ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                          19. Paññāsanipāta
                   399. 1. Tālapuṭattheragāthāvaṇṇanā
     paññāsanipāte kadā nuhaṃ pabbatakandarāsūti 1- āyasmato tālapuṭattherassa
gāthā. Kā uppatti?
     ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde rājagahe aññatarasmiṃ naṭakule nibbattitvā
viññutaṃ patto kulānurūpesu naccaṭṭhānesu nipphattiṃ gantvā sakalajambūdīpe pākaṭo
naṭagāmaṇi ahosi. So pañcasatamātugāmaparivāro mahatā naṭavibhavena gāmanigamarājadhānīsu
samajjaṃ dassetvā mahantaṃ pūjāsakkāraṃ labhitvā vicaranto rājagahaṃ āgantvā nagara-
vāsīnaṃ samajjaṃ dassetvā laddhasammānasakkāro ñāṇassa paripākaṃ gatattā satthu santikaṃ
gantvā vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca "sutametaṃ bhante pubbakānaṃ
ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ `yo so naṭo raṅgamajjhe samajjamajjhe
saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ
devānaṃ sahabyataṃ upapajjatī'ti. Idha bhagavā kimāhā"ti. Atha naṃ bhagavā tikkhattuṃ
paṭikkhipi "mā maṃ etaṃ pucchī"ti. Catutthavāraṃ 2- puṭṭho āha "gāmaṇi ime sattā
pakatiyāpi rāgabandhanabaddhā dosabandhanabaddhā mohabandhanabaddhā tesaṃ bhiyyopi
rajanīye dosanīye mohanīye dhamme upasaṃharanto pamādetvā kāyassa bhedā paraṃ
maraṇā niraye upapajjati. Sace panassa evaṃdiṭṭhi hoti "yo so naṭo raṅgamajjhe
samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā
pahāsānaṃ devānaṃ sahabyataṃ upapajjatī"ti, sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa
ca dvinnaṃ gatīnaṃ aññatarā gati icchitabbā, nirayassa vā tiracchānayoniyā vāti.
@Footnote: 1 cha.Ma. kadā nuhantiādikā  2 Sī. catutthavāre
Taṃ sutvā tālapuṭo gāmaṇi parodi. Nanu gāmaṇi pageva mayā paṭikkhitto "mā
maṃ etaṃ pucchī"ti. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā naṭānaṃ abhisamparāyaṃ
evamāhāti. Api cāhaṃ bhante pubbakehi ācariyapācariyehi naṭehi vañcito "naṭo
mahājanassa naṭasamajjaṃ dassetvā sugatiṃ upapajjatī"ti. So satthu santike dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā laddhūpasampanno vipassanāya kammaṃ karonto na
cirasseva arahattaṃ pāpuṇi, adhigatārahatto pana arahattappattito pubbe yenākārena
attano cittaṃ niggaṇhanavasena yonisomanasikāro udapādi, taṃ anekadhā vibhajitvā
dassetuṃ:-
              [1094] "kadā nuhaṃ pabbatakandarāsu
                     ekākiyo addutiyo vihassaṃ
                     aniccato sabbabhavaṃ vipassaṃ
                     taṃ me idaṃ taṃ nu kadā bhavissati.
              [1095] Kadā nuhaṃ bhinnapaṭandharo muni
                     kāsāvavattho amamo nirāso 1-
                     rāgañca dosañca tatheva mohaṃ
                     hitvā 2- sukhī pavanagato vihassaṃ.
              [1096] Kadā aniccaṃ vadharoganīḷaṃ
                     kāyaṃ imaṃ maccujarāyupaddutaṃ
                     vipassamāno vītabhayo vihassaṃ
                     eko vane taṃ nu kadā bhavissati.
              [1097] Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ
                     taṇhālataṃ bahuvidhānuvattaniṃ
                     paññāmayaṃ tikhiṇamasiṃ gahetvā
                     chetvā vase tampi kadā bhavissati.
@Footnote: 1 pāli. nirāsayo       2 cha.Ma. hantvā
              [1098] Kadā nu paññāmayamuggatejaṃ
                     satthaṃ isīnaṃ sahasādiyitvā
                     māraṃ sasenaṃ sahasā bhañjissaṃ
                     sīhāsane taṃ nu kadā bhavissati.
              [1099] Kadā nuhaṃ sabbhi samāgamesu
                     diṭṭho bhave dhammagarūhitādihi
                     yāthāvadassīhi jitindriyehi
                     padhāniyo taṃ nu kadā bhavissati.
              [1100] Kadā nu maṃ tandi khudā pipāsā
                     vātātapā kīṭasiriṃsapā 1- vā
                     na bādhayissanti na taṃ giribbaje
                     atthatthiyaṃ taṃ nu kadā bhavissati.
              [1101] Kadā nu kho yaṃ viditaṃ mahesinā
                     cattāri saccāni sududdasāni
                     samāhitatto satimā agacchaṃ
                     paññāya taṃ taṃ nu kadā bhavissati.
              [1102] Kadā nu rūpe amite ca sadde
                     gandhe rase phusitabbe ca dhamme
                     ādittatohaṃ samathehi yutto
                     paññāya dacchaṃ tadidaṃ kadā me.
              [1103] Kadā nuhaṃ dubbacanena vutto
                     tato nimittaṃ vimano na hessaṃ
                     atho pasatthopi tato nimittaṃ
                     tuṭṭho na hessaṃ tadidaṃ kadā me.
@Footnote: 1 cha.Ma. kīṭasarīsapā
              [1104] Kadā nu kaṭṭhe ca tiṇe latā ca
                     khandhe imehaṃ amite ca dhamme
                     ajjhattikāneva ca bāhirāni ca
                     samaṃ tuleyyaṃ tadidaṃ kadā me.
              [1105] Kadā nu maṃ pāvusakālamegho
                     navena toyena sacīvaraṃ vane
                     isippayātamhi pathe vajantaṃ
                     ovassate taṃ nu kadā bhavissati.
              [1106] Kadā mayūrassa sikhaṇḍino vane
                     dijassa sutvā girigabbhare rutaṃ
                     paccuṭṭhahitvā amatassa pattiyā
                     sañcintaye taṃ nu kadā bhavissati.
              [1107] Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ
                     pātālakhittaṃ vaḷavāmukhañca 1-
                     asajjamāno patareyyamiddhiyā
                     vibhiṃsanaṃ 2- taṃ nu kadā bhavissati.
              [1108] Kadā nu nāgova saṅgāmacārī 3-
                     padālaye kāmaguṇesu chandaṃ
                     nibbajjayaṃ sabbasubhaṃ nimittaṃ
                     jhāne yuto taṃ nu kadā bhavissati.
              [1109] Kadā iṇaṭṭova daliddako nidhiṃ
                     ārādhayitvā dhanikehi pīḷito
                     tuṭṭho bhavissaṃ adhigamma sāsanaṃ
                     mahesino taṃ nu kadā bhavissati.
@Footnote: 1 Ma.  balavāmukhañca   2 Sī. vibhīsanaṃ      3 cha.Ma. asaṅgacārī
              [1110] Bahūni vassāni tayāmhi yācito
                     agāravāsena alaṃ nu te idaṃ
                     taṃdāni maṃ pabbajitaṃ samānaṃ
                     kiṃkāraṇā 1- cittaṃ tuvaṃ na yuñjasi.
