ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    339. 5. Vaḍḍhattheragāthāvaṇṇanā
         sādhū hītiādikā āyasmato vaḍḍhattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto imasmiṃ buddhuppāde bhārukacchanagare gahapatikule nibbattitvā
vaḍḍhoti laddhanāmo anupubbena vaḍḍhati. Athassa mātā saṃsāre sañjātasaṃvegā puttaṃ
ñātīnaṃ niyyādetvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī
arahattaṃ pāpuṇitvā aparena samayena puttampi viññutaṃ pattaṃ veḷudantattherassa 1-
santike pabbājesi. So pabbajito buddhavacanaṃ uggahetvā bahussuto dhammakathiko
hutvā
@Footnote: 1 Sī.,i. veḷudattattherassa
Ganthadhuraṃ vahanto ekadivasaṃ "ekako santaruttarova mātaraṃ passissāmī"ti bhikkhunū-
passayaṃ agamāsi. Taṃ disvā mātā "kasmā tvaṃ ekako santaruttarova idhāgato"ti
codesi. So mātarā codiyamāno "ayuttaṃ mayā katan"ti uppannasaṃvego vihāraṃ gantvā
divāṭṭhāne nisinno vipassitvā arahattaṃ patvā mātu ovādasampattipakāsanamukhena
aññaṃ byākaronto:-
         [335] "sādhū hi kira me mātā    patodaṃ upadaṃsayi
               yassāhaṃ vacanaṃ sutvā       anusiṭṭho janettiyā
               āraddhavīriyo pahitatto     patto sambodhimuttamaṃ.
         [336] Arahā dakkhiṇeyyomhi      tevijjo amataddaso
               jetvā namucino senaṃ      viharāmi anāsavo
         [337] Ajjhattañca bahiddhā ca      ye me vijjiṃsu āsavā
               sabbe asesā ucchinnā    na ca uppajjare puna.
         [338] Visāradā kho bhaginī        etamatthaṃ abhāsayi
               apihā nūna mayipi          vanatho te na vijjati.
         [339] Pariyantakataṃ dukkhaṃ          antimoyaṃ samussayo
               jātimaraṇasaṃsāro          natthi dāni  punabbhavo"ti
imā gāthā abhāsi.
         Tattha sādhū hi kira me mātā, patodaṃ upadaṃsayīti sādhu vata mātā mayhaṃ
ovādasaṅkhātaṃ patodaṃ dasseti, tena me viriyaṃ uttejentī uttamaṅge paññāsīse
vijjhi. Yassāti yassā me mātuyā. Sambodhinti arahattaṃ. Ayaṃ hettha yojanā:-
janettiyā me anusiṭṭho yassā anusāsanībhūtaṃ vacanaṃ sutvā ahaṃ āraddhaviriyo
pahitatto viharanto uttamaṃ aggaphalaṃ sambodhiṃ arahattaṃ patto.
         Tatoeva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho
amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa
sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya
jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.
         Idāni "anāsavo"ti vuttamatthaṃ pākaṭataraṃ kātuṃ "ajjhattañcā"ti gāthamāha.
Tassattho:- ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ
ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā
ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na
uppajjissantiyevāti.
         Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ
thomento  "visāradā"ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā.
Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento 1- mātaraṃ
"bhaginī"ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ
pana maṃ ovadantī na kevalaṃ visāradāeva, atha kho apihā nūna mayipi tava
puttakepi apihā asanthavā 2- maññe, kiṃ vā etena parikappanena 3-? vanatho te
na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye viyojesīti
adhippāyo.
         Idāni "tayā niyojitākāreneva mayā paṭipannan"ti dassento
"pariyantakatan"ti osānagāthamāha, tassattho suviññeyyova.
                     Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. ulliṅgento    2 Ma. abandhavā  3 Sī.,i. parikappatthena



             The Pali Atthakatha in Roman Book 33 page 55-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1259              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1259              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=339              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6502              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]