ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

               237. 10. (dutiya) devasabhattheragāthāvaṇṇanā
      sammappadhānasampannoti āyasmato devasabhattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. saṃsāraṃ   2 Sī. vattamānaṃ  3 Sī. saṃsāragāmino
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
sikhiṃ bhagavantaṃ disvā pasannamānaso bandhujīvakapupphehi pūjaṃ akāsi. So tena puñña-
kammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule
nibbatti, tassa devasabhoti nāmaṃ ahosi. So vayappatto cumbaṭakalahavūpasamanatthaṃ
satthari āgate buddhānubhāvaṃ disvā pasannamānaso saraṇesu patiṭṭhito puna
nigordhārāme satthari viharante satthāraṃ upasaṅkamitvā paṭiladdhasaddho pabbajitvā
katapubbakicco vipassanāya kammaṃ karonto na cirasseva arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 1- :-
          "candaṃva vimalaṃ suddhaṃ         vippasannamanāvilaṃ
           nandirāgaparikkhīṇaṃ 2-       tiṇṇaṃ loke visattikaṃ.
           Nibbāpayantaṃ janataṃ         tiṇṇaṃ tārayataṃ varaṃ
           muniṃ vanamhi jhāyantaṃ        ekaggaṃ susamāhitaṃ.
           Bandhujīvakapupphāni          lagitvā 3- suttakenahaṃ
           buddhassa abhiropayiṃ         sikhino lokabandhuno.
           Ekatiṃse ito kappe      yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Ito sattamake kappe      manujindo mahāyaso
           samantacakkhunāmāsi         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attanā adhigataṃ vimuttisukhaṃ nissāya uppannapītisomanasso
@Footnote: 1 khu.apa. 32/1/240 bandhujīvakattherāpadāna  2 cha.Ma. nandībhavaparikkhīṇaṃ  3 cha.Ma. lagetvā
Udānavasena:-
    [100] "sammappadhānasampanno       satipaṭṭhānagocaro
           vimuttikusumasañchanno        parinibbissatyanāsavo"ti 1-
gāthaṃ abhāsi.
      Tattha sammappadhānasampannoti sampannacatubbidhasammappadhāno, tehi kattabba-
kiccaṃ sampādetvā ṭhitoti attho. Satipaṭṭhānagocaroti kāyānupassanādayo
satipaṭṭhānā gocaro pavattiṭṭhānaṃ etassāti satipaṭṭhānagocaro, catūsu satipaṭṭhānesu
patiṭṭhitacittoti attho. Guṇasobhena paramasugandhā vimuttiyeva kusumāni, tehi sabbaso
sammadeva sañchanno vibhūsito alaṅkatoti vimuttikusumasañchanno.
Parinibbissatyanāsavoti evaṃ sammā paṭipajjanto bhikkhu na cirasseva anāsavo hutvā
parinibbissati saupādisesāya anupādisesāya ca nibbānadhātuyāti attho. Idameva ca
therassa aññābyākaraṇaṃ ahosi.
                 (dutiya) devasabhattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanā
                       dasamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 pāli., Sī. parinibbāyissatyanāsavoti



             The Pali Atthakatha in Roman Book 32 page 316-318. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=7052              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=7052              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=237              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5738              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5738              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]