ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   212. 5. Susāradattheragāthāvaṇṇanā
      sādhu suvihitāna dassananti āyasmato susāradattherassa gāthā. Kā
uppatti?
      so kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā vijjāpadesu
nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavantappadese araññāyatane assamaṃ kāretvā vihāsi. Atha naṃ
anuggaṇhanto padumuttaro bhagavā bhikkhācāravelāyaṃ upasaṅkami. So dūratova disvā
pasannamānaso paccuggantvā pattaṃ gahetvā madhurāni phalāni pakkhipitvā adāsi.
Bhagavā taṃ paṭiggahetvā anumodanaṃ katvā 1- pakkāmi. So tena puññakammena deva-
manussesu saṃsaranto imasmiṃ buddhupapāde dhammasenāpatino ñātibrāhmaṇakule
nibbattitvā mandapaññattā susāradoti gahitanāmo aparabhāge dhammasenāpatissa
santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Tena vuttaṃ apadāne 2- :-
          "ajjhāyako mantadharo        tiṇṇaṃ vedāna pāragū
           himavantassāvidūre          vasāmi assame ahaṃ.
           Aggihuttañca me atthi       puṇḍarīkaphalāni ca
           puṭake nikkhipitvāna         dumagge laggitaṃ mayā.
           Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
           mamuddharitukāmo so         bhikkhanto mamupāgami.
           Pasannacitto sumano         phalaṃ buddhassadāsahaṃ
           vittisañjanano mayhaṃ         diṭṭhadhammasukhāvaho.
@Footnote: 1 Sī. vatvā        2 khu.apa. 32/75/219 phaladāyakattherāpadāna
           Suvaṇṇavaṇṇo sambuddho       āhutīnaṃ paṭiggaho
           antalikkhe ṭhito satthā      imaṃ gāthaṃ abhāsatha.
           Iminā phaladānena          cetanāpaṇidhīhi ca
           kappānaṃ satasahassaṃ          duggatiṃ nupapajjasi. 1-
           Teneva sukkamūlena         anubhotvāna sampadā
           pattomhi acalaṃ ṭhānaṃ        hitvā jayaparājayaṃ.
           Ito sattasate kappe 2-    rājā āsiṃ sumaṅgalo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā sappurisūpanissayānisaṃsakittanāpadesena aññaṃ byākaronto:-
     [75] "sādhu suvihitāna dassanaṃ       kaṅkhā chijjati buddhi vaḍḍhati
           bālampi karonti paṇḍitaṃ      tasmā sādhu sataṃ samāgamo"ti
gāthaṃ abhāsi.
      Tattha sādhūti sundaraṃ, bhaddakanti attho. Suvihitāna dassananti suvihitānaṃ
dassanaṃ. Gāthāsukhatthaṃ anusvāralopo 3- kato. Sīlādiguṇehi susaṃvihitattabhāvānaṃ
parānuddayāya suṭṭhu vihitadhammadesanānaṃ ariyānaṃ dassanaṃ sādhūti yojanā. "dassanan"ti
nidassanamattaṃ daṭṭhabbaṃ savanādīnampi bahukārattā. Vuttaṃ hetaṃ bhagavatā:-
      "ye te bhikkhū sīlasampannā samādhisampannā paññāsampannā
vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā
sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa,
@Footnote: 1 Sī. nūpapajjati  2 Sī. sattakappasate  3 Sī. anussāralopo
      Dassanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ 1- vadāmi, savanaṃ. Upasaṅkamanaṃ.
      Payirupāsanaṃ. Anussaraṇaṃ. Anupabbajjampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahūpakāraṃ
      vadāmī"ti. 2-
      Dassanamūlakattā vā itaresaṃ dassanamevettha vuttaṃ, kaṅkhā chijjatītiādi tattha 3-
kāraṇavacanaṃ. Tādisānaṃ hi kalyāṇamittānaṃ dassane sati viññujātiko atthakāmo
kulaputto te upasaṅkamati payirupāsati, "kiṃ bhante kusalaṃ, kiṃ akusalan"tiādinā 4-
pañhaṃ pucchati, te cassa anekavihitesu kaṅkhāṭṭhānīyesu kaṅkhaṃ paṭivinodenti, tena
vuttaṃ "kaṅkhā chijjatī"ti. Yasmā ca te dhammadesanāya tesaṃ kaṅkhaṃ paṭivinodetvā
pubbabhāge kammapathasammādiṭṭhiṃ vipassanāsammādiṭṭhiṃ ca uppādenti, tasmā tesaṃ
buddhi vaḍḍhati. Yadā pana te vipassanaṃ vaḍḍhetvā saccāni paṭivijjhanti,
tadā soḷasavatthukā aṭṭhavatthukā ca vicikicchā chijjati samucchijjati, nippariyāyena
paññā buddhi vaḍḍhati. Bālyasamatikkamanato te paṇḍitā honti. So tehi buddhiṃ
vaḍḍheti, bālampi karonti paṇḍitanti. Tasmātiādi nigamanaṃ, yasmā sādhūnaṃ dassanaṃ
vuttanayena kaṅkhā chijjati buddhi vaḍḍhati, te bālaṃ paṇḍitaṃ karonti, tasmā
tena kāraṇena sādhu sundaraṃ sataṃ sappurisānaṃ ariyānaṃ samāgamo, tehi
samodhānaṃ sammā vaḍḍhananti attho.
                    Susāradattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 259-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5783              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5783              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5412              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5635              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5635              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]