ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   242. 5. Malitavambhattheragāthāvaṇṇanā
      ukkaṇṭhitoti āyasmato malitavambhattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle himavantato avidūre aññatarasmiṃ jātassare
sakuṇo hutvā nibbatti, padumuttaro bhagavā taṃ anuggaṇhanto tattha gantvā
jātassaratīre caṅkamati. Sakuṇo bhagavantaṃ disvā pasannamānaso sare kumudāni gahetvā
bhagavantaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
kurukacchanagare 1- aññatarassa brāhmaṇassa putto hutvā nibbatti, malitavambhotissa
nāmaṃ ahosi. So viññutaṃ patto pacchābhūmahātheraṃ upasaṅkamitvā tassa santike
dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto viharati. Tassa
ca ayaṃ sabhāvo, yattha bhojanasappāyo dullabho, itare sulabhā, tato na pakkamati.
Yattha pana bhojanasappāyo sulabho, itare dullabhā, tattha na vasati pakkamateva.
Evaṃ viharanto ca hetusampannatāya mahāpurisajātikatāya ca na cirasseva vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "himavantassāvidūre           mahājātassaro ahu
           padumuppalasañchanno           puṇḍarīkasamohito. 3-
           Kukkuṭo 4- nāma nāmena     tatthāsiṃ sakuṇo tadā
           sīlavā vattasampanno 5-      puññāpuññesu kovido.
           Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
           jātassarassāvidūre          sañcarittha mahāmuni.
           Jalajaṃ kumudaṃ chetvā          upanesiṃ mahesino
@Footnote: 1 Sī. bhārukacchanagare   2 khu.apa. 32/51/246 kumudadāyakattherāpadāna
@3 cha.Ma. puṇḍarīkasamotthaṭo  4 Sī. kakudho, cha.Ma. kukuttho  5 cha.Ma. buddhisampanno
           Mama saṅkappamaññāya          paṭiggahi mahāmuni.
           Tañca dānaṃ daditvāna         sukkamūlena codito
           kappānaṃ satasahassaṃ           duggatiṃ nupapajjahaṃ.
           Soḷaseto kappasate         āsuṃ varuṇanāmakā
           atha te janā tattha 1-       cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānento 2- :-
    [105] "ukkaṇṭhitopi na vase         ramamānopi pakkame
           na tvevānatthasaṃhitaṃ          vase vāsaṃ vicakkhaṇo"ti
gāthaṃ abhāsi.
      Tattha ukkaṇṭhitopi na vaseti yasmiṃ āvāse vasantassa me bhojana-
sappāyālābhena adhikusalesu dhammesu ukkaṇṭhā 3- anabhirati uppajjati, tattha
ukkaṇṭhitopi vasāmiyeva 4- itarasappāyalābhena na pakkame na pakkamāmi. Na vaseti
ettha nakārenapi pakkameti padaṃ sambandhitabbaṃ. Ramamānopi pakkameti yasmiṃ pana
āvāse vasantassa me paccayavekallābhāvena natthi ukkaṇṭhā, aññadatthu abhiramāmi,
evaṃ abhiramamānopi sesasappāyālābhena tato pakkame, na vaseyyaṃ. Evaṃ paṭi-
pajjantovāhaṃ na cirasseva sakatthaṃ paccupādinti. Ayañcettha attapaṭipatti-
paccavekkhaṇāyaṃ yojanā. Parassa ovādadāne pana vaseyya na pakkameyyāti 5- vidhāna-
vasena yojetabbaṃ. Na tvevānatthasaṃhitaṃ, vase vāsaṃ vicakkhaṇoti yasmiṃ āvāse
paccayā sulabhā, samaṇadhammo na pāripūriṃ gacchati, yasmiṃ ca āvāse paccayā
dullabhā, samaṇadhammopi pāripūriṃ na gacchati, evarūpo āvāso idha anatthasaṃhito
@Footnote: 1 cha.Ma. aṭṭha ete janādhipā    2 Sī. udānaṃ udānento    3 Ma. ukkaṇḍi
@4 Sī. vase vasāmiyeva          5 Sī. ovādadāne ca na vaseyya pakkameyyāti
Nāma avaḍḍhisahitoti katvā. Idha anatthasaṃhitaṃ vāsaṃ 1- vicakkhaṇo viññujātiko sakatthaṃ
paripūretukāmo natveva vaseyya. Yattha pana pañcaṅgasamannāgato āvāso labbhati,
sattapi sappāyā labbhanti, tattheva vaseyyāti attho.
                   Malitavambhattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 328-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7295              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7295              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5763              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5763              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]