ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   252. 5. Mahānāmattheragāthāvaṇṇanā
      esāvahiyyase pabbatenāti āyasmato mahānāmattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇavijjāsu nipphattiṃ gato
gharāvāsaṃ pahāya aññatarāya nadiyā tīre assamaṃ kāretvā sambahule brāhmaṇe
mante vācento viharati. Athekadivasaṃ bhagavā taṃ anuggaṇhituṃ tassa assamapadaṃ 1-
upagacchi. So bhagavantaṃ disvā pasannacitto āsanaṃ paññāpetvā adāsi. Nisinne
bhagavati sumadhuraṃ madhuṃ upanāmesi. Taṃ bhagavā paribhuñjitvā heṭṭhā adhimuttatthera-
vatthumhi vuttanayena anāgataṃ byākaritvā pakkāmi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ sugatīsuyeva parivattento imasmiṃ buddhuppāde sāvatthiyaṃ
brāhmaṇakule nibbattitvā mahānāmoti laddhanāmo viññutaṃ patto bhagavato santikaṃ
upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā nesādake
nāma pabbate viharanto kilesapariyuṭṭhānaṃ vikkhambhetuṃ asakkonto "kiṃ me iminā
saṅkiliṭṭhacittassa jīvitenā"ti attabhāvaṃ nibbindanto uccaṃ 2- pabbatasikharaṃ
abhiruhitvā "ito pātetvā taṃ māressāmī"ti attānaṃ paraṃ viya niddisanto:-
@Footnote: 1 cha.Ma. asamapadaṃ     2 Ma. upaccakaṃ
    [115] "esāvahiyyase pabbatena     bahukuṭajasallarikena 1-
           nesādakena girinā         yasassinā paricchadenā"ti
gāthaṃ abhāsi.
      Tattha esāvahiyyaseti eso tvaṃ mahānāma avahiyyase parihāyasi. Pabbatenāti
nivāsaṭṭhānabhūtena iminā pabbatena. Bahukuṭajasallarikenāti bahūhi kuṭajehi inda-
sālarukkhehi sallakīhi indasālarukkhehi vā samannāgatena. Nesādakenāti evaṃnāmakena.
Girināti selena. Selo hi sandhisaṅkhātehi pabbehi ṭhitattā "pabbato"ti, pasavanādi-
vasena jalassa, sārabhūtānaṃ 2- bhesajjādivatthūnañca giraṇato "girī"ti vuccati.
Tadubhayatthasambhavato panettha "pabbatenā"ti vatvā "girinā"ti ca vuttaṃ. Yasassināti
sabbaguṇehi 3- vissutena pakāsena. 4- Paricchadenāti nānāvidharukkhagacchalatāhi samantato
channena, vasanaṭṭhānatāya vā tuyhaṃ paricchadabhūtena. 5- Ayaṃ hettha adhippāyo:-
mahānāma yadi kammaṭṭhānaṃ vissajjetvā vitakkabahulo hosi, evaṃ tvaṃ iminā
chāyūdakasampannena sappāyena nivāsanaṭṭhānabhūtena nesādakagirinā parihāyasi,
idānihaṃ taṃ 6- ito pātetvā māressāmi, tasmā na labbhā vitakkavasikena bhavitunti.
Evaṃ thero attānaṃ santajjentoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 7- :-
          "sindhuyā nadiyā tīre        sukato assamo mama
           tattha vācemahaṃ sisse       itihāsaṃ salakkhaṇaṃ. 8-
           Dhammakāmā vinītā te       sotukāmā susāsanaṃ
           chaḷaṅge pāramippattā       sindhukūle vasanti te.
           Uppātagamane ceva         lakkhaṇesu ca kovidā
@Footnote: 1 cha.Ma.,i. bahukuṭajasallakikena  2 Sī. jalāsayasārabhūtānaṃ   3 Sī. pabbataguṇehi
@4 Ma. pakārena   5 Ma. paricchedabhūtena   6 Sī. idāni taṃ ahaṃ
@7 khu.apa. 32/333/455 madhudāyakattherāpadāna   8 Sī. itihāsañca lakkhaṇaṃ
           Uttamatthaṃ gavesantā        vasanti vipine tadā.
           Sumedho nāma sambuddho      loke uppajji tāvade
           amhākaṃ anukampanto        upāgacchi vināyako.
           Upāgataṃ mahāvīraṃ           sumedhaṃ lokanāyakaṃ
           tiṇasanthārakaṃ katvā         lokajeṭṭhassadāsahaṃ.
           Vipināto madhuṃ gayha         buddhaseṭṭhassadāsahaṃ
           sambuddho paribhuñjitvā       idaṃ vacanamabravi.
           Yo taṃ adāsi madhuṃ me       pasanno sehi pāṇibhi
           tamahaṃ kittayissāmi          suṇātha mama bhāsato.
           Iminā madhudānena          tiṇasanthārakena ca
           tiṃsakappasahassāni           devaloke ramissati.
           Tiṃsakappasahassamhi           okkākakulasambhavo
           gotamo nāma gottena      satthā loke bhavissati.
           Tassa dhammesu dāyādo      oraso dhammanimmito
           sabbāsave pariññāya        nibbāyissatināsavo.
           Devalokā idhāgantvā      mātukucchiṃ upāgate
           madhuvassaṃ pavassittha          chādayaṃ madhunā mahiṃ. 1-
           Mayi nikkhantamattamhi         kucchiyā 2- ca suduttarā
           tatrāpi madhuvassaṃ me        vassate niccakālikaṃ.
           Agārā abhinikkhamma         pabbajiṃ anagāriyaṃ
           lābhī annassa pānassa       madhudānassidaṃ phalaṃ.
           Sabbakāmasamiddhohaṃ          bhavitvā 3- devamānuse
           teneva madhudānena         pattomhi āsavakkhayaṃ.
@Footnote: 1 Sī. samaṃ          2 Sī. kumbhiyā     3 Sī. bhutvāna
                  Vuṭṭhamhi deve caturaṅgule tiṇe
                  sampupphite dharaṇīruhe sañchanne 1-
                  suññe ghare maṇḍaparukkhamūlake
                  vasāmi niccaṃ sukhito anāsavo.
           Majjhe mahante hīne ca      bhave sabbe atikkamiṃ
           ajja me āsavā khīṇā      natthi dāni punabbhavo.
           Tiṃsakappasahassamhi           yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         madhudānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
                   Mahānāmattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 352-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7843              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7843              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=252              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5634              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5809              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5809              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]