              [1111] Nanu ahaṃ citta tayāmhi yācito
                     giribbaje citrachadā vihaṅgamā
                     mahindaghosatthanitābhigajjino
                     te taṃ ramessanti vanamhi jhāyinaṃ.
              [1112] Kulamhi mitte ca piye ca ñātake
                     khiḍḍāratiṃ kāmaguṇañca loke
                     sabbaṃ pahāya imamajjhupāgato
                     athopi tvaṃ citta na mayha tussasi.
              [1113] Mameva etaṃ na hi tvaṃ 2- paresaṃ
                     sannāhakāle paridevitena kiṃ
                     sabbaṃ idaṃ calamiti pekkhamāno
                     abhinikkhamiṃ amatapadaṃ jigīsaṃ.
              [1114] Suyuttavādī dvipadānamuttamo
                     mahābhisakko naradammasārathi
                     cittaṃ calaṃ makkaṭasannibhaṃ iti
                     avītarāgena sudunnivārayaṃ.
              [1115] Kāmā hi citrā madhurā manoramā
                     aviddasū yattha sitā puthujjanā
                     te dukkhamicchanti punabbhavesino
                     cittena nītā niraye nirākatā.
@Footnote: 1 Ma. kiṃkāraṇaṃ      2 Sī. taṃ
              [1116] Mayūrakoñcābhirutamhi kānane
                     dīpīhi byagghehi purakkhato vasaṃ
                     kāye apekkhaṃ jaha mā virādhaya
                     itissu maṃ citta pure niyuñjasi.
              [1117] Bhāvehi jhānāni ca indriyāni ca
                     balāni bojjhaṅgasamādhibhāvanā
                     tisso ca vijjā phusa buddhasāsane
                     itissu maṃ citta pure niyuñjasi.
              [1118] Bhāvehi maggaṃ amatassa pattiyā
                     niyyānikaṃ sabbadukhakkhayogadhaṃ
                     aṭṭhaṅgikaṃ sabbakilesasodhanaṃ
                     itissu maṃ citta pure niyuñjasi.
              [1119] Dukkhanti khandhe paṭipassa yoniso
                     yato ca dukkhaṃ samudeti taṃ jaha
                     idheva dukkhassa karohi antaṃ
                     itissu maṃ citta pure niyuñjasi.
              [1120] Aniccaṃ dukkhanti vipassa yoniso
                     suññaṃ anattāti aghaṃ vadhanti ca
                     manovicāre uparundha cetaso
                     itissu maṃ citta pure niyuñjasi.
              [1121] Muṇḍo virūpo abhisāpamāgato
                     kapālahatthova kulesu bhikkhasu
                     yuñjassu satthu vacane mahesino
                     itissu maṃ citta pure niyuñjasi.
              [1122] Susaṃvutatto visikhantare caraṃ
                     kulesu kāmesu asaṅgamānaso
                     cando yathā dosinapuṇṇamāsiyā
                     itissu maṃ citta pure niyuñjasi.
              [1123] Āraññiko hohi 1- ca piṇḍapātiko
                     sosāniko hohi ca paṃsukūliko
                     nesajjiko hohi sadā dhute rato
                     itissu maṃ citta pure niyuñjasi.
              [1124] Ropetva rukkhāni yathā phalesī
                     mūle taruṃ chettu tameva icchasi
                     tathūpamaṃ cittamidaṃ karosi
                     yaṃ maṃ aniccamhi cale niyuñjasi.
              [1125] Arūpa dūraṅgama ekacāri
                     na te karissaṃ vacanaṃ idānihaṃ
                     dukkhā hi kāmā kaṭukā mahabbhayā
                     nibbānamevābhimano carissaṃ.
              [1126] Nāhaṃ alakkhyā ahirikkatāya vā
                     na cittahetū na dūrakantanā
                     ājīvahetū ca ahaṃ na nikkhamiṃ
                     kato ca te citta paṭissavo mayā.
              [1127] Appicchatā sappurisehi vaṇṇitā
                     makkhappahānaṃ vūpasamo dukhassa
                     itissu maṃ citta tadā niyuñjasi
                     idāni tvaṃ gacchasi pubbaciṇṇaṃ.
@Footnote: 1 ka. hoti
              [1128] Taṇhā avijjā ca piyāpiyañca
                     subhāni rūpāni sukhā ca vedanā
                     manāpiyā kāmaguṇā ca vantā
                     vante ahaṃ āvamituṃ na ussahe.
              [1129] Sabbattha te citta vaco kataṃ mayā
                     bahūsu jātīsu namesi kopito
                     ajjhattasambhavo kataññutāya te
                     dukkhe ciraṃ saṃsaritaṃ tayā kate.
              [1130] Tvaññeva no citta karosi brāhmaṇo
                     tvaṃ khattiyo rājadasī 1- karosi
                     vessā ca suddā ca bhavāma ekadā
                     devattanaṃ vāpi taveva vāhasā.
              [1131] Taveva hetū asurā bhavāmase
                     tvaṃmūlakaṃ nerayikā bhavāmase
                     atho tiracchānagatāpi ekadā
                     petattanaṃ vāpi taveva vāhasā.
              [1132] Nanu dubbhissasi maṃ punappunaṃ
                     muhuṃ muhuṃ cāraṇikaṃva 2- dassayaṃ
                     ummattakeneva mayā palobhasi
                     kiñcāpi te citta virādhitaṃ mayā.
               [1133] Idaṃ pure cittamacāri cārikaṃ
                     yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
                     tadajjahaṃ niggahessāmi yoniso
                     hatthippabhinnaṃ viya aṅkusaggaho.
@Footnote: 1 pāli. rājādisī    2 pāli. vāraṇikaṃva
              [1134] Satthā ca me lokamimaṃ adhiṭṭhahi
                     aniccato addhuvato asārato
                     pakkhanda maṃ citta jinassa sāsane
                     tārehi oghā mahatā suduttaRā.
              [1135] Na te idaṃ citta yathā purāṇakaṃ
                     nāhaṃ alaṃ tuyhaṃ vase nivattituṃ
                     mahesino pabbajitomhi sāsane
                     na mādisā honti vināsadhārino.
              [1136] Nagā samuddā saritā vasundharā
                     disā catasso vidisā adho divā
                     sabbe aniccā tibhavā upaddutā
                     kuhiṃ gato citta sukhaṃ ramissasi.
              [1137] Dhitipparaṃ kiṃ mama citta kāhasi 1-
                     na te alaṃ citta vasānuvattako
                     na jātu bhastaṃ ubhatomukhaṃ chupe
                     dhiratthu pūraṃ navasotasandaniṃ.
              [1138] Varāhaeṇeyyavigāḷhasevite
                     pabbhārakūṭe 2- pakateva sundare
                     navambunā pāvusasittakānane
                     tahiṃ guhāgehagato ramissasi.
              [1139] Sunīlagīvā susikhā supekhunā
                     sucittapattacchadanā vihaṅgamā
                     sumañjughosatthanitādhigajjino
                     te taṃ ramessanti vanamhi jhāyinaṃ.
