ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   273. 6. Mahākālattheragāthāvaṇṇanā
      kāḷī itthīti āyasmato mahākālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe kulagehe nibbattitvā viññutaṃ patto kenacideva karaṇīyena araññaṃ
gato tattha aññatarassa rukkhassa 1- sākhāya olambamānaṃ paṃsukūlacīvaraṃ disvā "ariyaddhajo
olambatī"ti pasannacitto kiṅkaṇi 2- pupphāni gahetvā paṃsukūlaṃ pūjesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare
satthavāhakule nibbattitvā mahākāloti laddhanāmo viññutaṃ patvā gharāvāsaṃ vasanto
pañcahi sakaṭasatehi bhaṇḍaṃ gahetvā vāṇijjavasena sāvatthiṃ gato ekamantaṃ sakaṭasatthaṃ 3-
nivesetvā addhānaparissamaṃ vinodetvā attano parisāya saddhiṃ nisinno sāyaṇhasamayaṃ
gandhamālādihatthe upāsake jetavanaṃ gacchante disvā sayampi tehi saddhiṃ vihāraṃ
gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā sosānikaṅgaṃ
adhiṭṭhāya susāne vasati. Athekadivasaṃ kāḷī nāma ekā itthī chavaḍāhikā therassa
kammaṭṭhānatthāya 4- aciramatasarīraṃ ubho satthī 5- bhinditvā 6- ubho ca bāhū
bhinditvā 6-
@Footnote: 1 Sī.,Ma. rukkhamūlassa   2 i. kaṇikāra....      3 Sī.,i. sakaṭasataṃ
@4 Sī. kammaṭṭhānatthā    5 Sī.,Ma. hatthe       6 Sī.,i.,Ma. chinditvā
Sīlañca dadhithālakaṃ 1- viya bhinditvā sabbaṃ aṅgapaccaṅgaṃ sambandhameva katvā therassa
oloketuṃ yogyaṭṭhāne ṭhapetvā ekamantaṃ nisīdi. Thero taṃ disvā attānaṃ
ovadanto 2- :-
         [151] "kāḷī itthī brahatī dhaṅkarūpā
                satthiñca bhetvā aparañca satthiṃ
                bāhañca bhetvā aparañca bāhaṃ
                sīsañca bhetvā dadhithālakaṃva 3-
                esā nisinnā abhisandahitvā.
         [152]  Yo ve avidvā upadhiṃ karoti
                punappunaṃ dukkhamupeti mando
                tasmā pajānaṃ upadhiṃ na  kayirā
         māhaṃ puna bhinnasiro sayissan"ti 4-
gāthādvayaṃ abhāsi.
      Tattha kāḷīti tassā nāmaṃ, kāḷavaṇṇattā vā evaṃ vuttaṃ. 5- Brahatīti mahāsarīrā
ārohapariṇāhavatī. Dhaṅkarūpāti kāḷavaṇṇattāeva kākasadisarūpā. Satthiñca bhetvāti
matasarīrassa satthiṃ jaṇṇubhedanena bhañjitvā. Aparañca satthinti itarañca satthiṃ
bhañjitvā. 6- Bāhañca bhetvāti bāhaṭṭhiñca aggabāhaṭṭhāneyeva 7- bhañjitvā.
Sīsañca bhetvā dadhithālakaṃvāti matasarīrassa 8- sīsaṃ bhinditvā bhinnattāeva
leḍḍudaṇḍādīhi paggharantaṃ dadhithālakaṃ viya, paggharantaṃ matthaluṅgaṃ katvāti attho.
Esā nisinnā abhisandahitvāti chinnabhinnāvayavaṃ 9- matasarīraṃ te avayave yathāṭhāneyeva
ṭhapanena sandahitvā sahitaṃ katvā maṃsāpaṇaṃ pasārentī viya esā nisinnā.
@Footnote: 1 Sī.,i. dadhithālikaṃ  2 i. ovadento  3 Sī.,i. dadhithālikaṃva  4 Ma. passissaṃ
@5 Ma. evaṃ vuttā  6 Sī. paribhañjitvā  7 i. aggatahaṭṭhīniyeva, Ma. aggatahaṭṭheyeva
@8 i.,Ma. chavasarīrassa  9 Sī. chinnabhinnaṃva chavaṃ
      Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi
avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti,
so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu
dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā.
Pajānaṃ upadhinti "idha yaṃ dukkhaṃ sambhotī"ti pajānanto yoniso manasikaronto
kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? māhaṃ puna bhinnasiro sayissanti
yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā
kaṭasivaḍḍhako hutvā bhinnasiro 1- ahaṃ mā sayissanti. Evaṃ vadantoeva 2- thero
vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "himavantassāvidūre           udabbalo 4- nāma pabbato
           tatthaddasaṃ paṃsukūlaṃ            dumaggamhi vilambitaṃ.
           Tīṇi kiṅkaṇipupphāni           ocinitvānahaṃ tadā
           haṭṭho haṭṭhena cittena       paṃsukūlamapūjayiṃ.
           Tena kammena sukatena        cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ         tāvatiṃsamagacchahaṃ.
           Ekanavutito kappe          yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi          pūjitvā arahaddhajaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
               Mahākālattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. bhinnasarīro  2 Sī. imaṃ vadanto  3 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna
@  (syā)       4 Sī. urugaṇo, cha.Ma. udaṅgaṇo



             The Pali Atthakatha in Roman Book 32 page 417-419. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9308              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9308              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5936              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]