ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    277. 10. Sirimattheragāthāvaṇṇanā
      pare ca naṃ pasaṃsantīti āyasmato sirimattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
pamuduttarassa bhagavato 1- pāramiyo pūretvā tusitabhavane ṭhitakāle brāhmaṇakule
nibbattitvā viññutaṃ patto tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ
sakkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo
nekkhammajjhāsayatāya kāme pahāya tāpasapabbajjaṃ pabbajitvā caturāsītisahassa-
parimāṇena tāpasagaṇena parivuto himavantappadese devatābhinimmite assame 2- jhānā-
bhiññāyo nibbattetvā vasanto 3- purimabuddhesu katādhikāratāya lakkhaṇamantesu
āgataniyāmena ca buddhaguṇe anussaritvā atīte buddhe uddissa aññatarasmiṃ
nadīnivattane pulinacetiyaṃ katvā pūjāsakkārābhirato ahosi. Taṃ disvā tāpasā "kaṃ
uddissa ayaṃ pūjāsakkāro karīyatī"ti pucchiṃsu. So tesaṃ lakkhaṇamante āharitvā
tattha āgatāni mahāpurisalakkhaṇāni vibhajitvā tadanusārena attano bale ṭhatvā buddhaguṇe
kittesi. Taṃ sutvā tepi tāpasā pasannamānasā tato paṭṭhāya sammāsambuddhaṃ
uddissa thūpapūjaṃ kārentā 4- viharanti.
      Tena ca samayena padumuttarabodhisatto tusitakāyā cavitvā mātukucchiṃ okkanto
hoti. Carimabhave dvattiṃsa buddhanimittāni 5- pāturahesuṃ, sabbe ca acchariyabbhūta-
dhammā. Tāpaso tāni antevāsikānaṃ dassetvā bhiyyoso mattāya sammāsambuddhesu
tesaṃ pasādaṃ vaḍḍhetvā kālaṃ katvā brahmaloke nibbattitvā tehi attano sarīrassa
pūjāya karīyamānāya dissamānarūpo 6- āgantvā "ahaṃ tumhākaṃ ācariyo brahmaloke
@Footnote: 1 Sī.,i. bhagavato kāle   2 Sī.,i. assamapade   3 Sī. pasanno   4 cha.Ma. karontā
@5 cha.Ma. pubbanimittāni     6 Ma. adissamānarūpo, ādissamānarūpo
Nibbatto, tumhe appamattā pulinacetiyapūjamanuyuñjatha, bhāvanāya ca yuttappayuttā
hothā"ti vatvā brahmalokameva gato.
      Evaṃ so devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule
nibbatti, tassa jātadivasato paṭṭhāya tasmiṃ kule sirisampattiyā vaḍḍhamānattā
sirimātveva nāmaṃ akaṃsu. Tassa padasā gamanakāle kaniṭṭhabhātā nibbatti, tassa
"ayaṃ siriṃ vaḍḍhento jāto"ti sirivaḍḍhoti nāmaṃ akaṃsu. Te ubhopi jetavanap-
paṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddhā pabbajiṃsu. Tesu sirivaḍḍho na
tāva 1- uttarimanussadhammassa lābhī ahosi, catunnaṃ paccayānaṃ lābhī, gahaṭṭhapabbajitānaṃ
sakkato garukato, sirimatthero pana pabbajitakālato paṭṭhāya tādisena kammacchiddena
appalābhī ahosi bahujanāsambhāvito, 2- samathavipassanāsu kammaṃ karonto na cirasseva
chaḷabhiñño ahosi. Tena vuttaṃ apadāne 3- :-
          "pabbate himavantamhi          devalo nāma tāpaso
           tattha me caṅkamo āsi       amanussehi māpito.
           Jaṭābhārassa 4- bharito       kamaṇḍaludharo tadā 5-
           uttamatthaṃ gavesanto         vipinā nikkhamiṃ tadā.
           Cullāsītisahassāni           sissā mayhaṃ upaṭṭhahuṃ
           sakakammābhipasutā 6-         vasanti vipine tadā.
           Assamā abhinikkhamma          akaṃ pulinacetiyaṃ
           nānāpupphaṃ samānetvā       taṃ cetiyamapūjayiṃ.
           Tattha cittaṃ pasādetvā       assamaṃ pavisāmahaṃ
           sabbe sissā samāgantvā     etamatthaṃ pucchiṃsu maṃ. 7-
@Footnote: 1 Sī. sirivaḍḍho tāva     2 Sī. bahujanassa ca sambhāvito, i. bahujanā asambhāvito
@3 khu.apa. 33/77/111 puḷinuppādakattherāpadāna (syā)   4 cha.Ma. jaṭābhārena
@5 cha.Ma. sadā          6 Ma. sakakammāni pasutā       7 Sī. apucchu maṃ
           Pulinena kato thūpo          yaṃ tvaṃ deva namassasi
           mayampi ñātumicchāma          puṭṭho ācikkha no tuvaṃ.