@Footnote: 1 cha.Ma. kāhisi   2 cha.Ma. pabbhārakuṭṭe
              [1140] Vuṭṭhamhi deve caturaṅgule tiṇe
                     sampupphite meghanibhamhi kānane
                     nagantare viṭapisamo sayissaṃ
                     taṃ me mudū hehiti tūlasannibhaṃ.
              [1141] Tathā tu kassāmi yathāpi issaro
                     yaṃ labbhati tenapi hotu me alaṃ
                     na tāhaṃ kassāmi yathā atandito
                     diḷārabhastaṃva yathā sumadditaṃ.
              [1142] Tathā tu kassāmi yathāpi issaro
                     yaṃ labbhati tenapi hotu me alaṃ
                     viriyena taṃ mayha vasānayissaṃ
                     gajaṃva mattaṃ kusalaṅkusaggaho.
              [1143] Tayā sudantena avaṭṭhitena hi
                     hayena 1- yoggācariyova ujjunā
                     pahomi maggaṃ paṭipajjituṃ sivaṃ
                     cittānurakkhīhi sadā nisevitaṃ.
              [1144] Ārammaṇe taṃ balasā nibandhisaṃ
                     nāgaṃva thambhamhi daḷhāya rajjuyā
                     taṃ me suguttaṃ satiyā subhāvitaṃ
                     anissitaṃ sabbabhavesu hehisi.
              [1145] Paññāya chetvā vipathānusārinaṃ
                     yogena niggayha pathe nivesiya
                     disvā samudayaṃ vibhavañca sambhavaṃ
                     dāyādako hehisi aggavādino.
@Footnote: 1 Sī. bhayena
              [1146] Catubbipallāsavasaṃ adhiṭṭhitaṃ
                     gāmaṇḍalaṃva parinesi citta maṃ
                     nanu saññojanabandhanacchidaṃ
                     saṃsevase kāruṇikaṃ mahāmuniṃ.
              [1147] Migo yathā seri sucittakānane
                     rammaṃ giriṃ pāvusaabbhamāliniṃ
                     anākule tattha nage ramissaṃ 1-
                     asaṃsayaṃ citta parā bhavissasi.
              [1148] Ye tuyha chandena vasena vattino
                     narā ca nārī ca anubhonti yaṃ sukhaṃ
                     aviddasū māravasānuvattino
                     bhavābhinandī tava citta sāvakā"ti.
     Tattha kadā nuhanti kadā nu ahaṃ. Pabbatakandarāsūti pabbatesu ca kandaresu
ca, pabbatassa vā kandarāsu. Ekākiyoti ekako. Addutiyoti nittaṇho. Taṇhā
hi purisassa dutiyo nāma. Vihassanti viharissāmi. Aniccato sabbabhavaṃ vipassanti
kāmabhavādibhedaṃ sabbampi bhavaṃ "hutvā abhāvaṭṭhena aniccan"ti vipassanto kadā
nu viharissanti yojanā. Nidassanamatthaṃ 2- cetaṃ, "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ
tadanattā"ti vacanato 3- itarampi lakkhaṇadvayaṃ vuttamevāti vattabbaṃ. 4- Taṃ me idaṃ taṃ
nu kadā bhavissatīti taṃ idaṃ me parivitakkitaṃ kadā nu bhavissati, kadā nu kho matthakaṃ
pāpuṇissatīti attho. Taṃ nūti cettha tanti nipātamattaṃ. Ayaṃ hettha saṅkhepattho:-
kadā nu kho ahaṃ mahāgajo viya saṅkhalikabandhanaṃ, gihibandhanaṃ chinditvā pabbajitvā
kāyavivekaṃ paribrūhayanto ekākī pabbatakandarāsu adutiyo sabbattha nirapekkho
sabbasaṅkhāragataṃ aniccādito vipassanto viharissāmīti.
@Footnote: 1 Ma. ramissasi    2 cha.Ma. nidassanamattaṃ   3 saṃ.khandha. 17/15/19 yadaniccasutta
@4 cha.Ma. daṭṭhabbaṃ
     Bhinnapaṭandharoti bhinnavatthadharo, gāthāsukhatthaṃ nakārāgamaṃ katvā vuttaṃ.
Satthakacchinnaagghaphassavaṇṇabhinnaṃ 1- paṭacīvaraṃ dhārentoti attho. Munīti pabbajito.
Amamoti kule vā gaṇe vā mamattābhāvena amamo. Katthacipi ārammaṇe āsiṃsanāya abhāvena
nirāso. Hitvā sukhī pavanagato vihassanti rāgādike kilese ariyamaggena
samucchinditvā maggasukhena phalasukhena sukhī mahāvanagato kadā nu kho ahaṃ viharissāmi.
     Vadharoganīḷanti maraṇassa ca rogassa ca kulāvakabhūtaṃ. Kāyaṃ imanti imaṃ khandha-
pañcakasaṅkhātaṃ kāyaṃ. Khandhapañcakopi hi "avijjāgatassa bhikkhave purisapuggalassa
taṇhānugatassa ayameva kāyo bahiddhā nāmarūpan"tiādīsu 2- kāyo vuccati. Maccu-
jarāyupaddutanti maraṇena ceva jarāya ca pīḷitaṃ, vipassamāno ahaṃ bhayahetupahānena
vītabhayo, taṃ nu kadā bhavissatīti attho.
     Bhayajananinti pañcavīsatiyā mahābhayānaṃ uppādakāraṇabhūtaṃ kāyikassa ca cetasikassa
ca sakalassapi vaṭṭadukkhassa āvahanato dukhāvahaṃ. Taṇhālataṃ bahuvidhānuvattaninti
bahuvidhañca ārammaṇaṃ bhavameva vā anuvattati santanotīti bahuvidhānuvattaniṃ, taṇhā-
saṅkhātalataṃ. Paññāmayanti maggapaññāmayaṃ sunisitaṃ asikhaggaṃ viriyapaggahitena
saddhāhatthena gahetvā samucchinditvā "kadā nuhaṃ vase"ti yaṃ parivitakkitaṃ, tampi
kadā bhavissatīti yojanā.
     Uggatejanti samathavipassanāvasena nisitatāya tikkhatejaṃ. Satthaṃ isīnanti
buddhapaccekabuddhaariyasāvakaisīnaṃ satthabhūtaṃ. Māraṃ sasenaṃ sahasā bhañjissanti kilesa-
senāya sasenaṃ abhisaṅkhārādimāraṃ sahasā sīghameva bhañjissāmi. Sīhāsaneti thirāsane,
aparājitapallaṅketi attho.
     Sabbhi samāgamesu diṭṭho bhaveti dhammagāravayuttatāya dhammagarūhi tādilakkhaṇappattiyā
@Footnote: 1 Ma. aggaḷadānavaṇṇabhinnaṃ
@2 saṃ.saḷā. 18/64/41 dutiyasabbūpādānapariyādānasutta (syā)
Tādīhi aviparītadassitāya yāthāvadassīhi ariyamaggeneva pāpajitindriyatāya
jitindriyehi buddhādīhi sādhūhi samāgamesu "kadā nu ahaṃ padhāniyoti diṭṭho
bhaveyyan"ti yaṃ me parivitakkitaṃ, taṃ nu kadā bhavissatīti yojanā. Iminā nayena
sabbattha padayojanā veditabbā, padatthamattameva vaṇṇayissāma.
