ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                          12. Dvādasamavagga
                    248. 1. Jentattheragāthāvaṇṇanā
      duppabbajjaṃ ve duradhivāsā gehāti āyasmato jentattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto sikhissa bhagavato kāle devaputto hutvā nibbatti. So ekadivasaṃ
satthāraṃ disvā pasannacitto kiṃkirātapupphehi 1- pūjaṃ akāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe jentagāme ekassa
maṇḍalikarājassa putto hutvā nibbatti, jentotissa nāmaṃ ahosi. So viññutaṃ
patto daharakāleyeva hetusampattiyā codiyamāno pabbajjāninnamānaso hutvā puna
cintesi "pabbajjā nāma dukkarā, gharāpi durāvāsā, dhammo ca gambhīro, bhogā
ca duradhigamā, kiṃ nu kho kattabban"ti. Evaṃ pana cintābahulo hutvā vicaranto
ekadivasaṃ satthu santikaṃ gantvā dhammaṃ suṇi. Sutakālato paṭṭhāya pabbajjābhirato
hutvā satthu santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā sukhāya
paṭipadāya khippābhiññāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne  2- :-
          "devaputto ahaṃ santo         pūjayiṃ sikhināyakaṃ
           kakkārupupphaṃ paggayha          buddhassa abhiropayiṃ.
           Ekatiṃse ito kappe         yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Ito ca navame kappe         rājā sattuttamo ahuṃ
@Footnote: 1 Ma. kikirātapupphehi       2 khu.apa. 32/21/242 kakkārupupphapūjakattherāpadāna
           Sattaratanasampanno            cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhanto "asakkhiṃ vatāhaṃ ādito
mayhaṃ uppannavitakkaṃ chinditun"ti somanassajāto vitakkassa uppannākāraṃ tassa
ca sammadeva chinnataṃ dassento:-
           [111] "duppabbajjaṃ ve duradhivāsā gehā
                  dhammo gambhīro duradhigamā bhogā
                  kicchā vutti no itarītareneva 1-
                  yuttaṃ cintetuṃ satatamaniccatan"ti
gāthaṃ abhāsi.
      Tattha duppabbajjanti appaṃ vā mahantaṃ vā bhogakkhandhañceva ñātiparivaṭṭañca
pahāya imasmiṃ sāsane uraṃ datvā pabbajanassa dukkarattā 2- dukkhaṃ pabbajanaṃ,
dukkarā pabbajjāti duppabbajjaṃ. Veti nipātamattaṃ, daḷhattho vā 3- "pabbajjā
dukkhā"ti. Gehañce āvaseyyaṃ, duradhivāsā gehā, yasmā gehaṃ adhivasantena raññā
rājakiccaṃ, issarena issarakiccaṃ, gahapatinā gahapatikiccaṃ kātabbaṃ hoti, parijano
ceva samaṇabrāhmaṇā ca saṅgahetababā, tasmiṃ tasmiṃ ca kattabbe kariyamānepi
gharāvāso chiddaghaṭo viya mahāsamuddo viya ca duppūro, tasmā gehā nāmete
adhivasituṃ āvasituṃ dukkhā dukkarāti katvā duradhivāsā durāvāsāti. 4- Pabbajjañce
anutiṭṭheyyaṃ, dhammo gambhīro, yadatthā pabbajjā, so pabbajitena adhigantabbo
paṭivedhasaddhammo gambhīro, gambhīrañāṇagocarattā duddaso, duppaṭivijjho dhammassa
gambhīrabhāvena duppaṭivijjhattā. Gehañce āvaseyyaṃ, duradhigamā bhogā yehi vinā
@Footnote: 1 itarītarenedha?   2 Ma. pabbajantassa dukkarato       3 Sī. daḷhatova
@4 Sī. durāvāsāti dukkhā dukkarāti katvā duradhivāsā
Na sakkā gehaṃ  āvasituṃ, te bhogā dukkhena kasirena adhigantabbatāya duradhigamā.
Evaṃ sante gharāvāsaṃ pahāya pabbajjaṃyeva anutiṭṭheyyaṃ, evampi kicchā vutti
no itarītarena idha 1- imasmiṃ buddhasāsane itarītarena yathāladdhena paccayena amhākaṃ
vutti jīvikā kicchā dukkhā, gharāvāsānaṃ duradhivāsatāya bhogānañca duradhigamatāya
gehe itarītarena paccayena yāpetabbatāya kicchā kasirā vutti amhākaṃ, tattha kiṃ kātuṃ
vaṭṭatīti? yuttaṃ cintetuṃ satatamaniccataṃ sakalaṃ 2- divasaṃ pubbarattāpararattañca
tebhūmikadhammajātaṃ aniccatanti, tato uppādavayavantato ādiantavantato 3- tāvakālikato
ca na niccanti "aniccan"ti cintetuṃ vipassituṃ yuttaṃ. Aniccānupassanāya
siddhāya itarānupassanā sukheneva sijjhantīti aniccānupassanāva ettha vuttā,
aniccassa dukkhānattatānaṃ abyabhicaraṇato sāsanikassa sukhaggahaṇato ca. Tenāha
"yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā"ti 4- "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ
nirodhadhammaṃ "5-, "vayadhammā saṅkhārā"ti 6- ca, tadaminā evaṃ aññamaññaṃ paṭipakkhavasena 7-
aparāparaṃ uppanne vitakke niggahetvā aniccatāmukhena vipassanaṃ ārabhitvā idāni
katakicco jātoti dasseti. Tena vuttaṃ "attano paṭipattin"tiādi. Idameva
therassa aññābyākaraṇaṃ ahosi.
                    Jentattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 341-343. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7584              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7584              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=248              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5794              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5794              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]