ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   272. 5. Sabbamittattheragāthāvaṇṇanā
      jano janasmiṃ sambaddhoti āyasmato sabbamittattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito dvānavute kappe tissassa bhagavato kāle nesādakule nibbattitvā vanacāriko 1-
hutvā vane mige vadhitvā maṃsaṃ khādanto jīvati. Athassa bhagavā anuggaṇhanatthaṃ
vasanaṭṭhānasamīpe tīṇi padacetiyāni dassetvā pakkāmi. So atītakāle sammā-
sambuddhesu kataparicayattā cakkaṅkitāni 2- disvā pasannamānaso koraṇḍapupphehi pūjaṃ
katvā tena puññakammena tāvatiṃsabhavane nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto
imasmiṃ buddhuppāde sāvatthinagare brāhmaṇakule nibbatti, sabbamittotissa nāmaṃ
ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā kammaṭṭhānaṃ gahetvā araññe viharanto vassaṃ upagantvā vuṭṭhavasso
@Footnote: 1 Sī.,i. vanacarako   2 Sī. cakkaratanāni
Bhagavantaṃ vandituṃ sāvatthiṃ gacchanto antarāmagge māgavikehi oḍḍite pāse
migapotakaṃ baddhaṃ addasa. 1- Mātā panassa migī pāsaṃ appaviṭṭhāpi puttasinehena
dūraṃ na gacchati, maraṇabhayena pāsasamīpampi na upagacchati, migapotako ca bhīto
ito cito ca parivattento karuṇaṃ vilapati, taṃ disvā thero "aho sattānaṃ
snehahetukaṃ dukkhan"ti gacchanto tato paraṃ sambahule core ekaṃ purisaṃ jīvagāhaṃ
gahetvā palālaveṇiyā sarīraṃ 2- veṭhetvā jhāpente, tañca mahāviravaṃ viravantaṃ disvā
tadubhayaṃ nissāya sañjātasaṃvego tesaṃ corānaṃ suṇantānaṃyeva:-
    [149] "jano janasmiṃ 3- sambaddho 4-  janamevassito jano
           jano janena heṭhīyati         heṭheti ca jano janaṃ.
    [150]  Ko hi tassa janenattho       janena janitena vā
           janaṃ ohāya gacchaṃ taṃ 5-      heṭhayitvā bahuṃ janan"ti
gāthādvayaṃ abhāsi.
      Tattha janoti andhabālajano. Janasminti aññe jane. 6- Sambaddhoti taṇhābandhanena
baddho. "ayaṃ me putto, mātā"tiādinā 7- paṭibaddho. Ayameva vā pāṭho, "ime maṃ
posenti, ahaṃ ime nissāya jīvāmī"ti paṭibaddhacittoti attho. Janamevassito
janoti "ayaṃ me putto, dhītā"tiādinā aññameva janaṃ añño jano assito 8-
taṇhāya allīno pariggayha ṭhito. Jano janena heṭhīyati, heṭheti ca jano
jananti kammassakatāya yathābhūtāvabodhassa ca 9- abhāvato ajjhupekkhanaṃ akatvā lobha-
vasena yathā jano janaṃ assito, evaṃ dosavasena jano janena heṭhīyati vibādhīyati.
"tayidaṃ mayhaṃva upariheṭhanaphalavasena paripatissatī"ti ajānanto heṭheti ca jano janaṃ.
@Footnote: 1 Ma. migapotako baddho ahosi  2 Sī. sakalasarīraṃ  3 cha.Ma. janamhi  4 pāli. sambandho
@5 pāli. gaccheyya  6 Sī.,i. aññena janena  7 Sī. ayaṃ me puttoti mātāpituādinā
@8 Ma. āsito     9 Sī. yathābhūtathetabhāvato bodhassa ca
      Ko hi tassa janenatthoti tassa aññajanassa aññena janena taṇhāvasena
assitena dosavasena heṭhitena vā ko attho. Janena janitena vāti mātāpitā
hutvā tena aññena janena 1- janitena vā ko attho. Janaṃ ohāya gacchaṃ taṃ,
heṭhayitvā bahuṃ jananti yasmā saṃsāre carato janassa ayamevānurūpā 2- paṭipatti,
tasmā taṃ janaṃ, tassa ca bādhikā yā sā taṇhā ca, yo ca so dosoeva
bahuṃ janaṃ bādhayitvā ṭhito, 3- tañca ohāya sabbaso pahāya pariccajitvā gacchaṃ,
tehi 4- anupaddutaṃ ṭhānaṃ gaccheyyaṃ pāpuṇeyyanti attho. Evaṃ pana vatvā thero
tāvadeva vipassanaṃ ussukkāpetvā arahattamapāpuṇi. Tena vuttaṃ apadāne 5- :-
          "vanakammiko pure āsiṃ       pitumātumatenahaṃ
           pasumārena 6- jīvāmi       kusalaṃ me na vijjati.
           Mama āsayasāmantā         tisso lokagganāyako
           padāni tīṇi dassesi         anukampāya cakkhumā.
           Akkante ca pade disvā     tissanāmassa satthuno
           haṭṭho haṭṭhena cittena      pade cittaṃ pasādayiṃ.
           Koraṇḍaṃ pupphitaṃ disvā       pādapaṃ dharaṇīruhaṃ
           sakosakaṃ 7- gahetvāna      padaseṭṭhamapūjayiṃ.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
           Yaṃ yaṃ yonupapajjāmi         devattaṃ atha mānusaṃ
           koraṇḍavaṇṇakoyeva 8-      suppabhāso bhavāmahaṃ.
           Dvenavute ito kappe      yaṃ kammamakariṃ tadā
@Footnote: 1 Ma. janakena  2 Sī. ayameva evarūpā, i. ayamevarūpā  3 Ma. ṭhitaṃ  4 i. gacchatehi,
@  Ma. gacchantehi   5 khu.apa. 33/15/31 koraṇḍapupphiyattherāpadāna (syā)
@6 Sī. pararuhirena   7 Sī. sakoṭakaṃ, pāli. sakoṭikaṃ       8 cha.Ma. koraṇḍakachavi homi
           Duggatiṃ nābhijānāmi         padapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Te pana corā therassa santike dhammaṃ sutvā saṃvegajātā pabbajitvā
dhammānudhammaṃ paṭipajjiṃsūti.
                   Sabbamittattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 32 page 414-417. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=9243              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=9243              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=272              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5930              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]