     Tandīti ālasiyaṃ. Khudāti jighacchā. Kīṭasiriṃsapāti kīṭañceva siriṃsapā ca. Na
bādhayissantīti maṃ na byādhayissanti sukhadukkhasomanassadomanassānaṃ jhānehi
paṭibāhitattāti adhippāyo. Giribbajeti pabbatakandarāya. Atthatthiyanti
sadatthasaṅkhātena atthena atthikaṃ.
     Yaṃ viditaṃ mahesināti yaṃ catusaccaṃ mahesinā sammāsambuddhena sayambhūñāṇena
ñātaṃ paṭividdhaṃ, tāni cattāri saccāni anupacitakusalasambhārehi suṭṭhu duddasāni
maggasamādhinā samāhitatto sammāsatiyā satimā ariyamaggapaññāya ahaṃ agacchaṃ
paṭivijjhissaṃ adhigamissanti attho.
     Rūpeti cakkhuviññeyyarūpe. Amiteti ñāṇe amite, aparicchinne apariññāteti
attho. Phusitabbeti phoṭṭhabbe. Dhammeti manoviññeyyadhamme. Amiteti vā aparimāṇe
nīlādivasena anekabhedabhinne rūpe bherisaddādivasena mūlarasādivasena kakkhaḷamudutādi-
vasena sukhadukkhādivasena ca anekabhedasaddādike cāti attho. Ādittatoti ekādasahi
aggīhi ādittabhāvato. Samathehi yuttoti jhānavipassanāmaggasamādhīhi samannāgato.
Paññāya dacchanti vipassanāpaññāsahitāya maggapaññāya dakkhissaṃ. 1-
     Dubbacanena vuttoti duruttavacanena ghaṭṭito. Tato nimittanti pharusavācāhetu.
Vimano na hessanti domanassito na bhaveyyaṃ. Athoti atha. Pasatthoti kenaci
pasaṃsito.
@Footnote: 1 Sī. vipassanāpaññāya dakkhissaṃ
     Kaṭṭheti dārukkhandhe. Tiṇeti tiṇānaṃ khandhe. Imeti ime mama santatipari-
yāpanne pañca khandhe. Amite ca dhammeti tato aññena indriyakkhandhena amite
rūpadhamme. Tenāha "ajjhattikāneva ca bāhirāni cā"ti. Samaṃ tuleyyanti aniccādi-
vasena ceva asārādiupamāvasena ca sabbaṃ samameva katvā tīreyyaṃ.
     Isippayātamhi pathe vajantanti buddhādīhi mahesīhi sammadeva payāte samatha-
vipassanāmagge vajantaṃ paṭipajjantaṃ. Pāvusasamaye kālamegho navena toyena vassodakena
sacīvaraṃ pavane kadā nu ovassati temetīti attano abbhokāsikabhāvaparivitakkitaṃ
dasseti.
     Mayūrassa sikhaṇḍino vane dijassāti mātukucchito aṇḍakosato cāti dvikkhattuṃ
jāyanavasena dijassa sikhāsambhavena sikhaṇḍito ca mayūrassa vane kadā pana girigabbhare
rutaṃ kekāravaṃ sutvā velaṃ sallakkhitvā sayanato vuṭṭhahitvā amatassa pattiyā
nibbānādhigamāya. Sañcintayeti vuccamāne bhave aniccādito mānasi kareyyaṃ
vipasseyyanti attho.
     Gaṅgaṃ yamunaṃ sarassatinti etā mahānadiyo asajjamāno bhāvanāmayāya iddhiyā
kadā nu patareyyanti yojanā. Pātālakhittaṃ vaḷavāmukhañcāti pātāya alaṃ pariyattanti
pātālaṃ, tadeva khittaṃ, paṭhaviyā saṇṭhahanakāle tathā ṭhitanti pātālakhittaṃ. Yojana-
satikādibhedāni samuddassa antopaṭhaviyā tīraṭṭhānāni, yesu kānici nāgādīnaṃ
vasanaṭṭhānāni honti, kānici suññāniyeva hutvā tiṭṭhanti. Baḷavāmukhanti mahā-
samudde mahantaṃ āvaṭṭamukhaṃ. Mahānirayadvārassa hi vivaṭakāle mahāaggikkhandho
tato nikkhanto tadabhimukhaṃ anekayojanasatāyāmavitthāraṃ heṭṭhā samuddapadesaṃ ḍahati,
tasmiṃ daḍḍhe upari udakaṃ āvaṭṭākārena paribbhamantaṃ mahatā saddena heṭṭhā
nipatati, tattha baḷavāmukhasamaññā, iti tañca pātālakhittaṃ baḷavāmukhañca vibhiṃsanaṃ
bhayānakaṃ asajjamāno iddhiyā kadā nu patareyyanti yaṃ parivitakkitaṃ, taṃ kadā
Nu bhavissati, bhāvanāmayaṃ iddhiṃ nibbattetvā kadā nu evaṃ iddhiṃ vaḷañjissāmīti
attho.
     Nāgova saṅgāmacārī padālayeti yathā mattavāraṇo daḷhathambhaṃ bhinditvā
ayasaṅkhalikaṃ viddhaṃsetvā saṅgāmacārī vanaṃ pavisitvā eko adutiyo hutvā attano
rucivasena carati, evamahaṃ kadā nu sabbasubhaṃ nimittaṃ nibbajjayaṃ niravasesato vajjayanto
kāmacchandavaso ahutvā jhāne yuto payutto 1- kāmaguṇesu chandaṃ sammadeva padāleyyaṃ
chindeyyaṃ pajaheyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissati.
     Iṇaṭṭova daliddako nidhiṃ ārādhayitvāti yathā koci daliddo jīvikapakato
iṇaṃ gahetvā taṃ sodhetuṃ asakkonto iṇaṭṭo iṇena aṭṭito dhanikehi pīḷito
nidhiṃ ārādhayitvā adhigantvā iṇañca sodhetvā sukhena ca jīvanto tuṭṭho bhaveyya,
evaṃ ahampi kadā nu iṇasadisaṃ kāmacchandaṃ pahāya mahesino ariyadhanasampuṇṇatāya
maṇikanakādiratanasampuṇṇanidhisadisaṃ buddhassa sāsanaṃ adhigantvā tuṭṭho bhaveyyanti
yaṃ parivitakkitaṃ, taṃ kadā nu bhavissatīti.
     Evaṃ pabbajito pubbe nekkhammavitakkavasena pavattaṃ attano vitakkapavattiṃ
dassetvā idāni pabbajitvā yehākārehi attānaṃ ovaditvā adhigacchi, te
dassento "bahūni vassānī"tiādikā gāthā abhāsi. Tattha bahūni vassāni tayāmhi
yācito, agāravāsena alaṃ nu te idanti anekasaṃvaccharāni vividhadukkhānubandhena
agāramajjhe vāsena alaṃ pariyattameva teti ambho citta idaṃ tayā 2- anekāni
saṃvaccharāni ahaṃ amhi nanu yācito. Taṃdāni maṃ pabbajitaṃ samānanti taṃ maṃ
tayā tathā ussāhanena pabbajitaṃ samānaṃ kena kāraṇena citta tuvaṃ na yuñjasi,
samathavipassanaṃ chaḍḍetvā nihīne ālasiye niyojesīti attho.
