ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                   211. 4. Suyāmanattheragāthāvaṇṇanā
      kāmacchando ca byāpādoti āyasmato suyāmanattherassa 1- gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito
ekanavute kappe vipassissa bhagavato kāle dhaññavatīnagare brāhmaṇakule nibbattitvā
vayappatto brāhmaṇasippesu nipphattiṃ patvā brāhmaṇamante vācesi. 2-
Tena ca samayena vipassī bhagavā mahatā bhikkhusaṃghena saddhiṃ dhaññavatīnagaraṃ piṇḍāya
paviṭṭho hoti. Taṃ disvā brāhmaṇo pasannacitto attano gehaṃ netvā āsanaṃ
paññāpetvā tassūpari pupphasanthāraṃ santharitvā adāsi, satthari tattha nisinne
paṇītena āhārena santappeti, 3- bhuttāviṃ ca pupphagandhena pūjesi. Satthā anumodanaṃ
vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni
katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ aññatarassa
brāhmaṇassa putto hutvā nibbatti, suyāmanotissa nāmaṃ ahosi. So vayappatto
tiṇṇaṃ vedānaṃ pāragū paramanissamayutto 4- hutvā gehavāsīnaṃ kāmūpabhogaṃ
jigucchitvā jhānaninno bhagavato vesāligamane paṭiladdhasaddho pabbajitvā khuraggeyeva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :-
          "nagare dhaññavatiyā         ahosiṃ brāhmaṇo tadā
           lakkhaṇe itihāse ca       sanigaṇḍusakeṭubhe.
           Padako veyyākaraṇo       nimittakovido ahaṃ
           mante ca sisse vācesiṃ    tiṇṇaṃ vedāna pāragū.
@Footnote: 1 Sī. suyāmattherassa   2 cha.Ma. vāceti   3 cha.Ma. santappesi
@4 Sī. paramaramaṇīyo     5 khu.apa. 32/65/218 kusumāsaniyattherāpadāna
           Pañca uppalahatthāni        piṭṭhiyaṃ ṭhapitāni me
           āhutiṃ yiṭṭhukāmohaṃ        pitumātusamāgame.
           Tadā vipassī bhagavā        bhikkhusaṃghapurakkhato
           obhāsento disā sabbā   āgacchati narāsabho.
           Āsanaṃ paññapetvāna       nimantetvā mahāmuniṃ
           santharitvāna taṃ pupphaṃ       abhinesiṃ sakaṃ gharaṃ.
           Yaṃ me atthi sake gehe    āmisaṃ paccupaṭṭhitaṃ
           tāhaṃ buddhassa pādāsiṃ      pasanno sehi pāṇibhi.
           Bhuttāviṃ kālamaññāya       pupphahatthamadāsahaṃ
           anumoditvāna sabbaññū      pakkāmi uttarāmukho.
           Ekanavutito kappe        yaṃ pupphamadadiṃ tadā
           duggatiṃ nābhijānāmi        pupphadānassidaṃ phalaṃ.
           Anantaraṃ ito kappe       rājāhuṃ varadassano
           sattaratanasampanno         cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā nīvaraṇappahānakittanamukhena aññaṃ byākaronto:-
     [74] "kāmacchando ca byāpādo   thīnamiddhañca bhikkhuno
           uddhaccaṃ vicikicchā ca       sabbasova na vijjatī"ti
gāthaṃ abhāsi.
      Tattha kāmacchandoti kāmesu chando, kāmo ca so chando cātipi kāmacchando,
kāmarāgo. Idha pana sabbopi rāgo kāmacchando aggamaggavajjhassāpi adhippetattā,
tenāha "sabbasova na vijjatī"ti. Sabbepi hi tebhūmikadhammā
Kāmanīyaṭṭhena kāmā, tattha pavatto rāgo kāmacchando, tenāha bhagavā "āruppe
kāmacchandanīvaraṇaṃ paṭicca thīnamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ
uppajjatī"ti 1- byāpajjati cittaṃ pūtibhāvaṃ gacchati etenāti byāpādo, "anatthaṃ
me 2- acarī"tiādinayappavatto āghāto. Thīnaṃ cittassa akalyatā anussāhasaṃhananaṃ,
middhaṃ kāyassa akalyatā asattivighāto, tadubhayampi thīnañca middhañca thīnamiddhaṃ,
kiccāhārapaṭipakkhānaṃ ekatāya ekaṃ katvā vuttaṃ. Uddhatabhāvo uddhaccaṃ, yena dhammena
cittaṃ uddhataṃ hoti avūpasantaṃ, so cetaso vikkhepo uddhaccaṃ. Uddhaccaggahaṇeneva
cettha kiccāhārapaṭipakkhānaṃ samānatāya kukkuccampi gahitamevāti daṭṭhabbaṃ. Taṃ
pacchānutāpalakkhaṇaṃ. Yo hi katākatakusalākusalūpanissayo 3- vippaṭisāro, taṃ kukkuccaṃ.
Vicikicchāti "evaṃ nu kho, na nu kho"ti saṃsayaṃ āpajjati, 4- dhammasabhāvaṃ vā vicinanto
kicchati kilamati etāyāti vicikicchā, buddhādivatthuko saṃsayo. Sabbasoti anavasesato.
Na vijjatīti natthi, maggena samucchinnattā na upalabbhati. Idañca padadvayaṃ paccekaṃ
yojetabbaṃ. Ayaṃ hettha yojanā:- yassa bhikkhuno tena tena ariyamaggena samucchinnattā
kāmacchando ca byāpādo ca thīnamiddhañca uddhaccakukkuccañca vicikicchā
ca sabbasova na vijjati,  tassa na kiñci karaṇīyaṃ, katassa vā paticayoti
aññāpadesena aññaṃ byākaroti. Pañcasu hi nīvaraṇesu maggena samucchinnesu
tadekaṭṭhatāya sabbepi kilesā samucchinnāyeva honti. Tenāha "sabbete bhagavanto
pañca nīvaraṇe 5- pahāya cetaso upakkilese"ti. 6-
                    Suyāmanattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 abhi.pa. 42/8/286 nīvaraṇaduka: paṭiccavāra   2 abhi.saṅ. 34/1066/251 nikkhepakaṇḍa,
@  abhi.vi. 35/909/442 khuddakavatthuvibhaṅga     3 Sī. akatakatakusalākusalaṃ nissāya yo
@4 Sī. saṃsayāpatti  5 Sī. tenāha bhagavā pañcanīvaraṇe  6 dī.mahā. 10/147/76
@  mahāparinibbānasutta



             The Pali Atthakatha in Roman Book 32 page 256-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5715              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5715              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=211              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5632              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5632              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]