ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    200. 3. Pakkhattheragāthāvaṇṇanā
      cutā patantīti āyasmato pakkhattherassa gāthā. Kā uppatti?
      sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito
ekanavute kappe yakkhasenāpati hutvā vipassiṃ bhagavantaṃ disvā pasannamānaso
dibbavatthena pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ
buddhuppāde sakkesu devadahanigame sākiyarājakule nibbatti, "sammodakumāro"tissa
nāmaṃ ahosi. Athassa daharakāle vātarogena pādā na vahiṃsu. 1- So katipayaṃ kālaṃ
piṭhasappī viya vicari. Tenassa pakkhoti samaññā jātā. Pacchā arogakālepi
tatheva naṃ sañjānanti, so bhagavato ñātisamāgame pāṭihāriyaṃ disvā paṭiladdhasaddho
pabbajitvā katapubbakicco kammaṭṭhānaṃ gahetvā araññe viharati. Athekadivasaṃ gāmaṃ
piṇḍāya pavisituṃ gacchanto antarāmagge aññatarasmiṃ rukkhamūle nisīdi. Tasmiṃ ca
samaye aññataro kulalo maṃsapesiṃ ādāya ākāsena gacchati, taṃ bahū kulalā
anupatitvā pātesuṃ. Pātitaṃ maṃsapesiṃ eko kulalo aggahesi. Taṃ añño acchinditvā
gaṇhi, taṃ disvā thero "yathāyaṃ maṃsapesi, evaṃ kāmā nāma bahusādhāraṇā
bahudukkhā bahupāyāsā"ti kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ paccavekkhitvā
vipassanaṃ paṭṭhapetvā "aniccan"tiādinā manasikaronto piṇḍāya caritvā
katabhattakicco divāṭṭhāne nisīditvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 2- :-
          "vipassī nāma bhagavā        lokajeṭṭho narāsabho
           aṭṭhasaṭṭhisahassehi         pāvisi bandhumaṃ tadā.
           Nagarā abhinikkhamma         agamaṃ dīpacetiyaṃ
@Footnote: 1 Sī. vayhiṃsu    2 khu.apa. 32/1/202 mahāparivārattherāpadāna
           Addasaṃ virajaṃ buddhaṃ         āhutīnaṃ paṭiggahaṃ.
           Cullāsītisahassāni 1-      yakkhā mayhaṃ upantike
           upaṭṭhahanti sakkaccaṃ        indaṃva tidasā gaṇā.
           Bhavanā abhinikkhamma         dussaṃ paggayhahaṃ tadā
           sirasā abhivādesiṃ         tañcādāsiṃ mahesino.
           Aho buddho aho dhammo    aho no satthu sampadā
           buddhassa ānubhāvena       vasudhāyaṃ pakampatha.
           Tañca acchariyaṃ disvā       abbhutaṃ lomahaṃsanaṃ
           buddhe cittaṃ pasādemi      dipadindamhi 2- tādine.
           Sohaṃ cittaṃ pasādetvā     dussaṃ datvāna satthuno
           saraṇañca upāgacchiṃ         sāmacco saparijjano.
           Ekanavutito kappe        yaṃ kammamakariṃ tadā
           duggatiṃ nābhijānāmi        buddhapūjāyidaṃ phalaṃ.
           Ito paṇṇarase kappe      soḷasāsuṃ suvāhanā
           sattaratanasampannā         cakkavattī mahabbalā.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā yadeva saṃvegavatthuṃ aṅkusaṃ 3- katvā vipassanaṃ vaḍḍhetvā
aññā adhigatā, tassa saṅkittanamukhena aññaṃ byākaronto:-
       4- "cutā patanti patitā        giddhā ca punarāgatā
           katakiccaṃ rataṃ rammaṃ         sukhenanvāgataṃ sukhan"ti
gāthaṃ abhāsi. 4-
@Footnote: 1 Sī. cūlāsītisahassāni   2 cha.Ma. dvipadindamhi   3 Sī. yadeva saṃvegavatthu,
@  tamaṅkusaṃ          4-4 cha.Ma. "cutā patantī"ti gāthaṃ abhāsi
      [63] Tattha cutāti bhaṭṭhā. Patantīti anupatanti. Patitāti cavanavasena bhūmiyaṃ
patitā, ākāse vā sampatanavasena patitā. Giddhāti gedhaṃ āpannā. Punarāgatāti
punadeva upagatā. Casaddo sabbattha yojetabbo. Idaṃ vuttaṃ hoti:- patanti
anupatanti ca idha kulalā, itarassa mukhato cutā ca maṃsapesi, cutā pana sā
bhūmiyaṃ patitā ca, giddhā gedhaṃ āpannā sabbeva kulalā punarāgatā. Yathā cime
kulalā, evaṃ saṃsāre paribbhamantā sattā ye kusaladhammato cutā, te patanti
nirayādīsu, evaṃ patitā ca, sampattibhave ṭhitā tattha kāmasukhānuyogavasena kāmabhave
rūpārūpabhavesu ca bhavanikantivasena 1- giddhā ca punarāgatā bhavato aparimuttattā tena
tena bhavagāminā kammena taṃ taṃ bhavasaññitaṃ dukkhaṃ āgatāeva, evaṃbhūtā ime
sattā. Mayā pana kataṃ kiccaṃ pariññādibhedaṃ soḷasavidhampi kiccaṃ kataṃ, na dāni
taṃ kātabbaṃ atthi. Rataṃ rammaṃ ramitabbaṃ ariyehi sabbasaṅkhatavinissaṭaṃ nibbānaṃ rataṃ
abhirataṃ rammaṃ. Tena ca sakhenanvāgataṃ sukhaṃ phalasamāpattisukhena anuāgataṃ upagataṃ
accantasukhaṃ nibbānaṃ, sukhena vā sukhāpaṭipadābhūtena vipassanāsukhena maggasukhena
ca anvāgataṃ phalasukhaṃ nibbānasukhañcāti attho veditabbo.
                     Pakkhattheragāthāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 32 page 223-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4978              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4978              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=200              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5342              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5580              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5580              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]