ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    207. 10. Puṇṇattheragāthāvaṇṇanā
      sīlamevāti āyasmato puṇṇattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinanto ito ekanavute kappe buddhasuññe loke brāhmaṇakule nibbattitvā
vayappatto brāhmaṇasippesu nipphattiṃ gantvā 1- kāmesu ādīnavaṃ disvā gharāvāsaṃ
pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese paṇṇakuṭiṃ katvā vāsaṃ kappesi.
Tassa vasanaṭṭhānassa avidūre ekasmiṃ pabbhāre paccekabuddho ābādhiko hutvā
parinibbāyi, tassa parinibbānasamaye mahā āloko ahosi. Taṃ disvā so "kathaṃ
nu kho ayaṃ āloko uppanno"ti vīmaṃsanavasena ito cito ca āhiṇḍanto
pabbhāre paccekasambuddhaṃ parinibbutaṃ disvā gandhadārūni saṅkaḍḍhitvā sarīraṃ
jhāpetvā gandhodakena upasiñci. Tattheko devaputto antalikkhe ṭhatvā evamāha
"sādhu sādhu sappurisa, bahuṃ tayā puññaṃ pasavantena pūritaṃ sugatisaṃvattaniyaṃ kammaṃ,
tena tvaṃ sugatīsuyeva uppajjissasi, `puṇṇo'ti ca te nāmaṃ bhavissatī"ti. So
tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sunāparantajanapade
suppārakapaṭṭane 2- gahapatikule nibbatti, puṇṇotissa nāmaṃ ahosi. So vayappatto
vāṇijjavasena mahatā satthena saddhiṃ sāvatthiṃ gato. Tena ca samayena bhagavā
sāvatthiyaṃ viharati. Atha so sāvatthivāsīhi upāsakehi saddhiṃ vihāraṃ gato satthu
santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattapaṭivattehi ācariyupajjhāye
ārādhento vihāsi. So ekadivasaṃ satthāraṃ upasaṅkamitvā "sādhu maṃ bhante bhagavā
saṅkhittena ovādena ovadatu, yamahaṃ sutvā sunāparantajanapade vihareyyan"ti āha.
Tassa bhagavā "santi kho puṇṇa cakkhuviññeyyā rūpā"tiādinā 3- ovādaṃ datvā
@Footnote: 1 Sī. patvā   2 Ma. suppādaka...  3 Ma.upari. 14/395/340 puṇṇovādasutta,
@  saṃ.saḷā. 18/112/75 puṇṇasutta
Sīhanādaṃ nadāpetvā vissajjesi. So bhagavantaṃ vanditvā sunāparantajanapadaṃ gantvā
suppārakapaṭṭane viharanto samathavipassanaṃ ussukkāpetvā tisso vijjā sacchākāsi.
Tena vuttaṃ apadāne 1- :-
          "pabbhārakūṭaṃ nissāya          sayambhū aparājito
           ābādhiko ca so buddho      vasati pabbatantare.
           Mama assamasāmantā          panādo āsi tāvade
           buddhe nibbāyamānamhi        āloko udapajjatha.
           Yāvatā vanasaṇḍasmiṃ          acchakokataracchakā 2-
           vāḷā ca kesarī sabbe       abhigajjiṃsu tāvade.
           Uppātaṃ tamahaṃ disvā         pabbhāraṃ agamāsahaṃ.
           Tatthaddasāsiṃ sambuddhaṃ         nibbutaṃ aparājitaṃ.
           Suphullaṃ sālarājaṃva           sataraṃsiṃva uggataṃ
           vitaccitaṃva 3- aṅgāraṃ        nibbutaṃ aparājitaṃ.
           Tiṇaṃ kaṭṭhañca pūretvā        citakaṃ tatthakāsahaṃ
           citakaṃ sukataṃ katvā           sarīraṃ jhāpayiṃ ahaṃ.
           Sarīraṃ jhāpayitvāna           gandhatoyaṃ samokiriṃ
           antalikkhe ṭhito yakkho       nāmamaggahi tāvade.
