ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  348. 2. Tekicchakānittheragāthāvaṇṇanā
      atihitā vīhītiādikā āyasmato tekicchakānittherassa 1- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekanavute kappe vipassissa bhagavato kāle kulagehe 2- nibbattitvā viññutaṃ
patvā vejjasatthe nipphattiṃ gato vipassissa bhagavato upaṭṭhākaṃ asokaṃ nāma
theraṃ byādhitaṃ arogamakāsi. Aññesañca sattānaṃ rogābhibhūtānaṃ anukampāya bhesajjaṃ
saṃvidahi.
      So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
subuddhassa 3- nāma brāhmaṇassa putto hutvā nibbatti, tassa tikicchakehi gabbha-
kāle parissayaṃ apaharitvā paripālitatāya tekicchakānīti nāmaṃ akaṃsu. So attano
kulānurūpāni vijjāṭṭhānāni sippāni ca sikkhanto vaḍḍhati, tadā cāṇakko 4-
subuddhassa paññāveyyattiyaṃ kiriyāsu upāyakosallañca disvā "ayaṃ imasmiṃ
rājakule patiṭṭhaṃ labhanto maṃ abhibhaveyyā"ti issāpakato raññā candaguttena taṃ
bandhanāgāre khipāpesi.
      Tekicchakānī pitu bandhanāgārappavesanaṃ sutvā bhīto palāyitvā sāṇavāsittherassa
5- santikaṃ gantvā attano saṃvegakāraṇaṃ therassa kathetvā pabbajitvā kammaṭṭhānaṃ
gahetvā abbhokāsiko nesajjiko ca hutvā viharati, sītuṇhaṃ 6- agaṇento
samaṇadhammameva karoti, visesato brahmavihārabhāvanamanuyuñjati. Taṃ disvā māro pāpimā
"na imassa mama visayaṃ atikkamituṃ dassāmī"ti vikkhepaṃ kātukāmo sassānaṃ
nipphattikāle khettagopakavaṇṇena therassa santikaṃ gantvā taṃ nippaṇḍento 7-:-
@Footnote: 1 cha.Ma. tekicchakārittherassa  2 Sī.,i. vejjakule  3 Sī.,i. subandharassa
@4 Ma. rājā bāraṇasyo      5 Sī. vanavāsittherassa, Ma. sālavāsittherassa
@6 Sī.,i. sītuṇhe  7 Sī.,i. uttajjento
                 [381] "atihitā vīhi khalagatā sālī
                        na ca labhe piṇḍaṃ kathamahaṃ kassan"ti
āha. Taṃ sutvā thero:-
                 [382] "buddhamappameyyaṃ anussara pasanno
                       pītiyā phuṭṭhasarīro 1- hohisi satatamudaggo.
            [383] Dhammamappameyyaṃ .pe. Satatamudaggo.
            [384] Saṃghamappameyyaṃ .pe. Satatamudaggo"ti
āha. Taṃ sutvā māro:-
                 [385] "abbhokāse viharasi
                       sītā hemantikā imā ratyo
                       mā sītena pareto vihaññittho
                       pavisa tvaṃ vihāraṃ phusitaggaḷan"ti
āha. Atha thero:-
                 [386] "phusissaṃ catasso appamaññāyo
                       tāhi ca sukhito viharissaṃ
                       nāhaṃ sītena vihaññissaṃ
                       aniñjito viharanto"ti
āha.
      Tattha atihitā vīhīti vīhayo koṭṭhāgāraṃ atinetvā 2- ṭhapitā, tattha paṭisāmitā
khalato vā gharaṃ upanītāti attho. Vīhiggahaṇena cettha itarampi dhaññaṃ saṅgaṇhāti.
Sālī pana yebhuyyena vīhito pacchā paccantīti āha khalagatā sālīti khalaṃ
@Footnote: 1 cha.Ma. phuṭasarīro   2 Sī.,i. upanetvā
Dhaññakaraṇaṭṭhānaṃ gatā, tattha rāsivasena maddanacāvanādivasena 1- ṭhitāti attho. Padhāna-
dhaññabhāvadassanatthañcettha sālīnaṃ visuṃ gahaṇaṃ, ubhayenapi gāme gāmato bahi ca dhaññaṃ
paripuṇṇaṃ ṭhitanti dasseti. Na ca labhe piṇḍanti evaṃ sulabhadhaññe subhikkhakāle
ahaṃ piṇḍamattampi  na labhāmi, idāni kathamahaṃ kassanti ahaṃ kathaṃ karissāmi, 2-
kathaṃ jīvissāmīti parihāsakeḷiṃ akāsi.
      Taṃ sutvā thero "ayaṃ varāko 3- attanā attano pavattiṃ mayhaṃ pakāsesi,
mayā pana attanāva attā ovaditabbo, na mayā kiñci kathetabban"ti vatthuttayā-
nussatiyaṃ attānaṃ niyojento "buddhamappameyyan"tiādinā tisso gāthā abhāsi.
