ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    223. 6. Nāgitattheragāthāvaṇṇanā
      ito bahiddhā puthuaññavādinanti āyasmato nāgitattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle nārado nāma brāhmaṇo hutvā
ekadivasaṃ mālake nisinno bhagavantaṃ bhikkhusaṃghena purakkhataṃ gacchantaṃ disvā
@Footnote: 1 Ma. kāyavivekassa ca  2 khu.dhamMa. 25/205/53 tissattheravatthu 3 Sī. vipassanājhānena ca
Pasannamānaso tīhi gāthāhi abhitthavi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthu-
nagare sakyarājakule nibbatti, nāgitotissa nāmaṃ ahosi. So bhagavati kapilavatthusmiṃ
viharante madhupiṇḍikasuttaṃ 1- sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "visālamāḷe āsīno        addasaṃ lokanāyakaṃ
           khīṇāsavaṃ balappattaṃ          bhikkhusaṃghapurakkhataṃ.
           Satasahassā tevijjā        chaḷabhiññā mahiddhikā
           parivārenti sambuddhaṃ        ko disvā nappasīdati.
           Ñāṇe upanidhā yassa        na vijjati sadevake
           anantañāṇaṃ sambuddhaṃ         ko disvā nappasīdati.
           Dhammakāyañca dīpentaṃ        kevalaṃ ratanākaraṃ
           vikopetuṃ 3- na sakkonti    ko disvā nappasīdati.
           Imāhi tīhi gāthāhi         nāradovhayavacchalo 4-
           padumuttaraṃ thavitvāna         sambuddhaṃ aparājitaṃ.
           Tena cittappasādena        buddhasanthavanena ca 5-
           kappānaṃ satasahassaṃ          duggatiṃ nupapajjahaṃ.
           Ito tiṃsakappasate          sumitto nāma khattiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthu avitathadesanataṃ 6- dhammassa ca niyyānikataṃ nissāya
@Footnote: 1 Ma.mū. 12/199/168 sīhanādavagga  2 khu.apa. 32/47/229 atthasandassakattherāpadāna
@3 cha.Ma. vikappetuṃ     4 Sī. nāradavhayavacchalo      5 Sī....thavitena ca
@6 Sī. satthārā adhigatadesanaṃ
Sañjātapītisomanasso pītivegappavissaṭṭhaṃ 1- udānaṃ udānento:-
            [86] "ito bahiddhā puthuaññavādinaṃ
                  maggo na nibbānagamo yathā ayaṃ
                  itissu saṃghaṃ bhagavānusāsati
                  satthā sayaṃ pāṇitaleva dassayan"ti
gāthaṃ abhāsi.
      Tattha ito bahiddhāti imasmā buddhasāsanā bāhirake samaye, tenāha
"puthuaññavādinan"ti, nānātitthiyānanti attho. Maggo na nibbānagamo yathā
ayanti yathā ayaṃ ariyo aṭṭhaṅgiko maggo ekaṃsena nibbānaṃ gacchatīti nibbānagamo,
nibbānagāmī, evaṃ nibbānagamo maggo titthiyasamaye natthi asammāsambuddhap-
paveditattā aññatitthiyavādassa. Tenāha bhagavā:-
            "idheva bhikkhave samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo,
      idha catuttho samaṇo, suññā parappavādā samaṇehi aññehī"ti. 2-
     Itīti evaṃ. Assūti 3- nipātamattaṃ. Saṃghanti bhikkhusaṃghaṃ, ukkaṭṭhaniddesoyaṃ
yathā "satthā devamanussānan"ti. Saṃghanti vā samūhaṃ, veneyyajananti adhippāyo.
Bhagavāti bhāgyavantatādīhi kāraṇehi bhagavā, ayamettha saṅkhePo. Vitthāro pana
paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ 4- vuttanayena veditabbo. Satthāti
diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsatīti satthā. Sayanti sayameva. Ayañhettha
attho:- "sīlādikhandhattayasaṅgaho sammādiṭṭhiādīnaṃ aṭṭhannaṃ aṅgānaṃ vasena
aṭṭhaṅgiko nibbānagāmī ariyamaggo yathā mama sāsane atthi, evaṃ bāhirakasamaye maggo
nāma natthī"ti
@Footnote: 1 Sī. pītivegena visiṭṭhaṃ   2 dī.mahā. 10/214/133 mahāparinibbānasutta,
@  Ma.mū. 12/139/98 cūḷasīhanādasutta, aṅ.catukka. 21/241/265 samaṇasutta
@3 poṭṭhakesu sūti pāṭho dissati     4 itivuttaka-ṭṭha 4-piṭṭhādīsu
Sīhanādaṃ nadanto amhākaṃ satthā bhagavā sayameva sayambhūñāṇena ñāṇaṃ, 1- sayameva
vā mahākaruṇāsañcodito hutvā attano desanāvilāsasampattiyā hatthatale āmalakaṃ
viya dassento bhikkhusaṃghaṃ veneyyajanataṃ anusāsati ovadatīti.
                    Nāgitattheragāthāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 32 page 284-287. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6340              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6340              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=223              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5475              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5679              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5679              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]