ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    209. 2. Ātumattheragāthāvaṇṇanā
      yathā kaḷīro susu vaḍḍhitaggoti āyasmato ātumattherassa gāthā. Kā
uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
ācinanto ito ekanavute kappe kulagehe nibbattitvā viññutaṃ patto vipassiṃ
bhagavantaṃ antaravīthiyaṃ gacchantaṃ disvā pasannamānaso gandhodakena gandhacuṇṇena
@Footnote: 1 Sī. nivātanīcavuttinā vuḍḍhasīlesu  2 Sī. paṭipattivuttinā   3 cha.Ma. sayaṃ
Ca pūjaṃ akāsi. So tena puññakammena devaloke nibbatto aparāparaṃ sugatīsuyeva
saṃsaranto kassapassa bhagavato sāsane pabbajitvā samaṇadhammaṃ akāsi, ñāṇassa
pana aparipakkattā visesaṃ nibbattetuṃ nāsakkhi. Atha imasmiṃ buddhuppāde sāvatthiyaṃ
seṭṭhiputto hutvā nibbatti, ātumotissa nāmaṃ ahosi. Tassa vayappattassa mātā
"puttassa me bhariyaṃ ānessāmā"ti ñātakehi sammantesi. So taṃ upadhāretvā
hetusampattiyā codiyamāno "kiṃ mayhaṃ gharāvāsena, idāneva pabbajissāmī"ti bhikkhūnaṃ
santikaṃ gantvā pabbaji. Pabbajitampi naṃ mātā uppabbājetukāmā nānānayehi
palobheti. So tassā avasaraṃ adatvā attano ajjhāsayaṃ pakāsento:-
            [72] "yathā kaḷīro susu vaḍḍhitaggo
                  dunnikkhamo hoti pasākhajāto
                  evaṃ ahaṃ bhariyāyānītāya
                  anumañña maṃ pabbajitomhi dānī"ti
gāthaṃ abhāsi.
      Tattha kaḷīroti aṅkuro, idha pana vaṃsaṅkuro adhippeto. Susūti taruṇo.
Vaḍḍhitaggoti pavaḍḍhitasākho. Susuvaḍḍhitaggoti vā suṭṭhu vaḍḍhitasākho 1- sañjāta-
pattasākho. Dunnikkhamoti veḷugumbato nikkhāmetuṃ nīharituṃ asakkuṇeyyo.
Pasākhajātoti jātapasākho, 2- sākhānampi pabbe pabbe uppannaanusākho. Evaṃ ahaṃ
bhariyāyānītāyāti yathā vaṃso vaḍḍhitaggo vaṃsantaresu saṃsaṭṭha 3- sākhāpasākho veḷugumbato
dunnīharaṇīyo hoti, evaṃ ahampi bhariyāya mayhaṃ ānītāya puttadhītādivasena vaḍḍhitaggo
āsattivasena gharāvāsato dunnīharaṇīyo bhaveyyaṃ. Yathā pana vaṃsakaḷīro asañjātasākhabandho
veḷugumbato sunīharaṇīyova hoti, evaṃ ahampi asañjātaputtadārādibandho sunīharaṇīyo
@Footnote: 1 Ma. vaḍḍhitasikho   2 Sī. jātasākhāpasākho  3 Sī., Ma. sampatta....
Homi, tasmā anānītāyaeva bhariyāya anumañña maṃ attanāva maṃ anujānāpetvā.
Pabbajitomhi dānīti "idāni pana pabbajito amhi, sādhu suṭṭhū"ti attano
nekkhammābhiratiṃ pakāsesi, athavā "anumañña maṃ pabbajitomhi dānī"ti mātu katheti.
Ayaṃ hettha attho:- yadipi tāya pubbe nānumataṃ, idāni pana pabbajito amhi,
tasmā anumañña anujānāhi maṃ samaṇabhāveyeva ṭhātuṃ, nāhaṃ tayā nivattanīyoti.
Evaṃ pana kathento yathāṭhitova vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā kilese
khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1- :-
          "nisajja pāsādavare          vipassiṃ addasaṃ jinaṃ
           kakudhaṃ vilasantaṃva             sabbaññuṃ tamanāsakaṃ.
           Pāsādassāvidūre ca         gacchati lokanāyako
           pabhā niddhāvate tassa        yathā ca sataraṃsino. 2-
           Gandhodakañca paggayha         buddhaseṭṭhaṃ samokiriṃ
           tena cittappasādena         tattha kālaṅkato ahaṃ.
           Ekanavutito kappe          yaṃ gandhodakamākiriṃ
           duggatiṃ nābhijānāmi          buddhapūjāyidaṃ phalaṃ.
           Ekatiṃse ito kappe        sugandho nāma khattiyo
           sattaratanasampanno           cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā mātaraṃ āpucchitvā tassā pekkhantiyāyeva ākāsena
pakkāmi. So arahattappattiyā uttarikālampi antarantarā tameva gāthaṃ paccudāhāsi.
      Tattha "pabbajitomhī"ti imināpadesena ayampi therassa aññābyākaraṇagāthā
@Footnote: 1 khu.apa. 32/35/215 gandhodakiyattherāpadāna    2 pāli. sataraṃsimhi nibbute
Ahosi attano santāne rāgādimalassa pabbājitabhāvadīpanato. Tenāha bhagavā
"pabbājayamattano malaṃ, tasmā `pabbajito'ti vuccatī"ti. 1-
                    Ātumattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 32 page 249-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5573              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5573              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=209              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5397              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5621              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]