ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   232. 5. Cakkhupālattheragāthāvaṇṇanā
      andhohaṃ hatanettosmīti āyasmato cakkhupālattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto siddhatthassa
@Footnote: 1 Sī. aggo dhammo
Bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavati parinibbute thūpamahe
kayiramāne pupphaṃ 1- gahetvā thūpaṃ pūjesi. So tena puññakammena devaloke
nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ
buddhuppāde sāvatthiyaṃ mahāsuvaṇṇassa nāma kuṭumbikassa putto hutvā nibbatti,
tassa pāloti nāmamakaṃsu. Mātā tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññaṃ puttaṃ
labhi. Tassa mātāpitaro cūḷapāloti nāmaṃ katvā itaraṃ mahāpāloti vohariṃsu. Atha te
vayappatte gharabandhanena bandhiṃsu. Tasmiṃ samaye satthā sāvatthiyaṃ viharati jetavane.
Tattha mahāpālo jetavanaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā satthu
santike dhammaṃ sutvā paṭiladdhasaddho kuṭumbabhāraṃ kaniṭṭhabhātikasseva bhāraṃ katvā
sayaṃ pabbajitvā laddhūpasampado ācariyupajjhāyānaṃ santike pañcavassāni vasitvā
vuṭṭhavasso pavāretvā satthu santike kammaṭṭhānaṃ gahetvā saṭṭhimatte sahāyabhikkhū
labhitvā tehi saddhiṃ bhāvanānukūlaṃ vasanaṭṭhānaṃ pariyesanto aññataraṃ paccantagāmaṃ
nissāya gāmavāsikehi upāsakehi kāretvā dinnāya araññāyatane paṇṇasālāya
vasanto samaṇadhammaṃ karoti. Tassa akkhirogo uppanno. Vejjo bhesajjaṃ sampādetvā
adāsi. So vejjena vuttavidhānaṃ na paṭipajji. Tenassa rogo vaḍḍhi. So "akkhiroga-
vūpasamanato kilesarogavūpasamanameva mayhaṃ varan"ti akkhirogaṃ ajjhupekkhitvā
vipassanāyayeva yuttappayutto ahosi. Tassa bhāvanaṃ ussukkāpentassa apubbaṃ
acarimaṃ akkhīni ceva kilesā  ca bhijjiṃsu. So sukkhavipassako arahā ahosi. Tena
vuttaṃ apadāne 2- :-
          "nibbute lokamahite 3-       āhutīnaṃ paṭiggahe
           siddhatthamhi bhagavati           mahāthūpamaho ahu.
           Mahe pavattamānamhi          siddhatthassa mahesino
@Footnote: 1 cha.Ma. umāpupphaṃ   2 khu.apa. 32/21/235 ummāpupphiyattherāpadāna
@3 Sī. lokanāthamhi
           Umāpupphaṃ gahetvāna         thūpapamhi abhiropayiṃ.
           Catunnavutito kappe          yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi          thūpapūjāyidaṃ phalaṃ.
           Ito ca navame kappe        somadevasanāmakā
           pañcāsītisu rājāno 1-      cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Atha there akkhirogena vihāre ohīne gāmaṃ piṇḍāya gate bhikkhū disvā
upāsakā "kasmā thero nāgato"ti pucchitvā tamatthaṃ sutvā sokābhibhūtā piṇḍapātaṃ
upanetvā "bhante kiñci mā cintayittha, idāni mayameva piṇḍapātaṃ ānetvā
upaṭṭhahissāmā"ti tathā karonti. Bhikkhū therassa ovāde ṭhatvā na cirasseva
arahattaṃ patvā vuṭṭhavassā pavāretvā "satthāraṃ vandituṃ sāvatthiṃ gamissāma bhante"ti
āhaṃsu. Thero "ahaṃ dubbalo acakkhuko, maggo ca saupaddavo, mayā saddhiṃ gacchantānaṃ
tumhākaṃ parissayo bhavissati, tumhe paṭhamaṃ gacchatha, gantvā satthāraṃ mahāthere
ca mama vandanāya vandatha, cūḷapālassa mama pavattiṃ kathetvā 2- kañci purisaṃ
peseyyāthā"ti āha. Te punapi yācitvā gamanaṃ alabhantā "sādhū"ti paṭisuṇitvā
senāsanaṃ saṃsāmetvā upāsake āpucchitvā anukkamena jetavanaṃ gantvā satthāraṃ
mahāthere ca tassa vandanāya vanditvā dutiyadivase sāvatthiyaṃ piṇḍāya carantā 3-
cūḷapālassa taṃ pavattiṃ vatvā tena "ayaṃ bhante mayhaṃ bhāgineyyo pālito nāma,
imaṃ pesissāmī"ti 4- vutte "maggo  saparissayo, na sakkā ekena gahaṭṭhena gantuṃ,
tasmā pabbājetabbo"ti taṃ pabbājetvā pesesuṃ. So anukkamena therassa santikaṃ
gantvā attānaṃ tassa ārocetvā taṃ gahetvā āgacchanto antarāmagge
aññatarassa gāmassa sāmantā araññaṭṭhāne ekissā kaṭṭhahāriyā gāyantiyā saddaṃ
@Footnote: 1 Sī. pañcāsiṃsu rājāno    2 Sī. pavattiṃ vatvā akkhamaṃ kathetvā
@3 cha.Ma. caritvā          4 Ma. pesissāmi nanti
Sutvā paṭibaddhacitto hutvā yaṭṭhikoṭiṃ vissajjetvā "tiṭṭhatha bhante muhuttaṃ
yāvāhaṃ āgacchāmī"ti vatvā tassā santikaṃ gantvā tattha sīlavipattiṃ pāpuṇi.
