ mama sarīraṃ etarahi susāne na mataṃ na sayitaṃ, na uddhumātakādibhāvaṃ
upagataṃ, tathā etaṃ etarahi matasarīrampi pubbe ahosi. Yathā panetaṃ etarahi
matasarīraṃ susāne sayitaṃ uddhumātakādibhāvaṃ upagataṃ, tathā idaṃ mama sarīrampi bhavissati.
Athavā yathā idaṃ mama sarīraṃ asuci duggandhaṃ jegucchaṃ paṭikkūlaṃ aniccaṃ dukkhaṃ
anattā, tathā etaṃ matasarīrampi. Yathā vā etaṃ matasarīraṃ asuciādisabhāvañceva
aniccādisabhāvañca, tathā idaṃ mama sarīrampi. Yathā adho tathā uddhanti 2- yathā
nābhito adho heṭṭhā ayaṃ kāyo asuci duggandho jeguccho paṭikkūlo anicco
dukkho anattā ca, tathā uddhaṃ nābhito upari asuciādisabhāvo ca. Yathā uddhaṃ
tathā adhoti yathā ca nābhito uddhaṃ asuciādisabhāvo,  tathā adho nābhito heṭṭhāpi.
      Yathā divā tathā rattinti yathā ayaṃ kāyo divā "akkhimhā akkhigūthako"ti-
ādinā 3- asuci paggharati, tathā rattimpi. Yathā rattiṃ tathā divāti yathā ca rattiṃ
ayaṃ kāyo asuci paggharati, tathā divāpi, nayimassa kālavibhāgena aññathābhāvoti
attho. Yathā pure tathā pacchāti yathā ayaṃ kāyo pure pubbe taruṇakāle
asuci duggandho jeguccho paṭikkūlo, tathā ca pacchā jiṇṇakāle. Yathā ca pacchā
jiṇṇakāle asuciādisabhāvo, tathā pure taruṇakālepi. Yathā vā pure atītakāle
saviññāṇakāle asuciādisabhāvo ca aniccādisabhāvo ca, tathā pacchā anāgatakāle
aviññāṇakāleti evamettha 4- attho veditabbo.
      Pañcaṅgikena turiyenāti "ātataṃ vitataṃ ātatavitataṃ ghanaṃ susiran"ti evaṃ
pañcaṅgikena pañcahi aṅgehi samannāgatena turiyena paricariyamānassa kāmasukhasamaṅgino
@Footnote: 1 Ma. apagatamānataṃ kiriyaṃ  2 Sī.,i. yathā adhoti  3 khu.sutta. 25/199/371 vijayasutta
@4 cha.Ma. evampettha
Issarajanassa tādisī tathārūpā rati sukhassādo na hoti. Yathā ekaggacittassa,
sammā dhammaṃ vipassatoti samathavipassanaṃ yuganaddhaṃ katvā indriyānaṃ ekarasabhāvena 1-
vīthipaṭipannāya vipassanāya khandhānaṃ udayabbayaṃ passantassa yogāvacarassa yādisā
dhammarati, tassā kalampi kāmarati na upetīti. Vuttañeehataṃ bhagavatā:-
             "yato yato sammasati     khandhānaṃ udayabbayaṃ
              labhatī pītipāmojjaṃ      amataṃ taṃ vijānatan"ti. 2-
             Imāeva ca therassa aññābyākaraṇagāthāpi ahesuṃ.
                     Kullattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 33 page 101-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2314              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2314              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=350              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6537              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6669              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6669              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]