ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    234. 7. Tissattheragāthāvaṇṇanā
      hitvā satapalaṃ kaṃsanti āyasmato tissattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro vipassissa  bhagavato kāle yānakārakule
nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso candanakhaṇḍena
phalakaṃ katvā bhagavato upanāmesi, tañca bhagavā paribhuñji. So tena
@Footnote: 1 Ma. devasampatti...           2 Sī. vipākāvasesena saha
@3 vinaYu. mahāvi. 1/228/160 pārājikakaṇḍa, saṃ.sagā. 15/131/110 dutiyaaputtakasutta
Puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu
saṃsaranto imasmiṃ buddhuppāde roruvanagare rājakule nibbatti. So vayappatto
pitari kālaṅkate rajje patiṭṭhito bimbisārarañño adiṭṭhasahāyo hutvā tassa
maṇimuttāvatthādīni paṇṇākārāni pesesi. Tassa rājā bimbisāro puññavantataṃ
sutvā paṭipābhataṃ pesento cittapaṭe buddhacaritaṃ suvaṇṇapaṭṭe ca paṭiccasamuppādaṃ
likhāpetvā pesesi. So taṃ disvā purimabuddhesu katādhikāratāya pacchimabhavikatāya
ca cittapaṭe dassentaṃ buddhacaritaṃ suvaṇṇapaṭṭake likhitaṃ paṭiccasamuppādakkamañca
oloketvā pavattinivattiyo sallakkhetvā sāsanakkamaṃ hadaye ṭhapetvā sañjātasaṃvego
"diṭṭho mayā bhagavato veso, sāsanakkamo 1- ca ekapadesena ñāto, bahudukkhā
kāmā bahupāyāsā, kiṃ dāni mayhaṃ gharāvāsenā"ti rajjaṃ pahāya kesamassuṃ
ohāretvā 2- kāsāyāni vatthāni acchādento bhagavantaṃ uddissa pabbajitvā
mattikāpattaṃ gahetvā rājā pukkusāti 3- viya mahājanassa paridevantasseva nagarato
nikkhamitvā anukkamena rājagahaṃ gantvā tattha sappasoṇḍikapabbhāre viharantaṃ
bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā dhammaṃ desesi. So
dhammadesanaṃ sutvā vipassanāya kammaṭṭhānaṃ gahetvā yuttappayutto viharanto vipassanaṃ
ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "yānakāro pure āsiṃ          dārukamme susikkhito
           candanaṃ phalakaṃ katvā            adāsiṃ lokabandhuno.
           Pabhāsati idaṃ byamhaṃ            suvaṇṇassa sunimmitaṃ
           hatthiyānaṃ assayānaṃ            dibbayānaṃ upaṭṭhitaṃ.
           Pāsādā sivikā ceva          nibbattanti yadicchakaṃ
           akkhubbhaṃ ratanaṃ 5- mayhaṃ         phalakassa idaṃ phalaṃ.
@Footnote: 1 Ma. sāsanukkamo   2 Ma. ohāritvā        3 Ma. pakkusāti
@4 khu.apa. 32/37/237 phalakadāyakattherāpadāna   5 Sī. ākāsaratanaṃ
           Ekanavutito kappe            phalakaṃ yamahaṃ dadiṃ
           duggatiṃ nābhijānāmi            phalakassa idaṃ phalaṃ.
           Sattapaññāsakappamhi            caturo nimmitāvahyā 1-
           sattaratanasampannā             cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.     kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā udānavasena attano paṭipattiṃ kathento:-
     [97] "hitvā satapalaṃ kaṃsaṃ             sovaṇṇaṃ satarājikaṃ
           aggahiṃ mattikāpattaṃ            idaṃ dutiyābhisecanan"ti
gāthaṃ abhāsi.
      Tattha hitvāti pariccajitvā. Satapalanti sataṃ palāni yassa, taṃ  satapalaparimāṇaṃ.
Kaṃsanti kaṃsatālaṃ. 2- Sovaṇṇanti suvaṇṇamayaṃ. Satarājikanti bhittivicittatāya 3- ca
anekarājicittatāya 4- ca anekalekhāyuttaṃ. Aggahiṃ mattikāpattanti evarūpe mahārahe
bhājane pubbe bhuñjitvā buddhānaṃ ovādaṃ karonto "idānāhaṃ taṃ chaḍḍetvā
mattikāmayapattaṃ aggahesiṃ, aho sādhu mayā kataṃ, ariyavataṃ anuṭhitan"ti bhājana-
kittanāpadesena rajjapariccāgaṃ pabbajjūpagamanañca anumodanto vadati. Tenāha
"idaṃ dutiyābhisecanan"ti. Paṭhamaṃ rajjābhisecanaṃ upādāya idaṃ pabbajjūpagamanaṃ mama
dutiyaṃ abhisecanaṃ. Tañhi rāgādīhi saṅkiliṭṭhaṃ sāsaṅkaṃ saparisaṅkaṃ kammaṃ 5- anattha-
sañhitaṃ dukkhapaṭibaddhaṃ nihīnaṃ, idaṃ pana taṃvipariyāyato uttamaṃ paṇītanti adhippāyo.
                     Tissattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. cattāro santanāmakā  2 cha.Ma. thālaṃ, Ma. tālaṃ     3 Sī. vibhattavicittatāya
@4 Sī. rājinī...     5 Ma. kiliṭṭhaṃ sāṭikasadisaṃ taṃ kammaṃ



             The Pali Atthakatha in Roman Book 32 page 310-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6915              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6915              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=234              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5725              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]