@Footnote: 1 Sī. yutto payutto    2 Sī. pariyattameva ambho citta idaṃ te tayā
     Nanu ahaṃ citta tayāmhi yācitoti ambho citta ahaṃ tayā nanu yācito
amhi āyācito maññe, yadi yācito, kasmā idāni tadanurūpaṃ na paṭipajjasīti
adhippāyo. "girabbaje"tiādinā yācitākāraṃ dasseti. Citrachadā vihaṅgamā
vicitrapekhuṇapakkhino, mayūrāti attho. Mahindaghosatthanitābhigajjinoti jalaghosatthanitena
hetunā suṭṭhu gajjanasīlā. Te taṃ ramessanti vanamhi jhāyinanti te mayūrā
taṃ vane jhānapasutaṃ ramessantīti nanu tayā yācitoti dasseti.
     Kulamhīti kulaparivaṭṭe. Imamajjhupāgatoti imaṃ araññaṭṭhānaṃ pabbajjaṃ vā
ajjupāgato. Athopi tvaṃ citta na mayha tussasīti tvaṃ anuvattitvā ṭhitampi maṃ 1-
nārādhessasīti attho.
     Mameva etaṃ na hi tvaṃ paresanti etaṃ citta mameva tasmā tvaṃ paresaṃ
na hosi. Tvaṃ pana aññesaṃ viya katvā sannāhakāle kilesamāre yujjhituṃ bhāvanā-
sannāhakālenati vatvā paridevitena kiṃ payojanaṃ, idāni taṃ aññathā vattituṃ
na dassāmīti adhippāyo. Sabbaṃ idaṃ calamiti pekkhamānoti yasmā "idaṃ cittaṃ
aññañca sabbaṃ tebhūmikasaṅkhāraṃ calaṃ anavaṭṭhitan"ti paññācakkhunā olokento
gehato kāmehi ca abhinikkhamiṃ amatapadaṃ nibbānaṃ jigīsaṃ pariyesanto, tasmā
citta ananuvattanto 2- nibbānaṃ pariyesanameva karomīti adhippāyo.
     Avītarāgena sudunnivārayaṃ cittaṃ calaṃ makkaṭasannibhaṃ vanamakkaṭasadisaṃ iti
suyuttavādī subhāsitavādī dvipadānamuttamo mahābhisakko naradammasārathīti yojanā. 3-
     Aviddasū yattha sitā puthujjanāti yattha yesu vatthukāmesu kilesakāmesu ca sitā
paṭibaddhā te andhaputhujjanā tena kāmarāgena punabbhavesino ekanteneva dukkha-
micchanti, icchantā ca cittena nītā niraye nirākatāti cittavasikā nirayasaṃvattanikaṃ
@Footnote: 1 Sī. tussatīti anuvattitvāpi maṃ  2 Ma. cittaṃ anuvattanto
@3 Ma. dvipadānamuttamo sammāsambuddhoti yojanā
Kammaṃ karontā hitasukhato nirākatā hutvā attano citteneva niraye nītā na
aññathāti cittasseva niggahetabbataṃ dasseti.
     Punapi cittaṃyeva niggahetuṃ mantento "mayūrakoñcābhirutamhī"tiādimāha. Tattha
mayūrakoñcābhirutamhīti sikhīhi sārasehi ca abhikūjite. Dīpīhi byagghehi purakkhato
vasanti mettāvihāritāya evarūpehi tiracchānagatehi purakkhato parivārito hutvā
vane vasanto, etena suññabhāvaparibrūhanamāha. Kāye apekkhaṃ jahāti sabbaso
kāye nirapekkho jaha, etena pahitatattaṃ vadati. Mā virādhayāti imaṃ sudullabhaṃ
navamaṃ khaṇaṃ mā virādhehi. Itissu maṃ citta pure niyuñjasīti evaṃ hi tvaṃ citta
maṃ pabbajitato 1- pubbe sammāpaṭipattiyaṃ uyyojesīti attho.
     Bhāvehīti uppādehi vaḍḍhehi ca. Jhānānīti paṭhamādīni cattāri jhānāni.
Indriyānīti saddhādīni pañcindriyāni. Balānīti tāniyeva pañca balāni.
Bojjhaṅgasamādhibhāvanāti satta bojjhaṅge catasso samādhibhāvanā ca. Tisso ca vijjāti
pubbenivāsañāṇādikā tisso vijjā ca. Phusa pāpuṇāhi buddhasāsane sammā-
sambuddhaovāde ṭhito.
     Niyyānikanti vaṭṭadukkhato niyyānavahaṃ. Sabbadukhakkhayogadhanti amatogadhaṃ
nibbānapatiṭṭhaṃ nibbānārammaṇaṃ. Sabbakilesasodhananti anavasesakilesamalavisodhanaṃ.
     Khandheti upādānakkhandhe. Paṭipassa yonisoti rogato gaṇḍato sallato
aghato ābādhatoti evamādīhi vividhehi pakārehi vipassanāñāṇena sammā upāyena
nayena passa. Taṃ jahāti taṃ dukkhassa samudayaṃ taṇhaṃ pajaha samucchinda. Idhevāti
imasmiṃyeva attabhāve.
@Footnote: 1 cha.Ma. pabbajjato
     Aniccantiādi antavantato aniccantikato tāvakālikato niccapaṭikkhepato ca
aniccanti vā passa, dukkhanti te udayabbayapaṭipīḷanato sappaṭibhayato dukkhamato 1-
sukhapaṭikkhepato dukkhanti vā passa. Suññanti avasavattanato asāmikato asārato
attapaṭikkhepato ca suññaṃ, tato eva anattāti. Vigarahitabbato avaḍḍhiābādhanato
ca aghanti ca vadhanti ca vipassa yonisoti yojanā. Manovicāre uparundha cetasoti
manovicārasaññino gehasitasomanassupavicārādike aṭṭhārasa cetaso uparundha vārehi
nirodhehi.
     Muṇḍoti muṇḍabhāvaṃ upagato, ohāritakesamassuko. Virūpoti tena muṇḍabhāvena
paruḷhalomatāya chinnabhinnakāsāyavatthatāya 2- virūpo vevaṇṇiyaṃ upagato. Abhisāpamāgatoti
"piṇḍolo vicarati pattapāṇī"ti ariyehi kātabbaṃ atisāpaṃ upagato. Vuttaṃ hetaṃ
"abhisāpoyaṃ bhikkhave lokasmiṃ piṇḍolo vicarasi pattapāṇī"ti. 3- Tenāha "kapālahatthova
kulesu bhikkhasū"ti. Yuñjassu satthuvacaneti sammāsambuddhassa ovāde yogaṃ karohi
anuyuñjassu.
