ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 244. 7. Dhammasaṃvarattheragāthāvaṇṇanā 1-
      pabbajiṃ tulayitvānāti āyasmato dhammasaṃvarattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle suvaccho nāma brāhmaṇo hutvā
tiṇṇaṃ vedānaṃ pāragū gharāvāse dosaṃ disvā tāpasapabbajjaṃ pabbajitvā
araññāyatane pabbatantare assamaṃ kāretvā bahūhi tāpasehi saddhiṃ vasi. Athassa
kusalabījaṃ ropetukāmo padumuttaro bhagavā assamasamīpe ākāse ṭhatvā iddhipāṭihāriyaṃ
dassesi. So taṃ disvā pasannamānaso pūjetukāmo nāgapupphāni ocināpesi.
Satthā "alaṃ imassa tāpasassa ettakaṃ kusalabījan"ti pakkāmi. So pupphāni gahetvā
satthu gamanamaggaṃ okiritvā cittaṃ pasādento añjaliṃ paggayha aṭṭhāsi. So
tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ
buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā dhammasaṃvaroti laddhanāmo
viññutaṃ patto hetusampattiyā codiyamāno gharāvāse ādīnavaṃ pabbajjāya ānisaṃsaṃ 2-
ca disvā dakkhiṇāgirismiṃ viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3- :-
          "suvaccho nāma nāmena        brāhmaṇo mantapāragū
           purakkhato sasissehi          vasate pabbatantare.
           Padumuttaro nāma jino        āhutīnaṃ paṭiggaho
           mamuddharitukāmo so          āgacchi mama santikaṃ.
           Vehāsamhi caṅkamati 4-       dhūpāyati jalate tathā 5-
@Footnote: 1 cha.Ma. dhammasava.... evamuparipi   2 Ma.,ka. ānisaṃse    3 khu.apa. 32/39/244
@  nāgapupphiyattherāpadāna   4 Sī. vehāse ca caṅkamati   5 Sī. dhūpāyati jalito tathā
           Hāsaṃ mamaṃ viditvāna          pakkāmi pācināmukho.
           Tañca acchariyaṃ disvā         abbhutaṃ lomahaṃsanaṃ
           nāgapupphaṃ gahetvāna         gatamaggamhi okiriṃ.
           Satasahassito kappe          yaṃ pupphaṃ okiriṃ ahaṃ
           tena cittappasādena         duggatiṃ nupapajjahaṃ.
           1- Ekatiṃse ito kappe     rājā āsi mahāratho 1-
           sattaratanasampanno           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassappatto udāna-
vasena:-
    [107] "pabbajiṃ tulayitvāna           agārasmānagāriyaṃ
           tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha pabbajiṃ tulayitvānāti "sambādho gharāvāso rajāpatho"tiādinā 2-
gharāvāse, "appassādā kāmā bahudukkhā  bahupāyāsā"tiādinā 3- kāmesu ādīnavaṃ
tappaṭipakkhato nekkhamme ca ānisaṃsaṃ tulabhūtāya paññāya vicāretvā vīmaṃsitvāti
attho. Sesaṃ heṭṭhā vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosīti.
                   Dhammasaṃvarattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. ekatiṃse kappasate, rājā āsi mahāraho   2 dī.Sī. 9/191/63
@  sāmaññaphalasutta, Ma.Ma. 13/10/8 kandarakasutta, saṃ.ni. 16/154/210 cīvarasutta
@3 vinaYu.mahāvi. 2/417/306 pācittiyakaṇḍa, Ma.mū. 12/177/137 cūḷadukkhakkhandhasutta



             The Pali Atthakatha in Roman Book 32 page 333-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7409              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7409              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=244              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5588              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5769              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5769              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]