Thero "idānimeva itthiyā gītasaddo suto, sāmaṇero ca cirāyati, nūna 1- sīlavipattiṃ
patto bhavissatī"ti cintesi. Sopi āgantvā "gacchāma bhante"ti āha. Thero
"kiṃ pāpo jātosī"ti pucchi. Sāmaṇero tuṇhī hutvā puna pucchitopi na kathesi,
thero "tādisena pāpena mayhaṃ yaṭṭhigahaṇakiccaṃ natthi, gaccha tvan"ti vatvā puna
tena "bahuparissayo maggo, tumhe ca andhā, kathaṃ gamissathā"ti vutte "bāla
idheva me nipajjitvā maraṇantassāpi aparāparaṃ parivattentassāpi 2- tādisena gamanaṃ
nāma natthī"ti imamatthaṃ dassento:-
     [95] "andhohaṃ hatanettosmi     kantāraddhānapakkhando 3-
           sayamānopi gacchissaṃ       na sahāyena pāpenā"ti
gāthaṃ abhāsittha.
      Tattha andhoti cakkhuvikalo. Hatanettoti vinaṭṭhacakkhuko, tena "payogavipatti-
vasenāhaṃ upahatanettatāya andho, na jaccandhabhāvenā"ti yathāvuttaṃ andhabhāvaṃ viseseti.
Athavā "andho"ti idaṃ "andhe jiṇṇe mātāpitaro posetī"tiādīsu 4- viya maṃsacakkhu-
vekalladīpanaṃ, "sabbepime paribbājakā andhā acakkhukā" 5- "andho ekacakkhu dvi-
cakkhū"tiādīsu 6- viya na paññācakkhuvekalladīpananti dassetuṃ "hatanettosmī"ti 7-
vuttaṃ, tena mukhyameva andhabhāvaṃ dasseti. Kantāraddhānapakkhandoti kantāre vivane 8-
dīghamaggaṃ anupaviṭṭho, na jātikantārādigahanaṃ saṃsāraddhānaṃ paṭipannoti adhippāyo.
Tādisaṃ hi kantāraddhānaṃ ayaṃ thero samatikkamitvā ṭhito, sayamānopīti sayantopi,
@Footnote: 1 Ma. nanu  2 Sī. pavaṭṭentassāpi  3 Sī. kantāraddhānapakkanto  4 Ma.Ma. 13/288/264
@  ghaṭikārasutta  5 khu.udāna. 25/55/189 paṭhamanānātitthiyasutta [thokaṃ visadisaṃ]
@6 aṅ.tika. 20/29/123 andhasutta  7 Ma. andhohaṃ hatanettosmīti
@8 Sī. kantāre viya vane
Pādesu avahantesu urena jaṇṇukāhi ca bhūmiyaṃ sayanto 1- parivattentopi gaccheyyaṃ.
2- Na sahāyena pāpenāti tādisena pāpapuggalena sahāyabhūtena saddhiṃ na gacchissanti
yojanā. Taṃ sutvā itaro saṃvegajāto "bhāriyaṃ vata mayā sāhasikakammaṃ katan"ti
bāhā paggayha kandanto vanasaṇḍaṃ pakkhando ca 3- ahosi. Atha therassa sīlatejena
paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tena sakko taṃ kāraṇaṃ ñatvā therassa
santikaṃ gantvā sāvatthigāmipurisaṃ viya attānaṃ ñāpetvā yaṭṭhikoṭiṃ gaṇhanto
maggaṃ saṅkhipitvā tadaheva sāyaṇhe sāvatthiyaṃ theraṃ netvā tattha jetavane
cūḷapālitena kāritāya paṇṇasālāya phalake nisīdāpetvā tassa sahāyavaṇṇena therassa
āgatabhāvaṃ jānāpetvā pakkāmi, cūḷapālitopi taṃ yāvajīvaṃ sakkaccaṃ upaṭṭhāsīti.
                   Cakkhupālattheragāthāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 32 page 304-308. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6778              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6778              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5528              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5719              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5719              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]