     Susaṃvutattoti suṭṭha kāyavācācittehi sammadeva saṃvuto. Visikhantare caranti
bhikkhācariyāya racchāvisesesu caranto. Cando yathā dosinapuṇṇamāsiyāti vigatadosāya
puṇṇamāya kulesu niccanavatāya pāsādikatāya candimā viya carāti yojanā.
     Sadā dhute ratoti sabbakālañca dhutaguṇe abhirato. Tathūpamaṃ cittamidaṃ karosīti
yathā koci puriso phalāni icchanto phalarukkhe ropetvā tato aladdhaphalova 4- te
mūlato chindituṃ icchati, citta tvaṃ tathūpamaṃ tappaṭibhāgaṃ idaṃ karosi. Yaṃ maṃ
aniccamhi cale niyuñjasīti yaṃ maṃ pabbajjāya niyojetvā pabbajitvā addhāgataṃ
pabbajāphalaṃ aniccamhi cale saṃsāramukhe niyuñjasi niyojanavasena pavattesi.
@Footnote: 1 Sī., Ma. dukkhato        2 Sī.....kāsāvavatthatāya
@3 saṃ.khandha. 17/80/75 piṇḍolyasutta     4 Sī. laddhaphalova
     Rūpābhāvato arūpa. Cittassa hi tādisaṃ saṇṭhānaṃ nīlādivaṇṇabhedo vā
natthi, tasmā vuttaṃ arūpāti. Dūraṭṭhānappavattiyā dūraṅgama. Yadipi cittassa makkaṭa-
suttamattampi puratthimādidisābhāgena gamanaṃ nāma natthi, dūre santaṃ pana ārammaṇaṃ
sampaṭicchatīti dūraṅgama. Ekoyeva hutvā caraṇavasena pavattanato ekacāri, antamaso
dve tīṇipi cittāni ekato uppajjituṃ samatthāni nāma natthi, ekameva pana
cittaṃ ekasmiṃ santāne uppajjati. Tasmiṃ niruddhe aparampi ekameva uppajjati,
tasmā ekacāri. Na te karissaṃ vacanaṃ idānihanti yadipi pubbe tava vase anuvattiṃ,
idāni pana satthu ovādaṃ laddhakālato paṭṭhāya cittavasiko na bhavissāmi. Kasmāti
ce? dukkhā hi kāmā kaṭukā mahabbhayā kāmā nāmete atītepi dukkhā, āyatimpi
kaṭukaphalā, attānuvādādibhedena mahatā bhayena anubandhantā mahabbhayā. Nibbāna-
mevābhimano carissaṃ tasmā nibbānameva uddissa abhimukhacitto viharissaṃ.
     Tameva nibbānābhimukhabhāvaṃ dassento "nāhaṃ alakkhyā"tiādimāha. Tattha nāhaṃ
alakkhyāti alakkhikatāya nissirīkatāya nāhaṃ gehato nikkhaminti yojanā.
     Ahirikkatāyāti yathāvajjaṃ keḷiṃ karonto viya nillajjatāya. Cittahetūti ekadā
nigaṇṭho, ekadā paribbājakādiko honto anavaṭṭhitacitto puriso viya cittavasiko
hutvā. Dūrakantanāti rājādīhi mettaṃ katvā tesu dubbhitvā dubbhibhāvena. Ājīva-
hetūti ājīvakāraṇā jīvikāpakato hutvā ājīvikābhayena ahaṃ na nikkhamiṃ na pabbajiṃ.
Kato ca te citta paṭissavo mayāti "pabbajitakālato paṭṭhāya na tava vase
vattāmi, mameva pana vase vattāmī"ti citta mayā nanu paṭiññā katāti dasseti.
     Appicchatā sappurisehi vaṇṇitāti "paccayesu sabbaso appicchā nāma sādhū"ti
buddhādīhi pasaṭṭhā, tathā makkhappahānaṃ paresaṃ guṇe makkhanassa pahānaṃ vūpasamo
sabbassa dukkhassa vūpasamo nibbānaṃ sappurisehi vaṇṇitaṃ. Itissu maṃ citta tadā
niyuñjasi "samma tayā tesu guṇesu patiṭṭhātabban"ti citta tvaṃ evaṃ tadā
Niyuñjasi. Idāni tvaṃ gacchasi pubbaciṇṇaṃ idāni maṃ tvaṃ pahāya attano
purimāciṇṇaṃ mahicchatādiṃ paṭipajjasi, kiṃ nāmetanti adhippāyo.
     Yamatthaṃ sandhāya "gacchasi pubbaciṇṇan"ti vuttaṃ, taṃ dassetuṃ "taṇhā avijjā
cā"tiādi vuttaṃ. Tattha taṇhāti paccayesu taṇhā, avijjāti tattheva ādīnava-
paṭicchādikā avijjā. Piyāpiyanti puttadārādīsu pemasaṅkhāto piyabhāvo ceva
pantasenāsanesu adhikusaladhammesu anabhiratisaṅkhāto appiyabhāvo ca ubhayattha
anurodhapaṭivirodho. Subhāni rūpānīti ajjhattaṃ bahiddhā ca subharūpāni. Sukhā vedanāti
iṭṭhārammaṇe paṭicca uppajjanasukhavedanā. Manāpiyā kāmaguṇāti vuttāvasesā manoramā
kāmakoṭṭhāsā. Vantāti nirūpato taṃnissitassa chandarāgassa vikkhambhanapahānena chaḍḍitatāya
pariccattatāya ca vantā. Vante ahaṃ āvamituṃ na ussaheti evaṃ te chaḍḍite
puna paccāvamituṃ ahaṃ na sakkomi, pariccattā eva hontīti vadati.
     Sabbatthāti sabbesu bhavesu sabbāsu yonīsu sabbāsu gatīsu viññāṇaṭṭhitīsu
ca. Vaco kataṃ mayāti ambho citta tava vacanaṃ mayā kataṃ. Karonto ca bahūsu
jātīsu na mesi kopitoti anekāsu jātīsu pana mayā na kopito asi. Mayā
neva paribhavito, tathāpi ajjhattasambhavo attani sambhūto hutvāpi tava akataññutāya
dukkhe ciraṃ saṃsaritaṃ tayā kateti tayā nibbattite anādimati 1- saṃsāradukkhe
sucirakālaṃ mayā saṃsaritaṃ paribbhamitaṃ.
     Idāni "dukkhe ciraṃ saṃsaritaṃ tayā kate"ti saṅkhepato vuttamatthaṃ uppattibhedena
gatibhedena ca vitthārato dassento  "tavaññevā"tiādimāha. Tattha rājadasīti rājā
asi. Dakāro padasandhikaro. Vessā ca suddā ca bhavāma ekadā taveva vāhasāti
yojanā. Devattanaṃ vāpīti devabhāvaṃ vāpi tvaṃyeva no amhākaṃ citta karosīti
yojanā. Vāhasāti kāraṇabhāvena.
@Footnote: 1 Sī. anādika.....
     Taveva hetūti taveva hetubhāvena. Tvaṃmūlakanti tvaṃnimittaṃ.
