ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                     254. 7. Yasattheragāthāvaṇṇanā
      suvilitto suvasanoti āyasmato yasattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ
bhikkhusaṃghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi. Bhagavantaṃ mahagghena ticīvarena
acchādesi, ekamekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena samaṇa-
parikkhārena acchādesi. So tena puññakammena devamanussesu saṃsaranto siddhatthassa
bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍaṃ sattahi ratanehi pūjesi. Kassapassa
bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ sugatīsuyeva saṃsaranto
imasmiṃ amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā
nibbatti, yaso nāma nāmena paramasukhumālo. "tassa tayo pāsādā"ti sabbaṃ
khandhake 1- āgatanayena veditabbaṃ.
      So pubbahetunā codiyamāno rattibhāge niddābhibhūtassa parijanassa vippakāraṃ
disvā sañjātasaṃvego suvaṇṇapādukārūḷhova gehato niggato devatāvivaṭena
nagaradvārena nikkhamitvā isipatanasamīpaṃ gato "upaddutaṃ vata bho, upassaṭṭhaṃ vata
bho"ti āha. Tena samayena bhagavatā isipatane viharantena tasseva anuggaṇhanatthaṃ
abbhokāse caṅkamantena "ehi yasa idaṃ anupaddutaṃ, idaṃ anupassaṭṭhan"ti vutto
"anupaddutaṃ anupassaṭṭhaṃ kira atthī"ti somanassajāto suvaṇṇapādukā oruyha bhagavantaṃ
upasaṅkamitvā ekamantaṃ nisinno satthārā anupubbikathaṃ kathetvā saccadesanāya
katāya saccapariyosāne sotāpanno hutvā gavesanatthaṃ āgatassa pitu bhagavatā
saccadesanāya kariyamānāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 vinaYu.mahā. 4/25/20 pabbajjākathā   2 khu.apa. 32/456/468 sabbadāyakattherāpadāna
          "mahāsamuddaṃ oggayha 1-      bhavanaṃ me sunimmitaṃ
           sunimmitā pokkharaṇī          cakkavākūpakūjitā. 2-
           Mandālakehi 3- sañchannā     padumuppalakehi ca
           nadī ca sandate tattha         supatitthā manoramā.
           Macchakacchapasañchannā          nānādijasamotthatā
           mayūrakoñcābhirudā           kokilādīhi vagguhi.
           Pārevatā 4- ravihaṃsā ca     cakkavākā nadīcarā
           dindibhā sālikā cettha       campakā 5- jīvajīvakā.
           Haṃsā koñcāpi naditā        kosiyā piṅgalā 6- bahū
           sattaratanasampannā           maṇimuttikavālukā.
           Sabbasoṇṇamayā rukkhā        nānāgandhasameritā
           ujjotenti divārattiṃ        bhavanaṃ sabbakālikaṃ.
           Saṭṭhi tūriyasahassāni          sāyaṃ pāto pavajjare
           soḷasitthisahassāni           parivārenti maṃ sadā.
           Abhinikkhamma bhavanā           sumedhaṃ lokanāyakaṃ
           pasannacitto sumano          vandayiṃ 7- taṃ mahāyasaṃ.
           Sambuddhaṃ abhivādetvā        sasaṃghaṃ taṃ nimantayiṃ
           adhivāsesi so dhīro         sumedho lokanāyako.
           Mama dhammakathaṃ katvā          uyyojesi mahāmuni
           sambuddhaṃ abhivādetvā        bhavanaṃ me upāgamiṃ.
           Āmantayiṃ parijanaṃ            sabbe sannipatātha vo
           pubbaṇhasamayaṃ buddho          bhavanaṃ āgamissati.
@Footnote: 1 Sī. uggaṇha    2 cha.Ma. cakkavākapakūjitā   3 Sī. mandārakehi  4 Sī. pārāpatā
@5 Sī. pāvakā, cha.Ma. pammakā    6 Sī. piṅgalī, Ma. siṅgalī      7 Ma. vaṇṇayiṃ
           Lābhā amhaṃ 1- suladdhaṃ no    ye vasāma tavantike
           mayampi buddhaseṭṭhassa         pūjaṃ kassāma satthuno.
           Annaṃ pānaṃ paṭṭhapetvā       kālaṃ ārocayiṃ ahaṃ
           vasīsatasahassehi             upesi lokanāyako.
           Pañcaṅgikehi 2- tūriyehi      paccuggamanamakāsahaṃ
           sabbasoṇṇamaye pīṭhe         nisīdi purisuttamo.
           Uparicchadanaṃ āsi            sabbasoṇṇamayaṃ tadā
           bījaniyo pavāyanti           bhikkhusaṃghassa antare.
           Pahūtenannapānena 3-        bhikkhusaṃghamatappayiṃ
           paccekadussayugale           bhikkhusaṃghassadāsahaṃ.
           Yaṃ vadanti sumedhoti          lokāhutipaṭiggahaṃ 4-
           bhikkhusaṃghe nisīditvā          imā gāthā abhāsatha.
           Yo me 5- annena pānena   sabbe ime ca tappayiṃ 6-
           tamahaṃ kittayissāmi           suṇātha mama bhāsato.
           Aṭṭhārase kappasate         devaloke ramissati
           sahassakkhattuṃ rājā ca        cakkavattī bhavissati.
           Upapajjati yaṃ yoniṃ           devattaṃ atha mānusaṃ
           sabbadā sabbasovaṇṇaṃ         chadanaṃ dhārayissati.
           Tiṃsakappasahassamhi            okkākakulasambhavo
           gotamo nāma gottena       satthā loke bhavissati.
           Tassa dhammesu dāyādo       oraso dhammanimmito
           sabbāsave pariññāya         nibbāyissatināsavo.
@Footnote: 1 Sī. vata  2 Sī. sataṅgikehi  3 Sī. bahunā annapānena  4 Sī. yaṃ vadesi sumedho so
@  āhutīnaṃ paṭiggaho         5 Sī. yo maṃ           6 Sī. sabbeneva atappayī
           Bhikkhusaṃghe nisīditvā          sīhanādaṃ nadissati
           citake chattaṃ dhārenti        heṭṭhā chattamhi ḍayhatha.
           Sāmaññaṃ me anuppattaṃ        kilesā jhāpitā mayā
           maṇḍape rukkhamūle vā        santāpo me na vijjati.
           Tiṃsakappasahassamhi            yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi          sabbadānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Atha bhagavā āyasmantaṃ yasaṃ dakkhiṇaṃ bāhuṃ pasāretvā "ehi bhikkhū"ti
āha. Vacanasamanantarameva dvaṅgulamattakesamassu aṭṭhaparikkhāradharo vassasaṭṭhikatthero 1-
viya ahosi. So attano paṭipattiṃ paccavekkhitvā udānento ehibhikkhubhāvappattito
purimāvatthavasena:-
    [117] "suvilitto suvasano           sabbābharaṇabhūsito
           tisso vijjā ajjhagamiṃ        kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha suvilittoti sundarena kuṅkumacandanānulepanena vilittagatto. Suvasanoti
suṭṭhu mahagghakāsikavatthavasano. Sabbābharaṇabhūsitoti sīsūpagādīhi sabbehi ābharaṇehi
alaṅkato. Ajjhagaminti adhigacchiṃ. Sesaṃ vuttanayameva.
                     Yasattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 poṭṭhakesu vassasatikattheroti pāṭho dissati



             The Pali Atthakatha in Roman Book 32 page 360-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=8023              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=8023              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5816              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]