           Diṭṭhā no vo mantapade 1-   cakkhumanto mahāyasā
           te kho ahaṃ namassāmi        buddhaseṭṭhe mahāyase.
           Kīdisā te mahāvīrā         sabbaññū lokanāyakā
           kathaṃvaṇṇā kathaṃsīlā           kīdisā te mahāyasā.
           Bāttiṃsalakkhaṇā buddhā        cattālīsadijāpi ca
           nettā gopakhumā tesaṃ       jiñjukāphalasannibhā.
           Gacchamānā ca te buddhā      yugamattañca pekkhare
           na tesaṃ jāṇu nadati          sandhisaddo na suyyati.
           Gacchamānā ca sugatā         aturitāva 2- gacchare
           paṭhamaṃ dakkhiṇaṃ pādaṃ           buddhānaṃ esa dhammatā.
           Asambhītā ca te buddhā       migarājāva kesarī
           nevukkaṃsenti attānaṃ        no ca vambhenti pāṇinaṃ.
           Mānātimānato 3- muttā     samā sabbesu pāṇisu
           anattukkaṃsakā buddhā         buddhānaṃ esa dhammatā.
           Uppajjantā ca sambuddhā      ālokaṃ dassayanti te
           chabbikāraṃ pakāsenti 4-      kevalaṃ vasudhaṃ imaṃ.
           Passanti nirayañcete         nibbāti nirayo tadā
           pavassati mahāmegho          buddhānaṃ esa dhammatā.
           Īdisā te mahānāgā        atulā te 5- mahāyasā
           vaṇṇato anatikkantā         appameyyā tathāgatā.
@Footnote: 1 cha.Ma. niddiṭṭhā nu mantapade      2 cha.Ma. uddharantāva     3 cha.Ma. mānāvamānato
@4 cha.Ma. chappakāraṃ pakampenti       5 cha.Ma. ca
           Anumodiṃsu me vākyaṃ         sabbe sissā sagāravā
           tathā ca paṭipajjiṃsu           yathāsatti yathābalaṃ.
           Paṭipūjenti pulinaṃ            sakakammābhilāsino
           saddahantā mama vākyaṃ        buddhattagatamānasā. 1-
           Tadā cavitvā tusitā         devaputto mahāyaso
           uppajji mātukucchismiṃ 2-      dasasahassi kampatha.
           Assamassāvidūramhi           caṅkamamhi ṭhito ahaṃ
           sabbe sissā samāgantvā     āgacchuṃ mama santike.
           Usabhova mahī nadati           migarājāva kujjati 3-
           usumārova saḷati 4-         kiṃ vipāko bhavissati.
           Yaṃ pakittemi sambuddhaṃ         sikatāthūpasantike
           so dāni bhagavā satthā       mātukucachimupāgami.
           Tesaṃ dhammakathaṃ vatvā         kittayitvā mahāmuniṃ
           uyyojetvā sake sisse     pallaṅkamābhujiṃ ahaṃ.
           Balañca vata me khīṇaṃ          byādhinā paramena taṃ
           buddhaseṭṭhaṃ saritvāna         tattha kālaṅkato ahaṃ.
           Sabbe sissā samāgantvā     akaṃsu citakaṃ tadā
           kaḷevarañca me gayha         citakaṃ abhiropayuṃ.
           Citakaṃ parivāretvā          sīse katvāna añjaliṃ
           sokasallaparetā te         vikkandiṃsu samāgatā.
           Tesaṃ lālappamānānaṃ         agamaṃ citakaṃ tadā 5-
           ahaṃ ācariyo tumhaṃ          mā socittha sumedhasā.
           Sadatthe vāyameyyātha        rattindivamatanditā
@Footnote: 1 cha.Ma. buddhasakkatamānasā    2 Sī. upagañchi mātukucchiṃ    3 cha.Ma. kūjati
@4 Sī. phalati               5 Sī. agamāsiṃ citantikaṃ
           Mā vo pamattā ahuttha 1-    khaṇo vo paṭipādito.
           Sake sissenusāsitvā        devalokaṃ punāgamiṃ
           aṭṭhārasa ca kappāni 2-      devaloke ramāmahaṃ.
           Satānaṃ pañcakkhattuñca         cakkavattī ahosahaṃ
           anekasatakkhattuñca           devarajjamakārayiṃ.
           Avasesesu kappesu          vokiṇṇo saṃsariṃ ahaṃ
           duggatiṃ nābhijānāmi          uppādassa idaṃ phalaṃ.
           Yathā komudike māse        bahū pupphanti pādapā
           tathevāhampi samaye          pupphitomhi mahesinā.
