ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                   344. 10. Yasadattattheragāthāvaṇṇanā
       upārambhacittotiādikā āyasmato yasadattattherassa gāthā. Kā uppatti?
       ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacini. Tathā hesa padumuttarassa 1- bhagavato kāle brāhmaṇakule nibbattitvā
brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā
araññe viharanto ekadivasaṃ satthāraṃ disvā pasannamānaso añjaliṃ paggayha abhitthavi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde mallaraṭṭhe
mallarājakule nibbattitvā yasadattoti laddhanāmo vayappatto takkasilaṃ gantvā
sabbasippāni sikkhitvā sabhiyena paribbājakena saddhiṃyeva cārikaṃ caramāno anupubbena
sāvatthiyaṃ bhagavantaṃ upasaṅkamitvā sabhiyena puṭṭhapañhesu vissajjiyamānesu sayaṃ
@Footnote: 1 Sī.,i. upacinanto padumuttarassa
Otārāpekkho suṇanto nisīdi "samaṇassa gotamassa vāde dosaṃ dassāmī"ti. Athassa
bhagavā cittācāraṃ ñatvā sabhiyasuttadesanāvasāne 1- ovādaṃ dento:-
         [360] "upārambhacitto dummedho     suṇāti jinasāsanaṃ
               ārakā hoti saddhammā       nabhaso paṭhavī yathā.
         [361] Upārambhacitto dummedho      suṇāti jinasāsanaṃ
               parihāyati saddhammā          kāḷapakkheva candimā.
         [362] Upārambhacitto dummedho      suṇāti jinasāsanaṃ
               parisussati saddhamme          maccho appodake yathā.
         [363] Upārambhacitto dummedho      suṇāti jinasāsanaṃ
               na virūhati saddhamme          khette bījaṃva pūtikaṃ.
         [364] Yo ca tuṭṭhena 2- cittena    suṇāti jinasāsanaṃ
               khepetvā āsave sabbe     sacchikatvā akuppataṃ
               pappuyya paramaṃ santiṃ          parinibbātināsavo"ti
imā pañca gāthā abhāsi.
      Tattha upārambhacittoti sārambhacitto, dosāropanādhippāyoti attho. Dummedhoti
nippañño. Ārakā hoti saddhammāti so tādiso puggalo nabhaso viya paṭhavī 3-
paṭipattisaddhammatopi dūre hoti,  pageva paṭivedhasaddhammato. "na tvaṃ imaṃ dhammavinayaṃ
ājānāsī"tiādinā 4- viggāhikakathaṃ anuyuttassa kuto santanipuṇo
paṭipattisaddhammo.
      Parihāyati saddhammāti navavidhalokuttaradhammato pubbabhāgiyasaddhādisaddhammatopi
nihīyati. 5- Parisussatīti visussati kāyacittānaṃ pīṇanarasassa pītipāmojjādikusala-
dhammassābhāvato. Na virūhatīti viruḷhiṃ vuḍḍhiṃ na pāpuṇāti. Pūtikanti gomayalepadānā-
diabhāvena pūtibhāvaṃ pattaṃ.
@Footnote: 1 khu.sutta. 25/516-553/432-442 sabhiyasutta 2 pāli. guttena
@3 Sī.,i. nabho viya pathaviyā 4 dī.Sī. 9/18/8 brahmajālasutta 5 Sī.,i. parihāyati
      Tuṭṭhena cittenāti itthambhūtalakkhaṇe karaṇavacanaṃ, attamano pamudito hutvāti
attho. Khepetvāti samucchinditvā. Akuppatanti arahattaṃ. Pappuyyāti
pāpuṇitvā. Paramaṃ santinti anupādisesaṃ nibbānaṃ. Tadadhigamo 1- cassa kevalaṃ
kālāgamanameva, 2- na kocividhoti 3- taṃ dassetuṃ vuttaṃ "parinibbātināsavo"ti.
      Evaṃ satthārā ovadito saṃvegajāto pabbajitvā vipassanaṃ paṭṭhapetvā na
cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4-:-
            "kaṇikāraṃva jalitaṃ           dīparukkhaṃva jotitaṃ
             kañcanaṃva virocantaṃ         addasaṃ dvipaduttamaṃ.
             Kamaṇḍaluṃ ṭhapetvāna        vākacīrañca kuṇḍikaṃ
             ekaṃsaṃ ajinaṃ katvā        buddhaseṭṭhaṃ thaviṃ ahaṃ.
             Tamandhakāraṃ vidhamaṃ          mohajālasamākulaṃ
             ñāṇālokaṃ dassetvāna     nittiṇṇosi mahāmuni.
             Samuddharasimaṃ lokaṃ          sabbāvantamanuttaraṃ
             ñāṇe te upamā natthi     yāvatā jagato gati.
             Tena ñāṇena sabbaññū      iti buddho 5- pavuccati
             vandāmi taṃ mahāvīraṃ        sabbaññutamanāvaraṃ.
             Satasahassito kappe        buddhaseṭṭhaṃ thaviṃ ahaṃ
             duggatiṃ nābhijānāmi        ñāṇatthavāyidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti
       arahattaṃ pana patvā aññaṃ byākarontopi thero imāeva gāthā abhāsi.
                    Yasadattattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. tadadhigame 2 Sī. vūpasamanameva 3 Ma. visuddhoti
@4 khu.apa. 33/24/48 ñāṇatthavikattherāpadāna (syā)  5 pāli. sabbaññūti



             The Pali Atthakatha in Roman Book 33 page 75-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1718              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1718              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=344              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6445              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6573              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6573              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]