ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    274. 7. Tissattheragāthāvaṇṇanā
      bahū sapatte labhatīti āyasmato tissattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto piyadassissa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto
sippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā araññāyatane sālavane assamaṃ kāretvā vasati. Bhagavā tassa anug-
gahanatthaṃ assamassa avidūre sālavane nirodhaṃ samāpajjitvā nisīdi. So assamato
nikkhamitvā phalāphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso cattāro daṇḍe
ṭhapetvā bhagavato upari pupphitāhi sālasākhāhi sākhāmaṇḍapaṃ katvā sattāhaṃ
navanavehi 1- sālapupphehi bhagavantaṃ pūjento aṭṭhāsi buddhārammaṇaṃ pītiṃ avijahanto.
Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṃghaṃ cintesi. Tāvadeva
satasahassamattā khīṇāsavā satthāraṃ parivāresuṃ. Bhagavā tassa bhāviniṃ sampattiṃ
vibhāvento anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule
nibbattitvā tissoti laddhanāmo vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā
pañcamattāni māṇavakasatāni mante vācento lābhaggayasaggappatto hutvā satthu
rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "ajjhogāhetvā sālavanaṃ        sukato assamo mama
           sālapupphehi sañchanno          vasāmi vipine tadā.
           Piyadassī tu 3- bhagavā          sayambhū aggapuggalo
@Footnote: 1 Sī. vaṇṇavantehi   2 khu.apa. 33/80/120 sālamaṇḍapiyattherāpadāna (syā)  3 cha.Ma. ca
           Vivekakāmo sambuddho       sālavanamupāgami.
           Assamā abhinikkhamma         pavanaṃ agamāsahaṃ
           mūlaphalaṃ gavesanto          āhiṇḍāmi vane tadā.
           Tatthaddasāsiṃ sambuddhaṃ        piyadassiṃ mahāyasaṃ
           sunisinnaṃ samāpannaṃ          virontaṃ mahāvane.
           Catudaṇḍe ṭhapetvāna        buddhassa uparī ahaṃ
           maṇḍapaṃ sukataṃ katvā         sālapupphehi chādayiṃ.
           Sattāhaṃ dhārayitvāna        maṇḍapaṃ sālachāditaṃ
           tattha cittaṃ pasādetvā      buddhaseṭṭhamavandahaṃ.
           Bhagavā tamhi samaye         vuṭṭhahitvā samādhito
           yugamattaṃ pekkhamāno        nisīdi purisuttamo.
           Sāvako varuṇo nāma        piyadassissa satthuno
           vasīsatasahassehi            upagacchi vināyakaṃ.
           Piyadassī ca bhagavā          lokajeṭṭho narāsabho
           bhikkhusaṃghe nisīditvā         sitaṃ pātukarī jino.
           Anuruddho upaṭṭhāko        piyadassissa satthuno
           ekaṃsaṃ cīvaraṃ katvā         apucchittha 1- mahāmuniṃ.
           Ko nu kho bhagavā hetu      sitakammassa satthuno
           kāraṇe vijjamānamhi        satthā pātukare sitaṃ.
           Sattāhaṃ pupphachadanaṃ 2-       yo me dhāresi māṇavo
           tassa kammaṃ saritvāna        sitaṃ pātukariṃ ahaṃ.
           Anokāsaṃ na passāmi        yattha 3- puññaṃ vipaccati
           devaloke manusse vā      okāsova na sammati.
@Footnote: 1 Ma. apucchitaṃ     2 cha.Ma. sālacchadanaṃ     3 pāli. yantaṃ
           Devaloke vasantassa        puññakammasamaṅgino
           yāvatā parisā tassa        sālacchannā bhavissati.
           Tattha dibbehi naccehi       gītehi vāditehi ca
           ramissati sadā santo        puññakammasamāhito.
           Yāvatā parisā tassa        gandhagandhī 1- bhavissati
           sālassa pupphavasso ca       pavassissati 2- tāvade.
           Tato cutoyaṃ manujo         mānusaṃ āgamissati
           idhāpi sālacchadanaṃ          sabbakālaṃ dharissati.
