ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  249. 2. Vacchagottattheragāthāvaṇṇanā
      tevijjohaṃ mahājhāyīti āyasmato vacchagottattherassa gāthā. Kā uppatti?
@Footnote: 1 pāli. itarītareneva           2 Ma. sabbakālaṃ      3 Sī. aniccattā tato
@4 saṃ.khandha. 17/15/19 yadaniccasutta  5 vinaYu.mahā. 4/19/17 pañcavaggikathā,
@  dī.mahā. 10/371/247 sakkapañhasutta, saṃ.mahā. 19/1081/369 dhammacakkappavattanasutta
@6 dī.mahā. 10/218/135 mahāparinibbānasutta  7 Ma. paṭikkhepavasena
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ
ropento vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ
patto ekadivasaṃ raññā nāgarehi ca saddhiṃ buddhapūjaṃ katvā tato paraṃ devamanussesu
saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto
hutvā nibbatti, tassa vacchagottatāya 1- vacchagottotveva samaññā ahosi. So
viññutaṃ patvā brāhmaṇavijjāsu nipphattiṃ gato vimuttiṃ gavesanto tattha sāraṃ
adisvā paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā pañhaṃ
pucchitvā tasmiṃ vissajjite pasannamānaso satthu santike pabbajitvā vipassanāya
kammaṃ karonto na cirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne 2- :-
          "udentaṃ sataraṃsiṃva            pitaraṃsiṃva bhāṇumaṃ
           paṇṇarase yathā candaṃ         niyyantaṃ lokanāyakaṃ.
           Aṭṭhasaṭṭhisahassāni           sabbe khīṇāsavā ahuṃ
           parivāriṃsu sambuddhaṃ           dipadindaṃ narāsabhaṃ.
           Sammajjitvāna taṃ vīthiṃ         niyyante lokanāyake
           ussāpesiṃ dhajaṃ tattha         vippasannena cetasā.
           Ekanavute ito 3- kappe    yaṃ dhajaṃ abhiropayiṃ
           duggatiṃ nābhijānāmi          dhajadānassidaṃ phalaṃ.
           Ito catutthake kappe        rājāhosiṃ mahabbalo
           sabbākārena sampanno       sudhajo iti vissuto.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā attano paṭipattiṃ paccavekkhitvā somanassajāto
udānavasena:-
@Footnote: 1 Sī. tassa pitu vacchagottatāya  2 khu.apa. 32/15/241 vīthisammajjakattherāpadāna
@3 cha.Ma. ekanavutito
    [112] "tevijjohaṃ mahājhāyī         cetosamathakovido
           sadattho me anuppatto       kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha tevijjohanti yadipi maṃ pubbe tiṇṇaṃ vedānaṃ pāraṃ gatattā
"brāhmaṇo tevijjo"ti sañjānanti, taṃ pana samaññāmattaṃ vedesu vijjākiccassa
abhāvato. Idāni pana pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ adhigatattā
paramatthato tevijjo ahaṃ, mahantassa anavasesassa samudayapakkhiyassa kilesagaṇassa
jhāpanato, mahantena maggaphalajhānena mahantassa uḷārassa paṇītassa nibbānassa
jhāyanato ca mahājhāyī. Cetosamathakovidoti cittasaṅkhobhakarānaṃ saṅkilesadhammānaṃ
vūpasamanena cetaso samādahane kusalo. Etena tevijjabhāvassa 1- kāraṇamāha. Samādhi
kosallasahitena hi āsavakkhayena tevijjatā, na kevalena. Sadatthoti sakattho,
kakārassāyaṃ dakāro kato "anuppattasadattho"tiādīsu 2- viya. "sadattho"ti ca arahattaṃ
veditabbaṃ. Taṃ hi attapaṭibandhaṭṭhena 3- attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena
attano atthattā "sakattho"ti vuccati. Svāyaṃ sadattho me mayā anuppatto
adhigato. Etena yathāvuttaṃ mahājhāyibhāvaṃ sikhāpattaṃ katvā dasseti. Sesaṃ vutta-
nayameva.
                   Vacchagottattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 343-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7645              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7645              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=249              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5622              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5800              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]