ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    276. 9. Nandattheragāthāvaṇṇanā
      ayonisomanasikārāti āyasmato nandattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patto bhagavato santake dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ indriyesu
@Footnote: 1 Sī. saṃvasanabhāvenevāti     2 Ma. sakyarājāno    3 Sī., i. samāhitaviriyā
@4 Sī. samāpajjaneneva, Ma. samāpajjanena     5 cha.Ma. abhiramantīti
Guttadvārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento bhagavato
bhikkhusaṃghassa ca pūjāsakkārabahulaṃ 1- mahādānaṃ pavattetvā "ahampi anāgate
tumhādisassa buddhassa evarūpo sāvako bhaveyyan"ti paṇidhānaṃ katvā tato paṭṭhāya 2-
devamanussesu saṃsaranto atthadassissa bhagavato kāle vinatāya 3- nāma nadiyā mahanto
kacchapo hutvā nibbatto ekadivasaṃ satthāraṃ nadiyā pāraṃ gantuṃ tīre ṭhitaṃ disvā
sayaṃ bhagavantaṃ tāretukāmo satthu pādamūle nipajji. Satthā tassa ajjhāsayaṃ
oloketvā piṭṭhiṃ abhiruhi. So haṭṭhatuṭṭho vegena sotaṃ chindanto sīghataraṃ paratīrameva
pāpesi. Bhagavā tassa anumodanaṃ vadanto bhāviniṃ sampattiṃ kathetvā pakkāmi.
      So tena puññakammena sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ
suddhodanamahārājassa putto hutvā mahāpajāpatiyā gotamiyā kucchimhi nibbatti.
Tassa nāmaggahaṇadivase ñātisaṃghaṃ nandento 4- jātoti nandotveva nāmaṃ akaṃsu. Tassa
vayappattakāle satthā pavattavaradhammacakko lokānuggahaṃ karonto kapilavatthuṃ gantvā
ñātisamāgame pokkharavassaṃ aṭṭhuppattiṃ katvā vessantarajātakaṃ 5- kathetvā dutiyadivase
piṇḍāya paviṭṭho "uttiṭṭhe nappamajjeyyā"ti 6- gāthāya pitaraṃ sotāpattiphale
patiṭṭhāpetvā nivesanaṃ gantvā "dhammaṃ care sucaritan"ti 6- gāthāya mahāpajāpatiṃ
sotāpattiphale rājānaṃ sakadāgāmiphale patiṭṭhāpetvā tatiye divase nandakumārassa
abhisekanivesanappavesanavivāhamaṅgalesu vattamānesu piṇḍāya pavisitvā nandakumārassa
hatthe pattaṃ datvā maṅgalaṃ vatvā tassa hatthato pattaṃ agahetvāva vihāraṃ gato
taṃ pattahatthaṃ vihāraṃ āgataṃ anicchamānaṃyeva pabbājetvā tathā pabbajitattāyeva
anabhiratiyā pīḷitaṃ ñatvā upāyena tassa taṃ anabhiratiṃ vinodesi. So yoniso
paṭisaṅkhāya vipassanaṃ paṭṭhapetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 7- :-
@Footnote: 1 Sī. pūjāsakkāraṃ     2 i.,Ma. ayaṃ pāṭho na dissati    3 i.,Ma. vitatāya
@4 Sī.,i. nandanto tosento   5 khu.jā.mahā. 28/1045ādi/365 (syā)
@6 khu.dhamMa.25/168-9/47 suddhodanavatthu  7 khu.apa.33/78/115 taraṇiyattherāpadāna (syā)
          "atthadassī tu bhagavā         sayambhū lokanāyako
           vinatānadiyā tīraṃ 1-        upāgacchi tathāgato.
           Udakā abhinikkhamma          kacchapo vārigocaro
           buddhaṃ tāretukāmohaṃ        upesiṃ lokanāyakaṃ.
           Abhirūhatu maṃ buddho          atthadassī mahāmuni
           ahaṃ taṃ tārayissāmi         dukkhassantakaro tuvaṃ.
           Mama saṅkappamaññāya         atthadassī mahāyaso
           abhirūhitvā 2- me piṭṭhiṃ     aṭṭhāsi lokanāyako.
           Yato sarāmi attānaṃ        yato pattosmi viññutaṃ
           sukhaṃ me tādisaṃ natthi        phuṭṭhe pādatale yathā.
           Uttaritvāna sambuddho       atthadassī mahāyaso
           nadītīramhi ṭhatvāna          imā gāthā abhāsatha.
           Yāvatā vattate cittaṃ       gaṅgāsotaṃ 3- tarāmahaṃ
           ayañca kacchapo rājā       tāreti 4- mama paññavā.
           Iminā buddhataraṇena         mettacittavatāya ca
           aṭṭhārase kappasate        devaloke ramissati.
           Devalokā idhāgantvā      sukkamūlena codito
           ekāsane nisīditvā        kaṅkhāsotaṃ tarissati.
           Yathāpi bhaddake khette      bījaṃ appampi ropitaṃ
           sammādhāraṃ 5- pavecchante   phalaṃ toseti kassake. 6-
           Tathevidaṃ buddhakhettaṃ         sammāsambuddhadesitaṃ
           sammādhāraṃ 5- pavecchante   phalaṃ maṃ tosayissati.
