ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 214. 7. Hatthārohaputtattheragāthāvaṇṇanā
      idaṃ pure cittamacāri cārikanti āyasmato hatthārohaputtattherassa gāthā.
Kā uppatti?
      So kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ
satthāraṃ bhikkhusaṃghaparivutaṃ vihārato nikkhantaṃ disvā pasannacitto pupphehi pūjaṃ
katvā pañcapatiṭṭhitena vanditvā padakkhiṇaṃ katvā pakkāmi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ hatthārohakule nibbattitvā
viññutaṃ patto hatthisippe nipphattiṃ agamāsi. So ekadivasaṃ hatthiṃ sikkhāpento
nadītaraṃ gantvā hetusampattiyā codiyamāno "kiṃ mayhaṃ iminā hatthidamanena, attānaṃ
damanameva 1- varan"ti cintetvā bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho
pabbajitvāva cariyānukūlaṃ kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto ciraparicayena
kammaṭṭhānato bahiddhā vidhāvantaṃ cittaṃ  cheko hatthācariyo viya aṅkusena caṇḍa-
mattavaravāraṇaṃ 2- paṭisaṅkhānaaṅkusena niggaṇhanto:-
            3- "idaṃ pure cittamacāri cārikaṃ
                yenicchakaṃ yatthakāmaṃ yathāsakhaṃ,
                tadajjahaṃ niggahissāmi yoniso
                hatthippabhinnaṃ viya aṅkusaggaho"ti
gāthaṃ abhāsi. 3-
      [77] Tattha idanti vuccamānassa cittassa attapaccakkhatāya vuttaṃ. Pureti
niggahakālato pubbe. Acārīti vicari, anavaṭṭhitatāya nānārammaṇesu paribbhami.
@Footnote: 1 Sī. attadamanameva    2 Sī. pabhinnamadamattavaravāraṇaṃ
@3-3 cha.Ma. "idaṃ pure cittamacāri cārikan"ti gāthaṃ abhāsi
Cārikanti yathākāmacariyaṃ. Tenāha "yenicchakaṃ yatthakāmaṃ yathāsukhan"ti. Tanti taṃ cittaṃ.
Ajjāti etarahi. Niggahissāmīti niggaṇhissāmi, nibbisevanaṃ karissāmi.
Yonisoti upāyena. Yathā kiṃ 1-? hatthippabhinnaṃ viya aṅkusaggaho. Idaṃ vuttaṃ
Hoti:- idaṃ mama cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu yena yena ramituṃ
icchati, tassa tassa vasena yenicchakaṃ, yattha yattha cassa kāmo, tassa tassa vasena
yatthakāmaṃ, yathā yathā vicarantassa sukhaṃ hoti, tatheva caraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ
acari, taṃ ajjapāhaṃ bhinnamadamattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena
viya yonisomanasikārena niggahissāmi, nāssa vītikkamituṃ dassāmīti. Evaṃ vadantoeva
ca thero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 2- :-
          "suvaṇṇavaṇṇo sambuddho        vipassī dakkhiṇāraho
           purakkhato sāvakehi          ārāmā abhinikkhami.
           Disvānahaṃ buddhaseṭṭhaṃ         sabbaññuṃ tamanāsakaṃ
           pasannacitto sumano          gaṇṭhipupphaṃ 3- apūjayiṃ.
           Tena cittappasādena         dipadindassa tādino
           haṭṭho haṭṭhena cittena       puna vandiṃ tathāgataṃ.
           Ekanavutito kappe          yaṃ pupphamabhiropayiṃ
           duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
           Ekatālīsito kappe         caraṇo nāma khattiyo
           sattaratanasampanno           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhasasa sāsanan"ti.
      Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
              Hatthārohaputtattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī., Ma. yathāti   2 khu.apa. 32/91/221 gaṇṭhipupphiyattherāpadāna  3 Sī. pupphamattaṃ



             The Pali Atthakatha in Roman Book 32 page 264-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5895              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5895              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5641              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5641              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]