ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 202. 5. Ukkhepakatavacchattheragāthāvaṇṇanā
      ukkhepakatavacchassāti āyasmato ukkhepakatavacchattherassa gāthā. Kā
uppatti?
      sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patto satthāraṃ uddissa māḷaṃ 4- karontassa puttassa 5- ekatthambhaṃ
alabhantassa
@Footnote: 1 cha.Ma....sambhavañca, Ma....sambhāvañca   2 saṃ.nidāna. 16/241/266 visākhasutta,
@aṅ.catukka. 21/48/58 visākhasutta, khu.jā.asīti. 28/393/152 mahāsutasomajātaka (syā)
@3 Sī. balaṃ viddhaṃsana.. 4 Sī. sālaṃ. evamuparipi  5 cha.Ma. pūgassa, Sī. ekassa pūgassa
Thambhaṃ datvā sahāyakiccaṃ akāsi. So tena puññakammena devaloke nibbattitvā
aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
aññatarassa brāhmaṇassa putto hutvā nibbatti, vacchotissa gottato āgatanāmaṃ.
So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kosalaraṭṭhe gāmakāvāse
vasanto āgatāgatānaṃ bhikkhūnaṃ santike dhammaṃ pariyāpuṇāti. "ayaṃ vinayo idaṃ
suttantaṃ ayaṃ abhidhammo"ti pana paricchedaṃ na jānāti. Athekadivasaṃ āyasmantaṃ
dhammasenāpatiṃ pucchitvā yathāparicchedaṃ sabbaṃ sallakkhesi. Dhammasaṅgītiyā pubbepi
piṭakādisamaññā pariyattisaddhamme vavatthitāeva, yato bhikkhūnaṃ vinayadharādivohāro.
So tepiṭakaṃ buddhavacanaṃ uggaṇhanto paripucchanto tattha vutte rūpārūpadhamme
sallakkhetvā vipassanaṃ paṭṭhapetvā sammasanto na cirasseva arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 1- :-
          "siddhatthassa bhagavato         mahāpūgagaṇo ahu
           saraṇaṃ gatā ca te buddhaṃ      saddahanti tathāgataṃ.
           Sabbe saṅgamma mantetvā    māḷaṃ kubbanti satthuno
           ekatthambhaṃ alabhantā        vicinanti brahāvane.
           Tehaṃ araññe disvāna       upagamma gaṇaṃ tadā
           añjaliṃ paggahetvāna        paripucchiṃ gaṇaṃ ahaṃ.
           Te me puṭṭhā viyākaṃsu      sīlavanto upāsakā
           māḷaṃ mayaṃ kattukāmā        ekatthambho na labbhati.
           Ekatthammaṃ mamaṃ detha        ahaṃ dassāmi satthuno
           āharissāmahaṃ thambhaṃ         appossukkā bhavantu te.
           Te me thambhaṃ pavecchiṃsu      pasannā tuṭṭhamānasā
@Footnote: 1 khu.apa. 32/13/79 ekatthambhikattherāpadāna
           Tato paṭinivattitvā         agamaṃsu sakaṃ gharaṃ.
           Aciraṃ gate pūgagaṇe         thambhaṃ adāsahaṃ 1- tadā
           haṭṭho haṭṭhena cittena      paṭhamaṃ ussapesahaṃ. 2-
           Tena cittappasādena        vimānaṃ upapajjahaṃ
           ubbiddhaṃ bhavanaṃ mayhaṃ         sattabhūmaṃ samuggataṃ.
           Vajjamānāsu bherīsu         paricāremahaṃ sadā
           pañcapaññāsakappamhi         rājā āsiṃ yasodharo.
           Tatthāpi bhavanaṃ mayhaṃ         sattabhūmaṃ samuggataṃ.
           Kūṭāgāravarūpetaṃ           ekatthambhaṃ manoramaṃ.
           Ekavīsatikappamhi           udeno nāma khattiyo
           tatrāpi bhavanaṃ mayhaṃ         sattabhūmaṃ samuggataṃ.
           Yaṃ yaṃ yonupapajjāmi         devattaṃ atha mānusaṃ
           anubhomi sabbametaṃ 3-       ekatthambhassidaṃ phalaṃ.
           Catunnavutito kappe         yaṃ thambhamadadaṃ tadā
           duggatiṃ nābhijānāmi         ekatthambhassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā katakiccattā akilāsubhāve ṭhito attano santikaṃ upagatānaṃ
gahaṭṭhapabbajitānaṃ anukampaṃ upādāya tepiṭakaṃ buddhavacanaṃ vīmaṃsitvā dhammaṃ desesi.
Desento ca ekadivasaṃ attānaṃ paraṃ viya katvā dassento:-
     [65] "ukkhepakatavacchassa          saṅkalitaṃ bahūhi vassehi
           taṃ bhāsati gahaṭṭhānaṃ         sunisinno uḷārapāmojjo"ti
gāthaṃ abhāsi.
@Footnote: 1 cha.Ma. ahāsahaṃ    2 Sī. upapesahaṃ, Ma. ussāpemahaṃ   3 cha.Ma. sukhaṃ sabbaṃ
      Tattha ukkhepakatavacchassāti kataukkhepavacchassa, bhikkhuno santike visuṃ
visuṃ uggahitaṃ vinayapadesaṃ suttapadesaṃ abhidhammapadesañca yathāparicchedaṃ
vinayasuttābhidhammānaṃyeva uparikhipitvā 1- sajjhāyanavasena tattha tattheva pakkhipitvā
2- ṭhitavacchenāti attho. Karaṇatthe hi imaṃ sāmivacanaṃ. Saṅkalitaṃ bahūhi vassehīti
bahukehi saṃvaccharehi sampiṇḍanavasena hadaye ṭhapitaṃ. "saṅkhalitan"tipi 3- pāṭho, saṅkhalitaṃ
4- viya kataṃ ekābaddhavasena vācuggataṃ kataṃ. Yaṃ buddhavacananti vacanaseso. Tanti taṃ
pariyattidhammaṃ bhāsati katheti. Gahaṭaṭhānanti tesaṃ yebhuyyatāya vuttaṃ. Sunisinnoti
tasmiṃ dhamme sammā niccalo nisinno, lābhasakkārādiṃ 5- apaccāsīsanto kevalaṃ
vimuttāyatanasīseyeva ṭhatvā kathetīti attho. Tenāha "uḷārapāmojjo"ti
phalasamāpattisukhavasena dhammadesanāvaseneva ca uppannauḷārapāmojjoti. Vuttaṃ hetaṃ:-
           "yathā yathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
      deseti. Tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ,
      labhati dhammūpasaṃhitaṃ pāmojjan"tiādi. 6-
                 Ukkhepakatavacchattheragāthāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 32 page 228-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5103              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5103              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=202              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5354              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5587              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5587              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]