ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  205. 8. Ekudāniyattheragāthāvaṇṇanā
      adhicetaso appamajjatoti āyasmato ekudāniyattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto atthadassissa bhagavato kāle yakkhasenāpati hutvā nibbatto satthari
parinibbute "alābhā vata me, dullabhaṃ 1- vata me, yohaṃ satthudharamānakāle dānādipuññaṃ
kātuṃ nālatthan"ti paridevasokamāpanno 2- ahosi. Atha naṃ sāgaro nāma satthu
sāvako sokaṃ vinodetvā satthu thūpapūjāyaṃ niyojesi. So pañca vassāni thūpaṃ
pūjetvā tato cuto tena puññena devamanussesueva saṃsaranto kassapassa bhagavato
kāle kulagehe nibbattitvā viññutaṃ patto kālena kālaṃ satthu santikaṃ upasaṅkami.
Tasmiṃ ca samaye satthā "adhicetaso"ti gāthāya sāvake abhiṇhaṃ ovadi. So taṃ
sutvā saddhājāto pabbaji. Pabbajitvā ca pana tameva gāthaṃ punappunaṃ parivatteti.
So tattha vītivassasahassāni samaṇadhammaṃ karonto ñāṇassa aparipakkattā visesaṃ
nibbattetuṃ nāsakkhi. Tato pana cuto devaloke nibbattitvā aparāparaṃ sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampannassa brāhmaṇassa putto
hutvā nibbatto viññutaṃ patvā jetavanapaṭiggahaṇasamaye buddhānubhāvaṃ disvā
paṭiladdhasaddho pabbajitvā katapubbakicco araññe viharanto satthu santikaṃ agamāsi.
Tasmiñca samaye satthā āyasmantaṃ sāriputtaṃ attano avidūre adhicittamanuyuttaṃ
disvā "adhicetaso"ti imaṃ udānaṃ udānesi. Taṃ sutvā ayaṃ cirakālaṃ bhāvanāya 3-
araññe viharantopi kālena kālaṃ tameva gāthaṃ udāneti, tenassa ekudāniyoti
samaññā udapādi. So athekadivasaṃ cittekaggataṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ
@Footnote: 1 cha.Ma. dulladdhaṃ  2 Sī. paridevasokasamāpanno   3 Sī. cirakālabhāvitabhāvanāya
Pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "atthadassimhi sugate         nibbute samanantarā
           yakkhayoniṃ upapajjiṃ          yasaṃ patito cahaṃ tadā.
           Dulladdhaṃ vata me āsi       duppabhātaṃ duruṭṭhitaṃ
           yaṃ me bhoge vijjamāne     parinibbāyi cakkhumā.
           Mama saṅkappamaññāya         sāgaro nāma sāvako
           mamuddharitukāmo so         āgacchi mama santikaṃ.
           Kiṃ nu socasi mā bhāyi       cara dhammaṃ sumedhasa
           anuppadinnā buddhenaya       sabbesaṃ bījasampadā.
           Yo ce pūreyya sambuddhaṃ     tiṭṭhantaṃ lokanāyakaṃ
           dhātuṃ sāsapamattampi         nibbutassāpi pūjaye.
           Same cittappasādamhi        samaṃ puññaṃ mahaggataṃ
           tasmā thūpaṃ karitvāna        pūjehi jinadhātuyo.
           Sāgarassa vaco sutvā       buddhathūpaṃ akāsahaṃ
           pañcavasse paricariṃ          munino thūpamuttamaṃ.
           Tena kammena dipadinda       lokajeṭṭha narāsabha
           sampattiṃ anubhotvāna        arahattamapāpuṇiṃ.
           Bhūripaññā ca cattāro       sattakappasate ito
           sattaratanasampannā          cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhena viharanto ekadivasaṃ āyasmatā dhamma-
bhaṇḍāgārikena paṭibhānaṃ vīmaṃsituṃ "āvuso mayhaṃ dhammaṃ bhaṇīhī"ti ajjhiṭṭho
@Footnote: 1 khu.apa. 32/72/209 paccupaṭṭhānasaññakattherāpadāna
Cirakālaparicitattā:-
          [68] "adhicetaso appamajjato
                munino monapathesu sikkhato
                sokā na bhavanti tādino
                upasantassa sadā sammato"ti 1-
imameva gāthaṃ abhāsi.
      Tattha adhicetasoti adhicittavato, sabbacittānaṃ adhikena arahattaphalacittena
samannāgatassāti attho. Appamajjatoti nappamajjato, appamādena anavajjadhammesu
sātaccakiriyāya samannāgatassāti vuttaṃ hoti. Muninoti "yo munāti ubhato loke,
muni tena pavuccatī"ti 2- evaṃ ubhayalokamunanena vā, monaṃ vuccati ñāṇaṃ, tena arahatta-
phalapaññāsaṅkhātena monena samannāgatatāya vā khīṇāsavo muni nāma, tassa
munino. Monapathesu sikkhatoti arahattañāṇasaṅkhātassa monassa pathesu upāyamaggesu
sattatiṃsabodhipakkhiyadhammesu, tīsu vā sikkhāsu sikkhato. Idañca pubbabhāgapaṭipadaṃ
gahetvā vuttaṃ. Pariniṭṭhitasikkho hi arahā, tasmā evaṃ sikkhato, imāya sikkhāya
munibhāvaṃ pattassa muninoti evamettha attho daṭṭhabbo. Yasmā cetadevaṃ, tasmā
heṭṭhimamaggaphalacittānaṃ vasena adhicetaso, catusaccasambodhipaṭipattiyaṃ appamādavasena
appamajjato, aggamaggañāṇasamannāgamena muninoti evametesaṃ padānaṃ attho 3-
yujjatiyeva. Athavā "appamajjato sikkhato"ti padhānahetū akkhātāti 4- daṭṭhabbā.
Tasmā appamajjanahetu sikkhanahetu ca adhicetasoti attho.
      Sokā na bhavanti tādinoti tādisassa khīṇāsavamunino abbhantare
@Footnote: 1 khu.udāna. 25/37/152 sārīputtasutta   2 khu.dhamMa. 25/269/63 titthiyavatthu,
@  khu.mahā. 29/697/406 mahāviyūhasuttaniddesa (syā), khu.cūḷa. 30/164/84
@  mettagūmāṇavakapañhāniddesa (syā)     3 Sī. evaṃpettha sampadānavasena attho
@4 padānaṃ hetuatthatā (udāna-ṭṭha 232 piṭṭhe)
Iṭṭhaviyogādivatthukā sokā cittasantāpā na honti. Athavā tādinoti tādi-
lakkhaṇappattassa asekkhamunino sokā na bhavantīti. 1- Upasantassāti rāgādīnaṃ
accantūpasamena upasantassa. Sadā satīmatoti sativepullappattiyā niccakālaṃ satiyā
avirahitassa.
      Ettha ca "adhicetaso"ti iminā adhicittasikkhā, "appamajjato"ti iminā
adhisīlasikkhā, "munino monapathesu sikkhato"ti etehi adhipaññāsikkhā. "munino"ti
vā etena adhipaññāsikkhā, "monapathesu sikkhato"ti etena tāsaṃ lokuttarasikkhānaṃ
pubbabhāgapaṭipadā, "sokā na bhavantī"tiādīhi sikkhāpāripūriyā ānisaṃsā 2- pakāsitāta
veditabbaṃ. Ayameva ca therassa aññābyākaraṇagāthā ahosi.
                   Ekudāniyattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 237-240. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5297              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5297              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5597              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5597              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]