ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   329. 2. Setucchattheragāthāvaṇṇanā
      mānena vañcitāseti āyasmato setucchattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto tissassa sammāsambuddhassa kāle kulagehe nibbattitvā viññutaṃ patto
ekadivasaṃ tissaṃ bhagavantaṃ disvā pasannamānaso sumadhuraṃ panasaphalaṃ abhisaṅkhataṃ
nāḷikerasāḷavaṃ 1- adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa maṇḍalikarañño putto
hutvā nibbatti, setucchotissa nāmaṃ ahosi. So pitari mate rajje patiṭṭhito
ussāhasattīnaṃ 2- abhāvena rājakiccāni virādhento rajjaṃ parahatthagataṃ katvā dukkhap-
pattiyā saṃvegajāto janapadacārikaṃ carantaṃ bhagavantaṃ disvā upasaṅkamitvā dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā parikammaṃ karonto tadaheva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3- :-
          "tissassa kho bhagavato        pubbe phalamadāsahaṃ
           nāḷikerañca pādāsiṃ        khajjakaṃ abhisammataṃ.
@Footnote: 1 Sī. sāḷuvanaṃ, Ma. sāḷuvaṃ    2 Sī. ussāhanassa sampattīnaṃ
@3 khu.apa. 32/13/249 khajjakadāyakattherāpadāna
           Buddhassa tamahaṃ datvā        tissassa tu mahesino
           modāmahaṃ kāmakāmī         upapajjiṃ yamicchakaṃ.
           Dvenavute ito kappe      yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           Ito terasakappamhi         rājā indasamo ahu
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā kilese garahanto:-
    [102] "mānena vañcitāse         saṅkhāresu saṅkilissamānāse
           lābhālābhena mathitā        samādhiṃ nādhigacchantī"ti
gāthaṃ abhāsi.
      Tattha mānena vañcitāseti "seyyohamasmī"tiādinayappavattena mānena
attukkaṃsanaparavambhanādivasena kusalabhaṇḍacchedanena vippalladdhā. Saṅkhāresu saṅkilissa-
mānāseti ajjhattikabāhiresu cakkhādīsu ceva rūpādīsu ca saṅkhatadhammesu saṅkilissa-
mānā, "etaṃ mama, esohamasmi, eso me attā"ti taṃ nimittaṃ taṇhāgāhādivasena 1-
saṅkilesaṃ āpajjamānā. Lābhālābhena mathitāti pattacīvarādīnañceva vatthādīnañca
lābhena tesaṃyeva ca alābhena taṃ nimittaṃ uppannehi anunayapaṭighehi mathitā
madditā abhibhūtā. Nidassanamattañcetaṃ, aṭṭhannampi lokadhammānaṃ cettha 2- saṅgaho
daṭṭhabbo. Samādhiṃ nādhigacchantīti te evarūpā puggalā samādhiṃ samathavipassanāvasena
cittekaggataṃ kadācipi na vindanti na paṭilabhanti na pāpuṇanti samādhisaṃvattanikānaṃ
dhammānaṃ abhāvato, itaresañca bhāvato. Idhāpi yathā mānādīhi abhibhūtā aviddasuno
@Footnote: 1 Sī. taṇhādivasena        2 cha.Ma. avasiṭṭhalokadhammānampettha
Samādhiṃ nādhigacchanti, na evaṃ viddasuno. Te pana mādisā tehi anabhibhūtā samādhiṃ
adhigacchantevāti byatirekamukhena aññābyākaraṇanti veditabbaṃ.
                    Setucchattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 321-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7145              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7145              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5569              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5754              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5754              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]