ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    247. 10. Usabhattheragāthāvaṇṇanā
      nagā nagaggesu susaṃvirūḷhāti āyasmato usabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
karonto ito ekatiṃse kappe sikhissa bhagavato kāle devaputto hutvā nibbatto
ekadivasaṃ satthāraṃ disvā pasannamānaso dibbapupphehi pūjaṃ akāsi. Sā pupphapūjā
@Footnote: 1 Sī. nānuyuñjati vitakketīti  2 Sī. vijjamānato, Ma. vattanato  3 Ma. taṇhāsaṅghassa
Sattāhaṃ pupphamaṇḍapākārena aṭṭhāsi. Devamanussānaṃ mahāsamāgamo ahosi. So tena
puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe iddhakule 1-
nibbatti, tassa usabhoti nāmaṃ ahosi. So viññutaṃ patto jetavanapaṭiggahaṇe
satthari laddhappasādo pabbajitvā katapubbakicco araññe pabbatapāde viharati.
Tena ca samayena pāvusakālameghe 2- abhippavuṭṭhe pabbatasikharesu rukkhagacchalatāya ghanapaṇṇa-
saṇḍino 3- honti. Athekadivasaṃ thero leṇato nikkhamitvā taṃ vanarāmaṇeyyakaṃ
pabbatarāmaṇeyyakañca disvā yonisomanasikāravasena "imepi nāma rukkhādayo
acetanā utusampattiyā 4- vaḍḍhiṃ pāpuṇanti, atha kasmā nāhaṃ utusappāyaṃ labhitvā
guṇehi vaḍḍhiṃ pāpuṇissāmī"ti cintento:-
           [110] "nagā nagaggesu susaṃvirūḷhā
                  udaggameghena navena sittā
                  vivekakāmassa araññasaññino
                  janeti bhiyyo usabhassa kalyatan"ti
gāthaṃ abhāsi.
      Tattha nagāti rukkhā, "nāgā"ti keci vadanti, nāgarukkhāti attho. Nagaggesūti
pabbatasikharesu. Susaṃvirūḷhāti suṭṭhu samantato viruḷhamūlā hutvā parito upari ca
sammadeva sañjātasākhaggapallavappasākhāti 5- attho. Udaggameghena navena sittāti
paṭhamuppannena uḷārena mahatā pāvusameghena 6- abhippavuṭṭhā. Vivekakāmassāti kilesa-
vivittaṃ cittavivekaṃ icchantassa, araññavāsena tāva 7- kāyaviveko laddho, idāni
upadhivivekādhigamassa nissayabhūto cittaviveko laddhabboti taṃ patthayamānassa, jāgariyaṃ
anuyuñjantassāti attho, tenāha "araññasaññino"ti. Araññavāso nāma satthārā
@Footnote: 1 cha.Ma. ibbhakule   2 Sī. paccūsakāle meghe   3 Sī. rukkhagacchalatāyo ghanasaṇḍasañcaraṇā
@4 Sī. utusampattiyaṃ   5 Sī. sañjātasākhāpallavappasākhāti   6 Sī. pāvussameghena
@7 Sī. vasatā
Vaṇṇito thomito. So ca kho yāvadeva samathavipassanābhāvanāpāripūriyā, tasmā
sā mayā hatthagatā kātabbāti evaṃ araññagatasaññino nekkhammasaṅkappabahulassāti
attho. Janetīti uppādenti, 1- puthutte hi idaṃ ekavacanaṃ. Keci pana "janentī"ti
paṭhanti. Bhiyyoti uparūpari. Usabhassāti attānameva 2- paraṃ viya vadati. Kalyatanti
kalyabhāvaṃ cittassa kammaññataṃ bhāvanāyogyataṃ. Svāyamattho 3- heṭṭhā vuttoyeva. Evaṃ
thero imaṃ gāthaṃ vadantoyeva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 4- :-
          "devaputto ahaṃ santo         pūjayiṃ sikhināyakaṃ
           mandāravena pupphena          buddhassa abhiropayiṃ.
           Sattāhaṃ chadanaṃ āsi           dibbaṃ mālaṃ tathāgate
           sabbe janā samāgantvā       namassiṃsu tathāgataṃ.
           Ekatiṃse ito kappe         yaṃ pupphamabhipūjayiṃ
           duggatiṃ nābhijānāmi           buddhapūjāyidaṃ phalaṃ.
           Ito ca dasame kappe         rājāhosiṃ jutindharo
           sattaratanasampanno            cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.    kataṃ buddhassa sāsanan"ti.
      Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
                   Usabhattheragāthāvaṇṇanā niṭṭhitā.
                  Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   ekādasamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. uppādeti      2 Sī. bhiyyoti uparūpari, ñāyassāti attho, attānameva
@3 Sī. tassāyamattho    4 khu.apa. 32/25/243 mandāravapupphapūjakattherāpadāna



             The Pali Atthakatha in Roman Book 32 page 338-340. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7532              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7532              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5601              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5781              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5781              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]