ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  227. 10. Sāmidattattheragāthāvaṇṇanā
      pañcakkhandhā pariññātāti āyasmato sāmidattattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro atthadassissa bhagavato kāle kulagehe
nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpe pupphehi
chattātichattaṃ katvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
aññatarassa brāhmaṇassa putto hutvā nibbatti, sāmidattotissa nāmaṃ ahosi. So
anukkamena viññutaṃ patto buddhānubhāvaṃ sutvā upāsakehi saddhiṃ vihāraṃ gato
satthāraṃ dhammaṃ
@Footnote: 1 Sī. agādhaduruttaraṇaṭṭhena
Desentaṃ disvā pasannamānaso ekamantaṃ nisīdi. Satthā tassa ajjhāsayaṃ oloketvā
tathā dhammaṃ desesi, yathā saddhaṃ paṭilabhi saṃsāre ca saṃvegaṃ. So paṭiladdhasaddho
saṃvegajāto pabbajitvā ñāṇassa aparipakkattā katipayakālaṃ alasabahulī vihāsi.
Puna satthārā dhammadesanāya samuttejito vipassanāya kammaṭṭhānaṃ gahetvā tattha
yuttappayutto viharanto na cirasseva 1- arahattaṃ pāpuṇi. Tena vuttaṃ apadāne  2- :-
          "parinibbute bhagavati           atthadassīnaruttame
           chattātichattaṃ kāretvā       thūpamhi abhiropayiṃ.
           Kālena kālamāgantvā       namassiṃ lokanāyakaṃ
           pupphacchadanaṃ katvāna          chattamhi abhiropayiṃ.
           Sattarase kappasate          devarajjamakārayiṃ
           manussattaṃ na gacchāmi         thūpapūjāyidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
           Svāgataṃ vata me āsi        buddhaseṭṭhassa santike
           tisso vijjā anuppattā      kataṃ buddhassa sāsanan"ti.
      So aparabhāge bhikkhūhi "kiṃ tayā āvuso uttarimanussadhammo adhigato"ti
puṭṭho sāsanassa niyyānikabhāvaṃ attano ca dhammānudhammappaṭipattiṃ tesaṃ pavedento
aññābyākaraṇavasena:-
     [90] "pañcakkhandhā pariññātā       tiṭṭhanti chinnamūlakā
           vikkhīṇo jātisaṃsāro         natthi dāni punabbhavo"ti
gāthaṃ abhāsi.
@Footnote: 1 cha.Ma. na cireneva  2 khu.apa. 32/1/233 adhichattiyattherāpadāna
      Tattha pañcakkhandhā pariññātāti mayā ime pañcupādānakkhandhā "idaṃ
dukkhaṃ, ettakaṃ dukkhaṃ, na tato bhiyyo"ti tīhi pariññāhi paricchinditvā ñātā
viditā paṭividdhā. 1- Tiṭṭhanti chinnamūlakāti tathā pariññātattāyeva mūlabhūtassa
samudayassa sabbaso pahīnattā te idāni yāva carimakacittanirodhā tiṭṭhanti chinnamūlakā,
carimakacittanirodhena pana appaṭisandhikāva nirujjhanti. Tenāha "vikkhīṇo jātisaṃsāro,
natthi dāni punabbhavo"ti. Tassattho heṭṭhā vuttoyeva.
                   Sāmidattattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇāya
                       navamavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Ma. paṭiladdhā



             The Pali Atthakatha in Roman Book 32 page 293-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6534              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6534              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5495              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5694              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]