     Nanu dubbhissasi maṃ punappunanti punappunaṃ dubbhissasi nanu, yathā pubbe
tvaṃ anantāsu jātīsu citta mittapaṭirūpako sapatto hutvā mayhaṃ punappunaṃ dubbhi,
idāni tathā dubbhissasi maññe, pubbe viya cāretuṃ na dassāmīti adhippāyo.
Muhuṃ muhuṃ cāraṇikaṃva dassayanti abhiṇhato caraṇārahaṃ 1- viya mano dassento caraṇārahaṃ
purisaṃ vañcetvā caragopakaṃ 2- nipphādento viya punappunaṃ taṃ taṃ bhavaṃ dassento.
Ummattakeneva mayā palobhasīti ummattakapurisena viya mayā saddhiṃ kīḷanto taṃ
taṃ palobhanīyaṃ dassetvā palobhasi. Kiñcāpi te citta virādhitaṃ mayanti ambho
citta kiṃ nāma te mayā viraddhaṃ,  taṃ kathehīti adhippāyo.
     Idaṃ pure cittanti idaṃ cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu
rajjanādinā, yena ākārena icchati, yattheva cassa kāmo uppajjati, tassa
vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti, tatheva ca caranto 3- yathāsukhaṃ dīgharattaṃ
cārikaṃ acari, ajjāhaṃ pabhinnamadaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho
aṅkusena viya yonisomanasikārena naṃ niggahessāmi, nassa vītikkamituṃ dassāmīti.
     Satthā ca me lokamimaṃ adhiṭṭhahīti mama satthā sammāsambuddho imaṃ anavasesa-
khandhalokaṃ ñāṇena adhiṭṭhahi, 4- kinti? hutvā abhāvaṭṭhena aniccato, kassacipi dhuvassa
thāvarassa abhāvato addhuvato, sukhasārādīnaṃ abhāvato asārato. Pakkhanda maṃ citta
jinassa sāsaneti tasmā yāthāvato paṭipajjituṃ citta maṃ jinassa bhagavato sāsane
pakkhandehi anuppavesehi. "pakkhandiman"tipi pāli, jinassa sāsane imaṃ lokaṃ ñāṇena
pakkhanda, yāthāvato tārehi, pakkhandanto ca vipassanāñāṇamaggena yāpento
suduttarato mahantato saṃsāramahoghato maṃ tārehi.
@Footnote: 1 Ma. carakārahaṃ   2 Ma. caragopakānaṃ   3 Ma. tasseva ca taraṇato  4 Sī. adhiṭṭhāti
     Na te idaṃ citta yathā purāṇakanti ambho citta idaṃ attabhāvagehaṃ porāṇakaṃ
viya tava na hotīti attho. Kasmā? nāhaṃ alaṃ tuyha vase nivattitunti idānāhaṃ
tava vase nivattituṃ na yutto. Yasmā mahesino bhagavato pabbajitomhi sāsane.
Pabbajitakālato ca paṭṭhāya samaṇā nāma mādisāva na honti vināsadhārino,
ekaṃsato samaṇāyeva hontīti attho.
     Nagāti sineruhimavantādayo sabbe pabbatā. Samuddāti puratthimasamuddādayo
sītasamuddādayo ca sabbe samuddā. Saritāti gaṅgādayo sabbā nadiyo ca. Vasundharāti
paṭhavī. Disā catassoti puratthimādibhedā catasso disā. Vidisāti puratthimadakkhiṇādayo
catasso anudisā. Adhoti heṭṭhā yāva udakasandhārakavāyukhandhā. Divāti devalokā.
Divāggahaṇena cettha tattha gate sattasaṅkhāre vadati. Sabbe aniccā tibhavā
upaddutāti sabbe kāmabhavādayo tayo bhavā aniccā ceva jātiādīhi rāgādīhi
kilesehi ca upaddutā pīḷitā ca, na ettha kiñci khemaṭṭhānaṃ nāma atthi,
tadabhāvato kuhiṃ gato citta sukhaṃ ramissasi, tasmā tato nissaraṇañcettha pariyesāhīti
adhippāyo.
     Dhitipparanti dhitiparāyaṇaṃ paramaṃ thirabhāve ṭhitaṃ mamaṃ citta kiṃ kāhisi, tato
īsakampi maṃ cāletuṃ nāsakkhissasīti attho. Tenāha "na te alaṃ citta vasānuvattako"ti.
Idāni tamevatthaṃ pākaṭataraṃ katvā dassento "na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu
pūraṃ navasotasandanin"ti āha. Tattha bhastanti ruttiṃ. Ubhatomukhanti putoḷiyā 1-
ubhatomukhaṃ. Na jātu chupeti ekaṃseneva pādenāpi na chupeyya, tathā dhiratthu pūraṃ
navasotasandaninti nānappakārassa asucino pūraṃ navahi sotehi vaṇamukhehi asucisandaniṃ
savatiṃ. Tāya vaccakuṭiyā dhī atthu, tassa garahā hotu. 2-
@Footnote: 1 Sī. mūtoḷiyā      2 Ma. vaccakuṭiyā tassa vikāro hotu
     Evaṃ aṭṭhavīsatiyā gāthāhi niggaṇhanavasena cittaṃ ovaditvā idāni vivekaṭ-
ṭhānācikkhaṇādinā sampahaṃsento "varāhaeṇeyyavigāḷhasevite"tiādimāha. Tattha
varāhaeṇeyyavigāḷhaseviteti varāhehi ceva eṇeyyehi ca ogāhetvā sevite.
Pabbhārakūṭeti pabbhāraṭṭhāne ceva pabbatasikhare ca. Pakateva sundareti pakatiyā
eva sundare atittimanohare. "pakativasundhare"ti vā pāṭho, pākatike bhūmipadeseti
attho. Navambunā pāvusasittakānaneti pāvusavasena vuṭṭhena meghodakena upasittavasse
sutheve vane. 1- Tahiṃ guhāgehagato ramissasīti tasmiṃ pabbatakānane guhāsaṅkhātaṃ gehaṃ
upagato bhāvanāratiyā abhiramissasi.
     Te taṃ ramessantīti te mayūrādayo vanasaññaṃ uppādentā taṃ ramessantīti
attho.
     Vuṭṭhamhi deveti meghe adhippavuṭṭhe. 2- Caturaṅgule tiṇeti teneva
gassodakapātena tattha tattha tiṇe surattavaṇṇakambalasadise caturaṅgule jāte. Saṃpupphite
meghanibhamhi kānaneti pāvusameghasaṅkāse kānane sammadeva pupphite. Nagantareti
pabbatantare. Viṭapisamo sayissanti tarusadiso apariggaho hutvā nipajjissaṃ. Taṃ me
mudū hehiti tūlasannibhanti taṃ tiṇapaccattharaṇaṃ mudu sukhasamphassaṃ tūlasannibhaṃ
tūlikasadisaṃ sayanaṃ me bhavissati.
     Tathā tu kassāmi yathāpi issaroti yathā koci issarapuriso attano vacanakaradāsādiṃ
vase vatteti, ahampi cittaṃ taṃ tathā karissāmi, mayhaṃ vase vattemiyeva.
