ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    265. 8. Surādhattheragāthāvaṇṇanā
      khīṇā hi mayhaṃ jātītiādikā āyasmato surādhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso mātuluṅgaphalaṃ adāsi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
anantaraṃ vuttassa rādhattherassa kaniṭṭho hutvā nibbatti, surādhotissa nāmaṃ ahosi.
So jeṭṭhabhātari rādhe 1- pabbajite sayampi pabbajitvā vipassanāya kammaṃ karonto
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "kaṇikāraṃva jalitaṃ            puṇṇamāyeva candimaṃ
           jalantaṃ dīparukkhaṃva           addasaṃ lokanāyakaṃ.
           Mātuluṅgaphalaṃ gayha          adāsiṃ satthuno ahaṃ
           dakkhiṇeyyassa vīrassa        pasanno sehi pāṇibhi.
           Ekatiṃse ito kappe       yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā sāsanassa niyyānikabhāvadassanatthaṃ aññaṃ byākaronto:-
    [135] "khīṇā hi mayhaṃ jāti         vusitaṃ jinasāsanaṃ
           pahīno jālasaṅkhāto        bhavanetti samūhatā.
@Footnote: 1 i.,Ma. ayaṃ pāṭho na dissati  2 khu.apa.33/96/147 mātuluṅgaphaladāyakattherāpadān(syā)
    [136]  Yassatthāya pabbajito        agārasmā anagāriyaṃ
           so me attho anuppatto    sabbasaṃyojanakkhayo"ti
gāthādvayamāha. 1-
      Tattha khīṇāti khayaṃ pariyosānaṃ gatā. Jātīti bhavo bhavanibbatti vā. 2- Vusitaṃ
jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ.
Pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca
"jālasaṅkhāto"ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā.
Bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā
taṇhā samugghāṭitā. Yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā
gehato anagāriyaṃ pabbajjaṃ pabbajito upagato. 3- So sabbesaṃ 4- orambhāgiyud-
dhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto
paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho.
                    Surādhattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 393-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8752              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8752              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5718              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5883              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5883              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]