ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   213. 6. Piyañjahattheragāthāvaṇṇanā
      uppatantesu nipateti āyasmato piyañjahattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī. bahukāraṃ   2 khu.iti. 25/104/323 sīlasampannasutta   3 Sī. dassanamevetaṃ
@  vuttaṃ taṃ kho vijjatītiādi, tattha   4 Ma.upari. 14/296/267 cūḷakammavibhaṅgasutta
      Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito ekanavute kappe vipassissa bhagavato kāle himavante rukkhadevatā
hutvā pabbatantare vasanto devatāsamāgamesu appānubhāvatāya parisapariyante ṭhatvā dhammaṃ
sutvā satthari paṭiladdhasaddho ekadivasaṃ suvisuddhaṃ ramaṇīyaṃ gaṅgāyaṃ pulinappadesaṃ
disvā satthu guṇe anussari "itopi suvisuddhā satthu guṇā anantā aparimeyyā
cā"ti, evaṃ so satthu guṇe ārabbha cittaṃ pasādetvā tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā
vayappatto yuddhasoṇḍo aparājitasaṅgāmo amittānaṃ piyahānikaraṇena piyañjahoti
paññāyittha. So satthu vesāligamane paṭiladdhasaddho pabbajitvā araññe vasamāno
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "pabbate himavantamhi         vasāmi pabbatantare
           pulinaṃ sobhanaṃ disvā         buddhaseṭṭhaṃ anussariṃ.
           Ñāṇe upanidhā natthi        saṅkhātaṃ 2- natthi satthuno
           sabbadhammaṃ abhiññāya         ñāṇena adhimuccati.
           Namo te purisājañña        namo te purisuttama
           ñāṇena te samo natthi      yāvatā ñāṇamuttamaṃ.
           Ñāṇe cittaṃ pasādetvā     kappaṃ saggamhi modahaṃ
           avasesesu kappesu         kusalaṃ caritaṃ mayā.
           Ekanavutito kappe         yaṃ saññamalabhiṃ tadā
           duggatiṃ nābhijānāmi         ñāṇasaññāyidaṃ phalaṃ.
           Ito sattatikappamhi         eko pulinapupphiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
@Footnote: 1 khu.apa. 32/84/220 ñāṇasaññikattherāpadāna  2 cha.Ma. saṅkhāraṃ, ka. saṅkhānaṃ
      Arahattaṃ pana patvā 1- "andhaputhujjanānaṃ paṭipattito vidhurā ariyānaṃ
paṭipattī"ti imassa atthassa dassanavasena 2- aññaṃ byākaronto:-
     [76] "uppatantesu nipate         nipatantesu uppate
           vase avasamānesu          ramamānesu no rame"ti
gāthaṃ abhāsi.
      Tattha uppatantesūti uṇṇamantesu, sattesu mānuddhaccathambhasārambhādīhi
attukkaṃsanena anupasantesu. Nipateti nameyya, tesaññeva pāpadhammānaṃ parivajjanena 3-
nivātavutti bhaveyya. Nipatantesūti oṇamantesu, hīnādhimuttikatāya kosajjena ca
guṇato nihīyamānesu. Uppateti uṇṇameyya, paṇītādhimuttikatāya viriyārambhena ca
guṇato ussukkeyya. 4- Athavā uppatanatesūti uṭṭhahantesu, kilesesu pariyuṭṭhāna-
vasena sīsaṃ ukkhipantesu. Nipateti paṭisaṅkhānabalena 5- yathā te na uppajjanti, tathā
anurūpapaccavekkhaṇāya nipateyya, vikkhambheyya ceva samucchindeyya ca. Nipatantesūti
paripatantesu, ayonisomanasikāresu viriyapayogamandatāya vā yathāraddhesu samatha-
vipassanādhammesu hāyamānesu. Uppateti yonisomanasikārena viriyārambhasampadāya ca
te upaṭṭhāpeyya uppādeyya vaḍḍheyya ca. Vase avasamānesūti sattesu magga-
brahmacariyavāsaṃ ariyavāsañca avasantesu sayaṃ taṃ vāsaṃ vaseyyāti. Ariyesu vā
kilesavāsaṃ dutiyakavāsaṃ avasantesu yena vāsena te avasamānā nāma honti,
sayaṃ tathā vase. Ramamānesu no rameti sattesu kāmaguṇaratiyā kilesaratiyā ramantesu
sayaṃ tathā no rame na rameyya, ariyesu vā nirāmisāya jhānādiratiyā ramamānesu
sayampi tathā rame, tato aññathā pana kadācipi no rame nābhirameyya vāti attho.
                    Piyañjahattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. patvā thero   2 Sī. dassanavasena anavasesena   3 Sī. parivivajjanena
@4 Sī. guṇato uppateyya ukkaṃseyya  5 Sī. paṭisaṅkhānavasena



             The Pali Atthakatha in Roman Book 32 page 261-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5844              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5844              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5638              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5638              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]