ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   257. 10. Isidattattheragāthāvaṇṇanā
      pañcakkhandhā pariññātāti āyasmato isidattattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
bhagavantaṃ rathiyaṃ gacchantaṃ disvā pasannamānaso madhuraṃ āmodaphalaṃ adāsi. So tena
puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu
saṃsaranto imasmiṃ buddhuppāde avantiraṭṭhe 4- vaḍḍhagāme aññatarassa satthavāhassa
putto hutvā nibbatti, isidattotissa nāmaṃ ahosi. So vayappatto macchikāsaṇḍe
cittassa gahapatino adiṭṭhasahāyo hutvā tena buddhaguṇe likhitvā pesitasāsanaṃ
paṭilabhitvā sāsane sañjātappasādo therassa mahākaccāyanassa santike pabbajitvā
vipassanaṃ ārabhitvāna na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 5- :-
@Footnote: 1 Ma. biḷibiḷikā parisā 2 Sī. kinte karissatīti 3 Sī. vuttavipassanāgandhavāsanapavanena
@4 Sī. avantikaraṭṭhe   5 khu.apa. 33/98/148 amoraphaliyattherāpadāna (syā)
          "suvaṇṇavaṇṇaṃ sambuddhaṃ         āhutīnaṃ paṭiggahaṃ
           rathiyaṃ paṭipajjantaṃ           āmodamadadiṃ 1- phalaṃ.
           Ekanavute ito kappe 2-   yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā "buddhupaṭṭhānaṃ gamissāmī"ti theraṃ āpucchitvā
anukkamane majjhimadesaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ
nisinno "kacci bhikkhu khamanīyaṃ, kacci yāpanīyan"tiādinā satthārā katapaṭisanthāro
paṭivacanamukhena "bhagavā tumhākaṃ sāsanaṃ upagatakālato paṭṭhāya mayhaṃ sabbadukkhaṃ apagataṃ,
sabbo parissayo vūpasanto"ti pavedanavasena aññaṃ byākaronto:-
    [120] "pañcakkhandhā pariññātā      tiṭṭhanti chinnamūlakā
           dukkhakkhayo anuppatto       patto me āsavakkhayo"ti
gāthaṃ abhāsi.
      Tattha pañcakkhandhā pariññātāti pañcapi me upādānakkhandhā
vipassanāpaññāsahitāya maggapaññāya "idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo"ti
sabbaso parichijja ñātā, na tesu kiñcipi pariññātabbaṃ atthīti adhippāyo.
Tiṭṭhanti chinnamūlakāti sabbaso pariññātattāeva tesaṃ avijjātaṇhādikassa
mūlassa samucchinnattā 3- ariyamaggena pahīnattā yāvacarimacittanirodhā te tiṭṭhanti.
Dukkhakkhayo anuppattoti chinnamūlakattāyeva ca nesaṃ vaṭṭadukkhassa khayo parikkhayo
anuppatto, nibbānaṃ adhigataṃ. Patto me āsavakkhayoti kāmāsavādīnaṃ sabbesaṃ
āsavānaṃ khayante abhigantabbatāya "āsavakkhayo"ti laddhanāmaṃ arahattaṃ pattaṃ,
@Footnote: 1 pāli. amoraṃ adadiṃ     2 cha.Ma. ekanavutito kappe     3 Ma. paricchinnattā
Paṭiladdhanti attho. Keci pana "antimāyaṃ samussayo"ti paṭhanti. Nibbānassa
adhigatattāyeva ayaṃ mama samussayo attabhāvo antimo sabbapacchimako, natthi dāni
punabbhavoti attho. Yaṃ pana tattha tattha avuttaṃ, taṃ heṭṭhā vuttanayattā
uttānaṃyevāti.
                    Isidattattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                      dvādasamavaggavaṇṇanā niṭṭhitā.
                     Vīsādhikasatattheragāthāpaṭimaṇḍitassa
                   ekakanipātassa atthavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 368-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8208              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8208              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5829              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5829              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]