ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    203. 6. Meghiyattheragāthāvaṇṇanā
      anusāsi mahāvīroti āyasmato meghiyattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave kusalabījāni ropento
ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ
@Footnote: 1 Sī. upaparikkhitvā   2 Sī. parikkhipitvā
@3 Sī. ṭhapitaṃ saṅkalitaṃ, saṅkhalitantipi pāṭho  4 Ma. saṅkalitaṃ  5 Sī. lābhasakkārādīni
@6 dī.pāṭi. 11/355/250 dasuttarasutta [thokaṃ visadisaṃ]
Pāpuṇi. 1- Tasmiṃ ca samaye vipassī bhagavā buddhakiccassa pariyosānamāgamma āyusaṅkhāraṃ
ossajji. Tena paṭhavīkampādīsu uppannesu mahājano bhītatasito ahosi. Atha naṃ
vessavaṇo mahārājā tamatthaṃ vibhāvetvā samassāsesi. Taṃ sutvā mahājano
saṃvegappatto ahosi. Tatthāyaṃ kulaputto buddhānubhāvaṃ sutvā satthari sañjātagārava-
bahumāno uḷāraṃ pītisomanassaṃ paṭisaṃvedesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sākiyarājakule nibbatti, tassa
meghiyoti nāmaṃ ahosi. So vayappatto satthu santike pabbajitvā bhagavantaṃ upaṭṭhahanto
bhagavati jālikāyaṃ viharante kimikālāya 2- nadiyā tīre ramaṇīyaṃ ambavanaṃ disvā tattha
viharitukāmo dve vāre bhagavatā vāretvā tatiyavāraṃ vissajjito tattha gantvā
micchāvitakkamakkhikāhi khajjamāno cittasamādhiṃ alabhitvā satthu santikaṃ gantvā
tamatthaṃ ārocesi. Athassa bhagavā "aparipakkāya meghiya cetovimuttiyā pañca dhammā
paripākāya saṃvattantī"tiādinā 3- ovādaṃ adāsi. So tasmiṃ ovāde ṭhatvā vipassanaṃ
vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 4- :-
          "yadā vipassī lokaggo      āyusaṅkhāramossajji
           paṭhavī sampakampittha         medanī jalamekhalā.
           Otataṃ vigataṃ mayhaṃ         suvicittavaṭaṃsakaṃ 5-
           bhavanampi pakampittha         buddhassa āyusaṅkhaye.
           Tāso mayhaṃ samuppanno     bhavane sampakampite
           uppādo nu kimatthāya      āloko vipulo ahu. 6-
           Vessavaṇo idhāgamma       nibbāpesi mahājanaṃ
           pāṇabhūte bhayaṃ natthi        ekaggā hotha saṃvutā.
           Aho buddho aho dhammo    aho no satthu sampadā
@Footnote: 1 Sī. patto   2 Sī. kipillikāya    3 khu.udāna. 25/31/141 meghiyasutta
@4 khu.apa. 32/57/208 buddhasaññakattherāpadāna  5 pāli. suci cittaṃ papañcakaṃ
@6 Sī. loko ca vipulo ahu
           Yasmiṃ uppajjamānamhi       paṭhavī sampakampati.
           Buddhānubhāvaṃ kittetvā     kappaṃ saggamhi modahaṃ
           avasesesu kappesu        kusalaṃ caritaṃ mayā.
           Ekanavutito kappe        yaṃ saññamalabhiṃ tadā
           duggatiṃ nābhijānāmi        buddhasaññāyidaṃ phalaṃ.
           Ito cuddasakappamhi        rājā āsiṃ patāpavā
           samito nāma nāmena       cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā satthu sammukhā ovādaṃ labhitvā "mayā arahattaṃ adhigatan"ti
aññaṃ byākaronto:-
     [66] "anusāsi mahāvīro         sabbadhammāna pāragū
           tassāhaṃ dhammaṃ sutvāna      vihāsiṃ santike sato
           tisso vijjā anuppattā    kataṃ buddhassa sāsanan"ti
gāthaṃ abhāsi.
      Tattha anusāsīti "aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya
saṃvattantī"tiādinā ovadi anusiṭṭhiṃ adāsi. Mahāvīroti mahāvikkanto, viriya-
pāramipāripūriyā caturaṅgasamannāgataviriyādhiṭṭhānena anaññasādhāraṇacatubbidhasammap-
padhānasampattiyā ca mahāviriyoti attho. 1- Sabbadhammāna pāragūti sabbesañca
ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena gato adhigatoti sabbadhammāna pāragū,
sabbaññūti attho. Sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ sayambhūñāṇena
gato adhigatoti sabbadhammāna pāragū. 1- Tassāhaṃ dhammaṃ sutvānāti tassa buddhassa
@Footnote: 1-1 Sī. sabbadhammāna pāragūti sabbesaṃ vā saṅkhatadhammānaṃ pārabhūtaṃ nibbānaṃ
@    sayambhūñāṇena gato, sabbesaṃ ñeyyadhammānaṃ pāraṃ pariyantaṃ ñāṇagamanena
@    gato adhigatoti sabbadhammāna pāragū, sabbaññūti attho.
Bhagavato sāmukkaṃsikaṃ taṃ catusaccadhammaṃ suṇitvā. Vihāsiṃ santiketi ambavane
micchāvitakkehi upadduto cālikā 1- vihāraṃ gantvā satthu samīpeyeva 2- vihāsiṃ.
Satoti satimā, samathavipassanābhāvanāya appamattoti attho. Ahanti idaṃ yathā "anusāsī"ti
ettha "man"ti, evaṃ "vijjā anuppattā, kataṃ buddhassa sāsanan"ti ettha "mayā"ti
pariṇāmetabbaṃ. "kataṃ buddhassa sāsanan"ti ca iminā yathāvuttaṃ vijjāttayānup-
pattimeva satthu ovādapaṭikaraṇabhāvadassanena pariyāyantarena pakāseti. Sīlak-
khandhādiparipūraṇameva 3- hi satthu sāsanakāritā.
                    Meghiyattheragāthāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 32 page 231-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5174              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5174              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5590              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5590              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]