ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  337. 3. Girimānandattheragāthāvaṇṇanā
         vassati devotiādikā āyasmato girimānandattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto
attano bhariyāya putte ca kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā
tattha gantvā dhammaṃ kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi
pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
         So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ
ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ
vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā upasaṅkamitvā
"idheva bhante vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī"ti sampavāretvā gato
bahukiccatāya na sari. "thero abbhokāse vasatī"ti devatā therassa temanabhayena
vassaṃ vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero
@Footnote: 1 Sī.,i. sā assa   2 Sī.,i. yathā cāgaṃ
Kuṭikāyaṃ vasanto senāsanasappāyalābhena samādhānaṃ 1- labhitvā viriyasamataṃ yojetvā
vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:-
             "bhariyā me kālaṅkatā      putto sīvathikaṃ gato
              mātā pitā ca bhātā ca 3- ekacitamhi ḍayhare.
              Tena sokena santatto     kiso paṇḍu ahosahaṃ
              cittakkhepo ca me āsi    tena sokena aṭṭito.
              Sokasallaparetohaṃ         vanantamupasaṅkamiṃ
              pavattaphalaṃ bhuñjitvā        rukkhamūle  vasāmahaṃ.
              Sumedho nāma sambuddho     dukkhassantakaro jino
              mamuddharitukāmo so        āgacchi mama santikaṃ.
              Padasaddaṃ suṇitvāna         sumedhassa mahesino
              paggahetvānahaṃ sīsaṃ        ullokesiṃ mahāmuniṃ.
              Upāgate mahāvīre        pīti me udapajjatha
              tadāsimekaggamano         disvā taṃ lokanāyakaṃ.
              Satiṃ paṭilabhitvāna          paṇṇamuṭṭhimadāsahaṃ
              nisīdi bhagavā tattha         anukampāya cakkhumā.
              Nisajja tattha bhagavā        sumedho lokanāyako
              dhammaṃ me kathayī buddho      sokasallavinodanaṃ.
              Anavhitā tato āguṃ       ananuññātā ito gatā
              yathāgatā tathā gatā       tattha kā paridevanā.
              Yathāpi pathikā sattā       vassamānāya vuṭṭhiyā
              sabhaṇḍā upagacchanti        vassassāpatanāya te.
@Footnote: 1 Ma. sammāpadhānaṃ 2 khu.apa. 32/419/464 girimānandattherāpadāna
@3 cha.Ma. mātā pitā matā bhātā
              Vasse ca te oramite     sampayanti yadicchakaṃ
              evaṃ mātā pitā tuyhaṃ     tattha kā paridevanā.
              Āgantukā pāhunakā       caliteritakampitā
              evaṃ mātā pitā tuyhaṃ     tattha kā paridevanā.
              Yathāpi urago jiṇṇaṃ        hitvā gacchati saṃ tacaṃ 1-
              evaṃ mātā pitā tuyhaṃ     saṃ tanuṃ idha hīyare.
              Buddhassa giramaññāya        sokasallaṃ vivajjayiṃ
              pāmojjaṃ janayitvāna       buddhaseṭṭhaṃ  avandahaṃ.
              Vanditvāna mahānāgaṃ       pūjayiṃ girimañjariṃ
              dibbagandhaṃ sampavantaṃ 2-     sumedhaṃ lokanāyakaṃ.
              Pūjayitvāna sambuddhaṃ        sire katvāna añjaliṃ
              anussaraṃ guṇaggāni         santhaviṃ lokanāyakaṃ.
              Nittiṇṇosi mahāvīra        sabbaññu lokanāyaka
              sabbe satte uddharasi      ñāṇena tvaṃ mahāmune.
              Vimatiṃ dveḷhakaṃ vāpi       sañchindasi mahāmune
              paṭipādesi me maggaṃ       tava ñāṇena cakkhuma.
              Arahā vasipattā 3- ca     chaḷabhiññā mahiddhikā
              antalikkhacarā dhīrā        parivārenti tāvade.
              Paṭipannā ca sekhā ca      phalaṭṭhā santi sāvakā
              surodayeva padumā         pupphanti tava sāvakā.
              Mahāsamuddovakkhobho       atulopi duruttaro
              evaṃ ñāṇena sampanno     appameyyosi cakkhuma.
              Vanditvāhaṃ lokajinaṃ        cakkhumantaṃ mahāyasaṃ
              puthudisā namassanto        paṭikuṭiko agacchahaṃ.
@Footnote: 1 pāli. santanuṃ  2 pāli. dibbagandhena sampannaṃ  3 pāli. siddhipattā
              Devalokā cavitvāna       sampajāno patissato
              okkamiṃ mātuyā kucchiṃ      sandhāvanto bhavābhave.
              Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
              ātāpī nipako jhāyī       paṭisallānagocaro.
              Padhānaṃ padahitvāna         tosayitvā mahāmuniṃ
              candovabbhaghanā mutto      vicarāmi ahaṃ sadā.
              Vivekamanuyuttomhi         upasanto nirūpanidhi
              sabbāsave pariññāya       viharāmi anāsavo.
              Tiṃsakappasahassamhi          yaṃ buddhamabhipūjayiṃ
              duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
         Atha therassa arahattappattiyā haṭṭhatuṭṭhe viya deve vassante upari taṃ
vassane niyojanamukhena aññaṃ byākaronto:-
             [325] "vassati devo yathāsugītaṃ
                   channā me kuṭikā sukhā nivātā
                   tassaṃ viharāmi vūpasanto
                   atha ce patthayasī pavassa deva.
             [326] Vassati devo yathāsugītaṃ
                   channā me kuṭikā sukhā nivātā
                   tassaṃ viharāmi santacitto
                   atha ce patthayasī pavassa deva.
             [327] Vassati devo .pe.
                   Tassaṃ viharāmi vītarāgo .pe.
             [328] Vassati devo .pe.
                   Tassaṃ viharāmi vītadoso .pe.
             [329] Vassati devo .pe.
                   Tassaṃ viharāmi vītamoho
                   atha ce patthayasī pavassa devā"ti
imā pañca gāthā abhāsi.
         Tattha yathāsugītanti sugītānurūpaṃ, sundarassa attano meghagītassa
anurūpamevāti attho. Valāhako hi yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ
satapaṭalasahassapaṭalena uṭṭhahitvā thanayanto gajjento vijjullatā nicchārentopi
avassanto na sobhati, tathābhūto pana hutvā vassanto sobhatīti vuttaṃ "vassati devo
yathāsugītan"ti. Tenāha "abhitthanayapajjunna" 1- "gajjitā ca vassitā cā"ti 2- ca.
Tassaṃ viharāmīti tassaṃ kuṭikāyaṃ  ariyavihāragabbhena iriyāpathavihārena viharāmi.
Vūpasantacittoti aggaphalasamādhinā sammadeva upasantamānaso.
         Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto
ninnañca thalañca pūrento mahāvassaṃ vassāpesi.
                   Girimānandattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 33 page 48-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1090              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1090              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=337              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6474              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]