           Padhānapahitattomhi          upasanto nirūpadhi
@Footnote: 1 pāli. tīre  2 pāli. ārohitvāna   3 Sī. kaṅkhāsotaṃ  4 cha.Ma. tāresi
@5 Sī. sammādhāre  6 cha.Ma. kassakaṃ
           Sabbāsave pariññāya        viharāmi anāsavo.
           Aṭṭhārase kappasate        yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi         taraṇāya idaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhaṃ anubhavanto "aho satthu upāyakosallaṃ, yenāhaṃ
bhavapaṅkato uddharitvā nibbānathale patiṭṭhāpito"ti attano pahīnasaṅkilesaṃ
paṭiladdhañca sukhaṃ paccavekkhitvā sañjātasomanasso udānavasena:-
    [157] "ayonisomanasikārā         maṇḍanaṃ anuyuñjisaṃ
           uddhato capalo cāsiṃ        kāmarāgena aṭṭito.
   [158]   Upāyakusalenāhaṃ           buddhenādiccabandhunā
           yoniso paṭipajjitvā        bhave cittaṃ udabbahin"ti
gāthādvayaṃ abhāsi.
      Tattha ayonisomanasikārāti anupāyamanasikārato asubhaṃ kāyaṃ subhato manasi
karitvā subhato manasikārahetu, asubhaṃ kāyaṃ 1- subhasaññāyāti 2- attho. Maṇḍananti
hatthūpagādiābharaṇehi ceva mālāgandhādīhi ca attabhāvassa alaṅkaraṇaṃ. Anuyuñjisanti
anuyuñjiṃ, sarīrassa vibhūsanappasuto ahosinti attho. Uddhatoti jātigottarūpa-
yobbanamadādīhi uddhato avūpasantacitto. Capaloti vanamakkaṭo viya anavaṭṭhitacittatāya
lolo, kāyamaṇḍanavatthamaṇḍanādicāpalye yuttatāya vā capalo ca. Āsinti ahosiṃ.
Kāmarāgenāti vatthukāmesu chandarāgena aṭṭito pīḷito vibādhito āsinti yojanā. 3-
      Upāyakusalenāti vineyyānaṃ damanūpāyacchekena kovidena buddhena bhagavatā
hetubhūtena. Hetuatthe hi etaṃ karaṇavacanaṃ. Paluṭṭhamakkaṭīdevaccharādassanena hi
@Footnote: 1 Sī. asubhe kāye      2 i. subhamaññeyyāti     3 i. vibādhitoti yojanā
Upakkitavādacodanāya attano kāmarāgāpanayanaṃ sandhāya vadati. Bhagavā hi āyasmantaṃ
nandattheraṃ paṭhamaṃ janapadakalyāṇiṃ upādāya "yathāyaṃ makkaṭī, evaṃ kakuṭapādiniyo
upādāya janapadakalyāṇī"ti mahatiyā āṇiyā khuddakaṃ āṇiṃ nīharanto chaḍḍako
viya, sinehapānena sarīraṃ kiledetvā 1- vamanavirecanehi dosaṃ nīharanto bhisakko viya
ca kakuṭapādinidassanena janapadakalyāṇiyaṃ 2- virattacittaṃ kāretvā puna upakkitavādena
kakuṭapādinīsupi cittaṃ virājetvā sammadeva samathavipassanānuyogena ariyamagge
patiṭṭhāpesi. Tena vuttaṃ "yoniso paṭipajjitvā, bhave cittaṃ udabbahin"ti.
Upāyena ñāyena 3- sammadeva samathavipassanāya visuddhipaṭipadaṃ paṭipajjitvā bhave
saṃsārapaṅke nimuggañca me cittaṃ ariyamaggena hatthena uttāriṃ, nibbānathale
patiṭṭhāpesinti attho.
      Imaṃ udānaṃ udānetvā thero punadivase bhagavantaṃ upasaṅkamitvā evamāha "yaṃ
me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapādānaṃ, muñcāmahaṃ
bhante bhagavantaṃ etasmā paṭissavā"ti. 4- Bhagavāpi "yadeva kho te nanda anupādāya
āsavehi cittaṃ vimuttaṃ, athāhaṃ mutto etasmā paṭissavā"ti 4- āha. Athassa bhagavā
savisesaṃ indriyesu guttadvārataṃ ñatvā taṃ guṇaṃ vibhāvento "etadaggaṃ bhikkhave
mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 5- indriyesu
guttadvārabhāvena aggaṭṭhāne ṭhapesi. Thero hi "yamevāhaṃ indariyānaṃ asaṃvaraṃ
nissāya imaṃ vippakāraṃ patto, tamevāhaṃ suṭṭhu niggahessāmī"ti ussāhajāto
balavahirottappo tattha ca katādhikārattā indriyasaṃvare ukkaṃsapāramiṃ agamāsīti.
                     Nandattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. sarīrā khīraṃ datvā, i. sarīraṃ ukkiledetvā   2 i. kalyāṇiṃ
@3 Sī.,i. udayabbayena ñāṇena                 4 khu.u. 25/22/124 nandasutta
@5 aṅ.ekaka. 20/230/25 etadaggavagga: catutthavagga



             The Pali Atthakatha in Roman Book 32 page 425-429. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9501              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9501              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=276              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5800              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5957              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5957              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]