           Yaṃ pūritaṃ tayā kiccaṃ          sayambhussa mahesino
           puṇṇako nāma nāmena        sadā hoti tuvaṃ mune. 4-
           Tamahā kāyā cavitvāna       devalokaṃ agacchahaṃ
           tattha dibbamayo gandho        antalikkhā pavassati.
           Tatrāpi nāmadheyyaṃ me       puṇṇakoti ahū tadā
@Footnote: 1 khu.apa. 32/29/477 puṇṇakattherāpadāna   2 Sī. acchakā ca taracchakā
@3 cha.Ma. vitaccikaṃva      4 Sī. muni
           Devabhūto manusso vā        saṅkappaṃ pūrayāmahaṃ.
           Idaṃ pacchimakaṃ mayhaṃ           carimo vattate bhavo
           idhāpi puṇṇako nāma         nāmadheyyaṃ pakāsati.
           Tosayitvāna sambuddhaṃ         gotamaṃ sakyapuṅgavaṃ
           sabbāsave pariññāya         viharāmi anāsavo.
           Ekanavutito kappe          yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi          tanukiccassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā thero bahū manusse sāsane abhippasādesi. Yato
pañcasatamattā purisā upāsakattaṃ pañcasatamattā ca itthiyo upāsikābhāvaṃ paṭivedesuṃ.
So tattha rattacandanena candanamālaṃ 1- nāma gandhakuṭiṃ kārāpetvā "satthā pañcahi
bhikkhusatehi saddhiṃ mālaṃ 2- paṭicchatū"ti bhagavantaṃ pupphadūtena nimantesi. Bhagavā ca
iddhānubhāvena tattakehi bhikkhūhi saddhiṃ tattha gantvā candanamālaṃ paṭiggahetvā
aruṇe anuṭṭhiteyeva paccāgamāsi. Thero aparabhāge parinibbānasamaye aññaṃ
byākaronto:-
     [70] "sīlameva idha aggaṃ           paññavā pana uttamo
           manussesu ca devesu         sīlapaññāṇato jayan"ti
gāthaṃ abhāsi.
      Tattha sīlanti sīlanaṭṭhena sīlaṃ, patiṭṭhānaṭṭhena samādhānaṭṭhena cāti attho.
Sīlaṃ hi sabbaguṇānaṃ patiṭṭhā, tenāha "sīle patiṭṭhāya naro sapañño"ti. 3- Samādahati
ca taṃ kāyavācāavippakiṇṇaṃ karotīti attho. Tayidaṃ sīlameva aggaṃ sabbaguṇānaṃ
@Footnote: 1 cha.Ma. candanamāḷaṃ, Sī. candanasālaṃ  2 Sī. saddhiṃ gantvā sālaṃ
@3 saṃ.sagā. 15/23/16 jaṭāsutta
Mūlabhāvato pamukhabhāvato ca. Yathāha "tasmātiha tvaṃ bhikkhu ādimeva visodhehi kusalesu
dhammesu. Ko cādi kusalānaṃ dhammānaṃ sīlañca suvisuddhan"ti, 1- "pātimokkhanti
mukhametaṃ pamukhametan"ti 2- ca ādi. Idhāti nipātamattaṃ. Paññavāti ñāṇasampanno. So
uttamo seṭṭho pavaroti puggalādhiṭṭhānāya gāthāya paññāyayeva seṭṭhabhāvaṃ
dasseti. Paññuttarā hi kusalā dhammā. Idāni taṃ sīlapaññānaṃ aggaseṭṭhabhāvaṃ
kāraṇato dasseti "manussesu ca devesu, sīlapaññāṇato jayan"ti ca.
Sīlapaññāṇahetu paṭipakkhajayo kāmakilesajayo hotīti attho.
                     Puṇṇattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       sattamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 saṃ.mahā. 19/369/125 bhikkhusutta   2 vinaYu.mahā. 4/135/148 uposathakkhandhaka



             The Pali Atthakatha in Roman Book 32 page 243-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5432              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5432              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5377              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5606              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5606              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]