           Vīriyaṃ me dhuradhorayhaṃ         yogakkhemādhivāhanaṃ
           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           Satasahassito kappe          yaṃ buddhamabhikittayiṃ
           duggatiṃ nābhijānāmi          kittanāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiññaṃ hi samānaṃ āyasmantaṃ sirimattheraṃ "ariyo"ti ajānantā puthujjanā
bhikkhū sāmaṇerā ca appalābhitāya lokassa anabhigatabhāvena 3- asambhāventā yaṃ
kiñci kathetvā garahanti. Sirivaḍḍhattheraṃ pana paccayānaṃ lābhibhāvena lokassa
sakkatagarukatabhāvato sambhāventā pasaṃsanti. Thero "avaṇṇārahassa nāma vaṇṇa-
bhaṇanaṃ, vaṇṇāharassa ca avaṇṇabhaṇanaṃ assa 4- puthujjanabhāvassa 5- doso"ti puthujjana-
bhāvañca garahanto:-
    [159] "pare ca naṃ pasaṃsanti         attā ce asamāhito
           moghaṃ pare pasaṃsanti         attā hi asamāhito.
@Footnote: 1 Sī. ahuvattha      2 Sī. aṭṭhārasāni kappāni      3 Sī. asambhāvitabhāvena,
@i. anabhiratibhāvena   4 Sī.,i. bhaṇanañcāti ayaṃ       5 Sī. puthujjanassa
    [160]  Pare ca naṃ garahanti         attā  ce susamāhito
           moghaṃ pare garahanti         attā hi susamāhito"ti
gāthādvayamabhāsi.
      Tattha pareti attano aññe pare nāma, idha pana paṇḍitehi aññe
bālā pareti adhippetā. Tesaṃ hi ajānitvā apariyogāhetvā bhāsanato garahā
viya pasaṃsāpi appamāṇabhūtā. 1- Nanti naṃ puggalaṃ. Pasaṃsantīti aviddasubhāvena
taṇhāvipannatāya vā, athavā abhūtaṃyeva puggalaṃ "asuko bhikkhu jhānalābhī, ariyo"ti vā
abhūtaguṇaropanena 2- kittenti abhitthavanti. Yo panettha casaddo, so attūpanayattho.
Tena pare naṃ puggalaṃ pasaṃsanti ca, 3- tañca kho tesaṃ pasaṃsanamattaṃ, na pana tasmiṃ
pasaṃsāya vatthu atthīti imamatthaṃ dasseti. Attā ce asamāhitoti yaṃ puggalaṃ pare
pasaṃsanti, so ce sayaṃ asamāhito maggasamādhinā phalasamādhinā upacārappanāsamādhi-
matteneva vā na samāhito, 4- samādhānassa paṭipakkhabhūtānaṃ kilesānaṃ appahīnattā
vikkhitto vibbhantacitto hoti ceti attho. "asamāhito"ti 5- ca etena samādhi-
nimittānaṃ guṇānaṃ abhāvaṃ dasseti. Moghanti bhāvanapuṃsakaniddeso "visamaṃ candimasūriyā
parivattantī"tiādīsu 6- viya. Pare pasaṃsantīti ye taṃ asamāhitaṃ puggalaṃ pasaṃsanti,
te moghaṃ mudhā amūlakaṃ pasaṃsanti. Kasmā? attā hi asamāhito yasmā
tassa puggalassa cittaṃ asamāhitaṃ, tasmāti attho.
      Dutiyagāthāyaṃ garahantīti attano aviddasubhāvena dosantaratāya vā 7- ariyaṃ
jhānalābhiṃ ca samānaṃ 8- "asuko bhikkhu jāgariyaṃ nānuyuñjati antamaso goduhanamattampi 9-
kālaṃ, kevalaṃ kāyadaḷhibahulo niddārāmo bhassārāmo saṅgaṇikārāmo viharatī"ti-
ādinā appaṭipajjamānatāvibhāvanena vā guṇaparidhaṃsanena vā garahanti nindanti,
@Footnote: 1 Sī. appamāṇā            2 Ma. bhūtaguṇāropanena. bhūtaguṇaropanena
@3 Sī. so avūpasantatto, te pana pare taṃ puggalaṃ pasaṃsanti ce  4 Sī. na samāhito sace
@5 Ma. attā hi asamāhitoti    6 aṅ.catukka. 21/70/85 adhammikasutta
@7 Ma. dosantaratāyapi         8 Sī. samāhitaṃ            9 Sī. gaṇḍūsahananamattampi
Upakkosanti vāti attho. Sesaṃ paṭhamagāthāya vuttapariyāyena veditabbaṃ. Evaṃ therena
imāhi gāthāhi attano nikkilesabhāve sirivaḍḍhassa ca sakilesabhāve pakāsite
taṃ sutvā sirivaḍḍho saṃvegajāto vipassanaṃ paṭṭhapetvā na cirasseva sadatthaṃ paripūresi,
garahakapuggalā ca theraṃ khamāpesuṃ.
                     Sirimattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       dutiyavaggavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 32 page 430-436. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9602              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9602              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=277              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5806              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5962              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]