ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                            2. Dukanipāta
                           1. Paṭhamavagga
                    258. 1. Uttarattheragāthāvaṇṇanā
      dukanipāte natthi koci bhavo niccotiādikā āyasmato uttarattherassa
gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena
ca samayena satthā tassa anugaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi
chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā
pasannacitto ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ
pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyoso
mattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃse nibbattitvā uḷāraṃ
dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto
imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālaputto hutvā nibbatti,
uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā
jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto. Tassa taṃ
sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano
adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhamma-
senāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā
vattasampanno hutvā theraṃ upaṭṭhahati.
      Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya
uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge
taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro
umaṅgacoro 1- ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto
attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇero
pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ
disvā "ayaṃ coro, iminā coriyaṃ katan"ti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassa-
kārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto
hutvā chejjabhejjaṃ anusāsati. So "pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu
pabbajī"ti ca baddhāghātattā kammaṃ asodhetvāva jīvantameva taṃ sūle uttāsesi. 2-
      Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakha-
maṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya 3-
jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā "uttara idaṃ te
purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā"ti vatvā
ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena
sañjātappasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanā-
maggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva
maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
          "sumedho nāma sambuddho      bāttiṃsavaralakkhaṇo
           vivekakāmo bhagavā 5-      himavantamupāgami.
           Ajjhogāhetvā himavantaṃ     aggo kāruṇiko muni
@Footnote: 1 Sī.,i. ummaggacoro, Ma. ummaṅgacoro   2 Ma. uttāpesi
@3 Ma.....suvaṇṇassa dhāraṃ viya   4 khu.apa. 33/91/139 tīṇikaṇikārapupphiyattherāpadāna
@  (syā)                 5 pāli. sambuddho
           Pallaṅkaṃ ābhujitvāna        nisīdi purisuttamo.
           Vijjādharo tadā āsiṃ       antalikkhacaro ahaṃ
           tisūlaṃ sukataṃ 1- gayha        gacchāmi ambare tadā.
           Pabbatagge yathā aggi       puṇṇamāyeva candimā
           vanaṃ obhāsate buddho       sālarājāva phullito.
           Vanato 2- nikkhamitvāna      buddharaṃsībhidhāvare
           naḷaggivaṇṇasaṅkāsā 3-      disvā cittaṃ pasādayiṃ.
           Vicinaṃ addasaṃ pupphaṃ          kaṇikāraṃ devagandhikaṃ
           tīṇi pupphāni ādāya        buddhaseṭṭhamapūjayiṃ.
           Buddhassa ānubhāvena        tīṇi pupphāni me tadā
           uddhaṃvaṇṭā adhopattā       chāyaṃ kubbanti satthuno.
           Tena kammena sukatena       cetanāpaṇidhīhi ca
           jahitvā mānusaṃ dehaṃ        tāvatiṃsamagacchahaṃ.
           Tattha me sukataṃ byamhaṃ       kaṇikārīti 4- ñāyati
           saṭṭhiyojanamubbedhaṃ          tiṃsayojanavitthataṃ.
           Sahassakaṇḍaṃ 5- sattageṇḍu 6- dhajālu haritāmayaṃ
           satasahassaniyyūhā 7-        byamhe pātubhaviṃsu me.
           Soṇṇamayā maṇimayā         lohitaṅkamayāpi ca
           phalikāpi ca pallaṅkā        yenicchakā yadicchakā.
           Mahārahañca sayanaṃ           tulikaṃ vikatissakaṃ 8-
           uddhalomiñca ekantaṃ        bimbohanasamāyutaṃ.
           Bhavanā nikkhamitvāna         caranto devacārikaṃ
@Footnote: 1 cha.Ma. sugataṃ    2 cha.Ma. vanaggā   3 Sī. naḷaggivanasaṃkāsā  4 Sī. kaṇikāroti
@5 Sī. sahassakhandhaṃ  6 cha.Ma. satabheṇḍu  7 Sī. satasahassāni byūhāni
@8 cha.Ma. tūlikā vikatīyutaṃ
           Yathā icchāmi gamanaṃ         devasaṅghapurakkhato.
           Pupphassa heṭṭhā tiṭṭhāmi     uparicchadanaṃ mama
           samantā yojanasataṃ          kaṇikārehi chāditaṃ.
           Saṭṭhī turiyasahassāni         sāyaṃ pātaṃ upaṭṭhahuṃ
           parivārenti maṃ niccaṃ        rattindivamatanditā.
           Tattha naccehi gītehi        tāḷehi vāditehi ca
           ramāmi khiḍḍā ratiyā        modāmi kāmakāmahaṃ.
           Tattha bhutvā pivitvā ca      modāmi tidase tadā
           nārīgaṇehi sahito          modāmi byamhamuttame.
           Satānaṃ pañcakkhattuñca        devarajjamakārayiṃ
           satānaṃ tīṇikkhattuñca         cakkavattī ahosahaṃ
           padesarajjaṃ vipulaṃ           gaṇanāto asaṅkhiyaṃ.
           Bhavābhave 1- saṃsaranto      mahābhogaṃ labhāmahaṃ
           bhoge me ūnatā natthi      buddhapūjāyidaṃ phalaṃ.
           Duve bhave saṃsarāmi         devatte atha mānuse
           aññaṃ gatiṃ na jānāmi        buddhapūjāyidaṃ phalaṃ.
           Duve kule 2- pajāyāmi     khattiye cāpi brāhmaṇe
           nīce kule na jānāmi       buddhapūjāyidaṃ phalaṃ.