           Idha naccañca gītañca         sammatāḷasamāhitaṃ
           parivāressanti maṃ niccaṃ      buddhapūjāyidaṃ phalaṃ.
           Uggacchante ca sūriye       sālavassaṃ pavassati
           puññakammena saṃyuttaṃ         vassate sabbakālikaṃ.
           Aṭṭhārase kappasate        okkākakulasambhavo
           gotamo nāma gottena      satthā loke bhavissati.
           Tassa dhammesu dāyādo      oraso dhammanimmito
           sabbāsave pariññāya        nibbāyissatināsavo.
           Dhammaṃ abhisamentassa         sālachadanaṃ 3- bhavissati
           citake jhāyamānassa         chadanaṃ tattha hessati.
           Vipākaṃ kittayitvāna         piyadassī mahāmuni
           parisāya dhammaṃ desesi       tappento dhammavuṭṭhiyā.
           Tiṃsakappāni devesu         devarajjamakārayiṃ
           saṭṭhi ca sattakkhattuñca       cakkavattī ahosahaṃ.
           Devalokā idhāgantvā      labhāmi vipulaṃ sukhaṃ
@Footnote: 1 Ma. sālacchannā     2 Ma. pavattissati    3 cha.Ma. sālacchannaṃ
           Idhāpi sālacchadanaṃ          maṇḍapassa idaṃ phalaṃ.
           Ayaṃ pacchimako mayhaṃ         carimo vattate bhavo
           idhāpi sālacchadanaṃ          hessati sabbakālikaṃ.
           Mahāmuniṃ tosayitvā         gotamaṃ sakyapuṅgavaṃ
           pattomhi acalaṃ ṭhānaṃ        hitvā jayaparājayaṃ.
           Aṭṭhārase kappasate        yaṃ buddhamabhipūjayiṃ
           duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      So arahattaṃ pana patvā visesato lābhaggayasaggappatto ahosi. Tattha keci
puthujjanabhikkhū therassa lābhasakkāraṃ disvā bālabhāvena asahanākāraṃ pavedesuṃ. Thero
taṃ ñatvā lābhasakkāre ādīnavaṃ tattha attano alaggabhāvañca pakāsento:-
    [153] "bahū 1- sapatte labhati       muṇḍo saṅghāṭipāruto
           lābhī annassa pānassa       vatthassa sayanassa ca.
    [154]  Etamādīnavaṃ ñatvā         sakkāresu mahabbhayaṃ
           appalābho anavassuto       sato bhikkhu paribbaje"ti
gāthādvayaṃ abhāsi.
      Tassattho:- sikhampi dassetvā 2- muṇḍitakesatāya muṇḍo, chinditvā
saṅghāṭitakāsāvadhāritāya 3- saṅghāṭipāruto, evaṃ vevaṇṇiyaṃ ajjhūpagato parāyatta-
vuttiko pabbajito sace annapānādīnaṃ lābhī hoti, sopi bahū sapatte labhati,
tassa pasūyantā 4- bahū sambhavanti. 5- Tasmā etaṃ evarūpaṃ lābhasakkāresu mahabbhayaṃ
vipulabhayaṃ ādīnavaṃ dosaṃ viditvā appicchataṃ santosañca hadaye ṭhapetvā
anavajjuppādassāpi uppannassa lābhassa parivajjanena appalābho, tatoeva tattha
@Footnote: 1 Sī. pahū    2 cha.Ma. asesetvā    3 i.,Ma....dhāraṇatāya
@4 cha.Ma. usūyantā                 5 Sī. usūyakā bahū bhavanti
Taṇhāvassutābhāvena anavassuto, saṃsāre bhayassa ikkhanato bhinnakilesatāya vā
bhikkhu santuṭṭhiṭṭhānīyassa satisampajaññassa 1- vasena sato hutvā paribbaje careyya
vihareyyāti. Taṃ sutvā te bhikkhū tāvadeva theraṃ khamāpesuṃ.
                     Tissattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 420-424. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9370              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9370              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5946              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5946              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]