Tattha buddhamappameyyaṃ anussara pasannoti savāsanāya avijjāniddāya accanta-
vigamena buddhiyā ca vikasitabhāvena buddhaṃ bhagavantaṃ pamāṇakarānaṃ rāgādikilesānaṃ
abhāvā aparimāṇaguṇasamaṅgitāya appameyyapuññakkhettatāya ca appameyyaṃ. Okappana-
lakkhaṇena abhippasādena pasanno, pasannamānaso "itipi so bhagavā arahaṃ sammā-
sambuddho"tiādinā 4- anussara anuanubuddhārammaṇaṃ satiṃ pavattehi, pītiyā phuṭṭha-
sarīro hohisi. Satatamudaggoti anussarantova pharaṇalakkhaṇāya pītiyā satataṃ sabbadā phuṭṭha-
sarīro pītisamuṭṭhānapaṇītarūpehi ajjhotthaṭasarīro ubbegapītiyā udaggo kāyaṃ udaggaṃ
katvā ākāsaṃ laṅghituṃ samattho ca bhaveyyāsi, buddhānussatiyā buddhārammaṇaṃ uḷāraṃ
pītisomanassaṃ paṭisaṃvedeyyāsi, yato sītuṇhehi viya jighacchāpipāsāhipi anabhibhūto
hohisīti attho.
      Dhammanti ariyaṃ lokuttaradhammaṃ saṃghanti ariyaṃ paramatthasaṃghaṃ. Sesaṃ vuttanayameva.
Anussarāti panettha "svākkhāto bhagavatā dhammo"tiādinā 5- dhammaṃ, "supaṭipanno
bhagavato sāvakasaṃgho"tiādinā 5- saṃghaṃ anussarāti yojetabbaṃ.
@Footnote: 1 Sī. maddanachavanādivasena  2 Sī.,i. kasissāmi 3 Ma. carako 4 Ma.mū. 12/74/50
@vatthūpamasutta, saṃ.mahā. 19/997/296 cakkavattirājasutta, aṅ.tika. 20/71/201
@uposathasutta 5 Ma.mū. 12/74/50 vatthūpamasutta
      Evaṃ therena ratanattayaguṇānussaraṇe niyojanavasena attani ovadite puna
māro vivekavāsato naṃ vivecetukāmo hitesībhāvaṃ viya dassento "abbhokāse viharasī"ti
pañcamaṃ gāthamāha. Tassattho:- tvaṃ bhikkhu abbhokāse kenaci apaṭicchanne vivaṭaṅgaṇe
viharasi iriyāpathe kappesi. Hemantikā himapātasamaye pariyāpannā imā sītā
rattiyo vattanti. Tasmā sītena pareto abhibhūto hutvā mā vihaññittho vighātaṃ
mā āpajji mā kilami. Phusitaggaḷaṃ pihitakavāṭaṃ senāsanaṃ pavisa, evaṃ te sukhavihāro
bhavissatīti.
      Taṃ sutvā thero "na mayhaṃ senāsanapariyesanāya payojanaṃ, 1- etthevāhaṃ sukha-
vihārī"ti dassento "phusissan"tiādinā chaṭṭhaṃ gāthamāha. Tattha phusissaṃ catasso
appamaññāyoti appamāṇagocaratāya "appamaññā"ti laddhavohāre cattāro brahmavihāre
phusissaṃ phusissāmi, kālena kālaṃ samāpajjissāmi. Tāhi ca sukhito viharissanti
tāhi appamaññāhi sukhito sañjātasukho hutvā viharissaṃ cattāropi iriyāpathe
kappessāmīti. Tena mayhaṃ sabbakāle sukhameva, na dukkhaṃ. Yato nāhaṃ sītena
vihaññissaṃ antaraṭṭhakepi himapātasamaye ahaṃ sītena na kilamissāmi, tasmā aniñjito
viharanto cittassa iñjitakāraṇānaṃ 2- byāpādādīnaṃ suppahīnattā paccayuppan-
niñjanāya ca 3- abhāvato samāpattisukheneva sukhito viharissāmīti. Evaṃ thero imaṃ
gāthaṃ vadantoyeva vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 4-:-
            "nagare bandhumatiyā        vejjo āsiṃ susikkhito
             āturānaṃ sudukakhīnaṃ 5-     mahājanasukhāvaho.
             Byādhitaṃ samaṇaṃ disvā      sīlavantaṃ mahājutiṃ
             pasannacitto sumano       bhesajjamadadiṃ tadā.
@Footnote: 1 Ma. senāsanapariyesane saññojanaṃ 2 Ma. iñjitakarānaṃ 3 Sī. paccāyūpādāniñjanāya ca,
@i. pañcupādāniñjanāya ca 4 khu.apa. 32/39/260 tikicchakattherāpadāna
@5 cha.Ma. sadukkhānaṃ
             Arogo āsi teneva     samaṇo saṃvutindriyo
             asoko nāma nāmena     upaṭṭhāko vipassino.
             Ekanavute ito 1- kappe yaṃ osathamadāsahaṃ 2-
             duggatiṃ nābhijānāmi       bhesajjassa idaṃ phalaṃ.
             Ito ca aṭṭhame kappe    sabbosadhasanāmako
             sattaratanasampanno        cakkavattī mahapphalo.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Ettha ca bindusārarañño kāle imassa therassa uppannattā tatiyasaṅgītiyaṃ
imā gāthā saṅgītāti veditabbā.
                  Tekicchakānittheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 33 page 95-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=2159              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=2159              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6506              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6640              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]