           Hatthiyānaṃ assayānaṃ         sivikaṃ sandamānikaṃ
           labhāmi sabbamevetaṃ         buddhapūjāyidaṃ phalaṃ.
           Dāsīgaṇaṃ dāsagaṇaṃ           nāriyo samalaṅkatā
           labhāmi sabbamevetaṃ         buddhapūjāyidaṃ phalaṃ.
           Koseyyakambaliyāni         khomakappāsikāni ca
@Footnote: 1 cha.Ma. bhave bhave        2 Sī. yattha pacchā
           Labhāmi sabbamevetaṃ         buddhapūjāyidaṃ phalaṃ.
           Navavatthaṃ navaphalaṃ            navaggarasabhojanaṃ
           labhāmi sabbamevetaṃ         buddhapūjāyidaṃ phalaṃ.
           Ime 1- khāda ime 1- bhuñja imamhi sayane saya
           labhāmi sabbamevetaṃ         buddhapūjāyidaṃ phalaṃ.
           Sabbattha pūjito homi        yaso accuggato mama
           mahesakkho 2- sadā homi    abhejjapariso sadā
           ñātīnaṃ uttamo homi        buddhapūjāyidaṃ phalaṃ.
           Sītaṃ uṇhaṃ na jānāmi        pariḷāho na vijjati
           atho cetasikaṃ dukkhaṃ         hadaye me na vijjati.
           Suvaṇṇavaṇṇo hutvāna        saṃsarāmi bhavābheve
           vevaṇṇiyaṃ na jānāmi        buddhapūjāyidaṃ phalaṃ.
           Devalokā cavitvāna        sukkamūlena codito
           sāvatthiyaṃ pure jāto       mahāsāle suaḍḍhake.
           Pañca kāmaguṇe hitvā       pabbajiṃ anagāriyaṃ
           jātiyā sattavassohaṃ        arahattamapāpuṇiṃ.
           Upasampādayī buddho         guṇamaññāya cakkhumā
           taruṇo pūjanīyohaṃ           buddhapūjāyidaṃ phalaṃ.
           Dibbacakkhu visuddhaṃ me        samādhikusalo ahaṃ
           abhiññāpāramippatto        buddhapūjāyidaṃ phalaṃ.
           Paṭisambhidā anuppatto       iddhipādesu kovido
           saddhamme 3- pāramippatto   buddhapūjāyidaṃ phalaṃ.
           Tiṃsakappasahassamhi           yaṃ buddhamabhipūjayiṃ
@Footnote: 1 cha.Ma. imaṃ        2 cha.Ma. mahāpakkho      3 cha.Ma. dhammesu
           Duggatiṃ nābhijānāmi         buddhapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ
dassesi. Mahājano acchariyabbhūtacittajāto ahosi. Tāvadevassa vaṇo saṃruḷhi,
so bhikkhūhi "āvuso tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ
asakkhī"ti puṭṭho "pageva me 1- āvuso saṃsāre ādīnavo, saṅkhārānaṃ ca sabhāvo
sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ
adhigantun"ti dassento:-
    [121] "natthi koci bhavo nicco      saṅkhārā vāpi sassatā
           uppajjanti ca te khandhā     cavanti aparāparaṃ.
    [122]  Etamādīnavaṃ ñatvā         bhavenamhi anatthiko
           nissaṭo sabbakāmehi        patto me āsavakkhayo"ti
imaṃ gāthādvayaṃ abhāsi.
      Tattha natthi koci bhavo niccoti kammabhavo uppattibhavo kāmabhavo rūpabhavo
arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo
pañcavokārabhavoti evaṃ bhedo, 2- tatthāpi hīno majjhimo ukkaṭṭho dīghāyuko sukhabahulo
vomissasukhadukkhoti evaṃ vibhāgo 3- yo koci nicco dhuvo thiro apalokiyadhammo 4-
natthi taṃ taṃ kāraṇaṃ paṭicca samuppannattā. Yasmā ca etadevaṃ, tasmā saṅkhārā
vāpi 5- sassatā natthīti yojanā. Paccayehi saṅkhatattā "saṅkhārā"ti laddhanāme hi
pañcakkhandhe upādāya bhavasamaññāya saṅkhārāva 6- hutvā sambhūtā jarāmaraṇena ca
@Footnote: 1 Sī. ayaṃ pāṭho na dissati   2 Sī. evaṃ pabhedo   3 Sī. evañhi bhavo
@4 i. appalokinadhammo      5 i. saṅkhārāpi     6 Ma. saṅkhārā ca
Vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te "saṅkhārā"ti vuccanti.
Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena
saṅkhārapariyāyena 1- ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti,
uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena "bhavo,
saṅkhārā"ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā
tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate 2-
ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā
dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā "yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ
tadanattā"ti. 3-
      Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ
viya agāraṃ sappaṭibhayā 4- upaṭṭhahanti, tasmā āha "bhavenamhi anatthiko"ti. Evaṃ
pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya 5- lesopi na sambhavatiyeva,
tenāha "nissaṭo sabbakāmehī"ti, amhīti yojanā. Mānusehi viya dibbehipi
kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ
suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso 6- tasmā
sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti.
Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ
ovādamadāsi.
                    Uttarattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. ayaṃ pāṭho na dissati  2 Sī.,i. saṅkhataṃ   3 saṃ.khandha. 17/15/19 yadaniccasutta
@4 Sī.,i.,Ma. sappaṭibhayaṃ   5 i.,Ma. anapekkhāya   6 Sī.,i. anāvattamānaso



             The Pali Atthakatha in Roman Book 32 page 371-377. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8253              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8253              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=258              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5673              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5844              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]