ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                     221. 4. Nītattheragāthāvaṇṇanā
      sabbarattiṃ supitvānāti āyasmato nītattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle sunando nāma brāhmaṇo hutvā
anekasate brāhmaṇe mante vācento vājapeyyaṃ nāma yaññaṃ yaji, bhagavā
taṃ brāhmaṇaṃ anukampanto yaññaṭṭhānaṃ gantvā ākāse caṅkami. Brāhmaṇo
satthāraṃ disvā pasannamānaso sissehi pupphāni āharāpetvā ākāse khipitvā
pūjaṃ akāsi. Buddhānubhāvena taṃ ṭhānaṃ sakalaṃ ca nagaraṃ pupphapaṭena viya 2- chāditaṃ
ahosi. Mahājano satthari uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. Sunandabrāhmaṇo tena
kusalamūlena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti, nītotissa nāmaṃ ahosi. So viññutaṃ
patvā 3- "ime samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā
nivātesu senāsanesu viharanti, imesu pabbajitvā sukhena viharituṃ sakkā"ti
sukhābhilāsāya pabbajitvāva satthu santike kammaṭṭhānaṃ gahetvā katipāhameva manasikaritvā
taṃ chaḍḍetvā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā divasabhāgaṃ saṅgaṇikārāmo
@Footnote: 1 Sī. sīghaṃ jaha     2 cha.Ma. pupphapaṭavitānikaṃ viya    3 cha.Ma. patto
Tiracchānakathāya vītināmeti, rattibhāgepi thīnamiddhābhibhūto sabbarattiṃ supati.
Satthā tassa hetuparipākaṃ oloketvā ovādaṃ dento:-
     [84] "sabbarattiṃ supitvāna         divā saṅgaṇike rato
           kudāssu nāma dummedho      dukkhassantaṃ karissatī"ti
gāthaṃ abhāsi.
      Tattha sabbarattinti sakalaṃ rattiṃ. Supitvānāti niddāyitvā, "rattiyā
paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhetī"tiādinā
vuttaṃ jāgariyaṃ ananuyuñjitvā kevalaṃ rattiyā tīsupi yāmesu niddaṃ okkamitvāti
attho. Divāti divasaṃ, sakalaṃ divasabhāganti attho. Saṅgaṇiketi 1- tiracchānakathikehi
kāyadaḷhibahulapuggalehi sannisajjā saṅgaṇiko, tasmiṃ rato abhirato tattha avigatacchando
2- "saṅgaṇike rato"ti vutto. "saṅgaṇikārato"tipi pāli. Kudāssu nāmāti
kudā nāma. Assūti nipātamattaṃ, kasmiṃ nāma kāleti attho. Dummedhoti nippañño.
Dukkhassāti vaṭṭadukkhassa. Antanti pariyosānaṃ. Accantameva anuppādaṃ kadā
nāma karissati, edisassa dukkhassantakaraṇaṃ natthīti attho. "dummedha dukkhassantaṃ
karissasī"tipi pāli.
      Evaṃ pana satthārā gāthāya kathitāya thero saṃvegajāto vipassanaṃ paṭṭhapetvā
na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :-
          "sunando nāma nāmena       brāhmaṇo mantapāragū
           ajjhāyako yācayogo       vājapeyyaṃ ayājayi.
           Padumuttaro lokavidū         aggo kāruṇiko isi
@Footnote: 1 Sī. saṅgaṇike rato vihāro saṅgaṇiko     2 Sī. abhirato avigatacchando
@3 khu.apa. 32/26/227 pupphacchadaniyattherāpadāna
           Janataṃ anukampanto          ambare caṅkamī tadā.
           Caṅkamitvāna sambuddho       sabbaññū lokanāyako
           mettāya aphari satte       appamāṇe nirūpadhi.
           Vaṇṭe chetvāna pupphāni     brāhmaṇo mantapāragū
           sabbe sisse samānetvā    ākāse ukkhipāpayi.
           Yāvatā nagaraṃ āsi         pupphānaṃ chadanaṃ tadā
           buddhassa ānubhāvena        sattāhaṃ na vigacchatha.
           Teneva sukkamūlena         anubhotvāna sampadā
           sabbāsave pariññāya        tiṇṇo loke visattikaṃ.
           Ekārase kappasate        pañcatiṃsāsu khattiyā
           ambaraṃsasanāmā te 1-      cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero aññaṃ byākaronto tameva gāthaṃ paccudāhāsi.
                     Nītattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 280-282. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6243              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6243              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5466              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5673              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5673              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]