ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           8. Aṭṭhamavagga
                   208. 1. Vacchapālattheragāthāvaṇṇanā
      susukhumanipuṇatthadassināti āyasmato vacchapālattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni ācinanto
devamanussesu saṃsaranto ito ekanavute kappe brāhmaṇakule nibbattitvā
brāhmaṇasippesu nipphattiṃ gantvā aggiṃ paricaranto ekadivasaṃ mahatiyā kaṃsapātiyā
pāyāsaṃ 1- ādāya dakkhiṇeyyaṃ pariyesanto vipassiṃ bhagavantaṃ ākāse caṅkamantaṃ disvā
acchariyabbhutacittajāto bhagavantaṃ abhivādetvā dātukāmataṃ dasseti. 2- Paṭiggahesi
bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti,
vacchapālotissa nāmaṃ ahosi. So bimbisārasamāgame uruvelakassapattherena saddhiṃ
iddhipāṭihāriyaṃ dassetvā satthu paramanipaccakāre kate taṃ disvā paṭiladdhasaddho
pabbajitvā sattāhapabbajitoeva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena
vuttaṃ apadāne 3- :-
       4- "suvaṇṇavaṇṇaṃ sambuddhaṃ         bāttiṃsavaralakkhaṇaṃ
           pavanā abhinikkhantaṃ          bhikkhusaṃghapurakkhataṃ. 4-
           Mahaccā kaṃsapātiyā         vaḍḍhetvā pāyāsaṃ 5- ahaṃ
           āhutiṃ yiṭṭhukāmo 6- so    upanesiṃ 7- baliṃ ahaṃ.
@Footnote: 1 Sī. kaṃsapātiyā havyasesaṃ pāyāsaṃ   2 cha.Ma. dassesi   3 khu.apa. 32/26/214
@  pāyāsadāyakattherāpadāna  4-4 cha.Ma. suvaṇṇavaṇṇo sambuddho .pe. bhikkhusaṃghapurakkhato
@5 cha.Ma. pāyasaṃ   6 Sī. daṭṭhukāmo    7 Ma. upanemi
           Bhagavā tamhi samaye         lokajeṭṭho narāsabho
           caṅkamaṃ susamāruḷho         ambare anilāyane.
           Tañca acchariyaṃ disvā        abbhutaṃ lomahaṃsanaṃ
           ṭhapayitvā kaṃsapātiṃ          vipassiṃ abhivādayiṃ.
           Tuvaṃ devosi sabbaññū        sadeve sahamānuse
           anukampaṃ upādāya          paṭiggaṇha mahāmuni.
           Paṭiggahesi bhagavā          sabbaññū lokanāyako 1-
           mama saṅkappamaññāya         satthā loke mahāmuni
           ekanavutito kappe         yaṃ dānamadadiṃ tadā
           duggatiṃ nābhijānāmi         pāyāsassa idaṃ phalaṃ.
           Ekatālīsito kappe        buddho nāmāsi khattiyo
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā sukheneva attanā nibbānassa adhigatabhāvaṃ
vibhāvento:-
            [71] "susukhumanipuṇatthadassinā
                  matikusalena nivātavuttinā
                  saṃsevitavuddhasīlinā
                  nibbānaṃ na hi tena dullabhan"ti
imaṃ gāthaṃ abhāsi.
      Tattha susukhumanipuṇatthadassināti ativiya duddasaṭṭhena sukhume, 2- saṇhaṭṭhena
@Footnote: 1 Sī. sabbalokagganāyako   2 Sī. susukhumena
Nipuṇe saccapaṭiccasamuppādādiatthe aniccatādiṃ āropetvā passatīti susukhuma-
nipuṇatthadassī, tena. Matikusalenāti matiyā paññāya kusalena chekena, "evaṃ
pavattamānassa paññā vaḍḍhati, evaṃ na vaḍḍhatī"ti dhammavicayasambojjhaṅgapaññāya
uppādane kusalena. Nivātavuttināti sabrahmacārīsu nivātanīcavattanasīlena, 1-
vuḍḍhesu navesu ca yathānurūpapaṭipattinā. 2- Saṃsevitavuddhasīlināti saṃsevitaṃ āciṇṇaṃ
vuddhasīlaṃ saṃsevitavuddhasīlaṃ, taṃ yassa atthi, tena saṃsevitavuddhasīlinā. Athavā
saṃsevitā upāsitā vuddhasīlino etenāti saṃsevitavuddhasīlī, tena. Hītisaddo
hetuattho. Yasmā yo nivātavutti saṃsevitavuddhasīlī matikusalo susukhumanipuṇatthadassī
ca, tasmā nibbānaṃ na tassa dullabhanti attho. Nivātavuttitāya hi
saṃsevitavuddhasīlitāya ca paṇḍitā taṃ ovaditabbaṃ anusāsitabbaṃ maññanti, tesañca
ovāde ṭhito ayaṃ 3- matikusalatāya susukhumanipuṇatthadassitāya ca vipassanāya kammaṃ
karonto na cirasseva nibbānaṃ adhigacchatīti, ayameva ca therassa aññābyākaraṇagāthā
ahosīti.
                   Vacchapālattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 247-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5514              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5514              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=208              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5390              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5615              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]