Kathaṃ? yaṃ  labbhati tenapi hotu me alanti catūsu paccayesu yaṃ yādisaṃ vā tādisaṃ
Vā labbhati, tena ca mayhaṃ alaṃ pariyattaṃ hotu. Etena idaṃ dasseti:-  yasmā
idhekacce sattā taṇhuppādahetu cittassa vase anuvattanti, ahaṃ pana taṇhuppādaṃ
dūrato vajjento cittaṃ dāsaṃ viya karonto attano vase vattemīti. Na tāhaṃ
@Footnote: 1 Sī. upasitte vane        2 Sī. adhivuṭṭhe
Kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditanti citta taṇhuppādaparivajjana-
hetu, puna tanti cittaṃ āmasati, yathā aññopi koci sammappadhānayogena bhāvanāya
atandito attano cittaṃ kammakkhamaṃ kammayoggaṃ karoti, tathā ahampi citta taṃ
kammakkhamaṃ kammayoggaṃ mayhaṃ vase vattaṃ 1- karissāmi. Yathā kiṃ? biḷārabhastaṃva yathā
sumadditaṃ, naiti nipātamattaṃ. Yathā suṭṭhu madditaṃ biḷārabhastaṃ kammakkhamaṃ
kammayoggaṃ sukhena pariharaṇīyañca hoti, tathāhaṃ taṃ 2- karissāmi.
     Viriyena taṃ mayha vasānayissanti ambho citta taṃ attano viriyena bhāvanābalaṃ
uppādetvā tena mayhaṃ vasaṃ ānayissaṃ. Gajaṃva mattaṃ kusalaṅkusaggahoti yathā
kusalo cheko aṅkusaggaho hatthācariyo attano sikkhābalena mattahatthiṃ attano
vasaṃ āneti, tathevāti attho.
     Tayā sudantena avaṭṭhitena hīti hīti nipātamattaṃ, citta samathavipassanābhāvanāhi
suṭṭhu dantena tato eva sammadeva vipassanāvīthiṃ 3- paṭipannattā avaṭṭhitena tayā.
Hayena yoggācariyova ujjunāti yathā sudantena sudantattā eva ujunā avaṅkagatinā
assājānīyena yoggācariyo assadammasārathi akhemaṭṭhānato khemantabhūmiṃ
paṭipajjituṃ sakkoti, evaṃ pahomi maggaṃ paṭipajjituṃ sivanti asivabhāvakarānaṃ kilesānaṃ
abhāvena sivaṃ. Cittānurakkhīhīti attano cittaṃ anurakkhaṇasīlehi buddhādīhi
sabbakālaṃ sevitaṃ ariyamaggaṃ ahaṃ paṭipajjituṃ adhigantuṃ pahomi sakkomīti.
     Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyāti yathā
hatthācariyo mahāhatthiṃ āḷānathambhe daḷhāya thirāya rajjuyā nibandhati, evamahaṃ citta
kammaṭṭhānārammaṇe bhāvanābalena nibandhissaṃ. Taṃ me suguttaṃ satiyā subhāvitanti
taṃ tvaṃ citta mama satiyā suguttaṃ subhāvitañca hutvā. Anissitaṃ sabbabhavesu
hehisīti ariyamaggabhāvanādibalena kāmabhavādīsu sabbesupi bhavesu taṇhādinissayehi
anissitaṃ bhavissasi.
@Footnote: 1 Ma. vasavattiṃ 2 Sī. tathā taṃ   3 Sī. vipassanāvidhiṃ
     Paññāya chetvā vipathānusārinanti uppathagāminaṃ āyatanasamudayaṃ yāthāvato disvā
yena samudayena uppathagāmī, 1- tassa kilesavissandanaṃ kilesavipphanditaṃ indriya-
saṃvarūpanissayāya paṭisaṅkhānapaññāya chinditvā sotavicchedanavasena āvaraṇaṃ katvā,
yogena niggayhāti vipassanābhāvanāsaṅkhātena yogena sāmatthiyavidhamanena niggahetvā.
Pathe nivesiyāti vipassanāvīthiyaṃ nivesetvā patiṭṭhapetvā. Yadā pana vipassanā
ussukkāpitā maggena ghaṭṭeti, tadā maggapaññāya "yaṅkiñci samudayadhammaṃ, sabbaṃ
taṃ nirodhadhamman"ti 2- nidassanena sabbaso āyatanasamudayassa vibhavaṃ sambhavañca asammohato
disvā sadevake loke aggavādino sammāsambuddhassa dāyādo orasaputto hehisi
bhavissasīti attho.
     Catubbipallāsavasaṃ adhiṭṭhitanti anicce niccanti, asubhe subhanti, dukkhe
sukhanti, anattani attāti imesaṃ catunnaṃ vipallāsānaṃ vasaṃ adhiṭṭhitaṃ anuvattantaṃ.
Gāmaṇḍalaṃva parinesi citta manti ambho citta maṃ gāmadārakaṃ viya parikaḍḍhasi, ito cito
parikaḍḍhasi. Nanu saññojanabandhanacchidanti saññojanasaṅkhātānaṃ dasannaṃ bandhanānaṃ
chedakaṃ kāruṇikaṃ mahāmuniṃ sammāsambuddhaṃ saṃsevasi nanu, 3- "tathārūpe mahānubhāve
dūratova vajjesi, mādise pana tapassino 4- yathāruci parinesīti appasādalesena 5-
satthāraṃ pasaṃsati.
     Migo yathāti yathā migo rukkhagacchalatādīhi suṭṭhu cittavicitte anākule kānane
seri sayaṃvasī ramati. Rammaṃ giriṃ pāvusaabbhamālinanti evaṃ pāvusakāle samantato
sumālinīhi thalajajalajamālāhi samannāgatattā abbhamāliniṃ janavivittatāya manoramatāya
ca rammaṃ pabbataṃ labhitvā tattha nage ramissaṃ, asaṃsayaṃ 6- ekaṃseneva tvaṃ citta
parābhavissasi, saṃsārabyasanehi ṭhassasīti 7- attho.
@Footnote: 1 Ma. uppathagāminī   2 vi.mahā. 4/16/15 mahākhandhaka, saṃ.mahā. 19/1081/369
@dhammacakkappavattanasutta    3 Sī. saṃsevase nūna    4 cha.Ma. tapassine
@5 Ma. pasaṃsāyogena  6 Sī. ramissāmi asaṃsayaṃ
@7 Sī. saṃsārabyasane ṭhassatīti, Ma. saṃsārabyasanehi bhavissati
     Ye tuyha chandena vasena vattinoti sabbe puthujjane 1- cittasāmaññena gahetvā
vadati. Tassattho:- ye naranāriyo ambho citta tuyhaṃ chandena vasena ruciyā
ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māra-
vasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva
abhinandanato, tava sāvakā anusiṭṭhikarā, mayaṃ pana sammāsambuddhassa sāvakā, na
tuyhaṃ vase anuvattāmāti.
     Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena
pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ
kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā
uttānatthamevāti.
                   Tālapuṭattheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   paññāsanipātassa atthavaṇṇanā niṭṭhitā.
                     ----------------------
@Footnote: 1 Ma. sabbesaṃ puthujjanānaṃ



             The Pali Atthakatha in Roman Book 33 page 506-531. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=11694              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=11694              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=399              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=8402              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=8402              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]