ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           1. Ekakanipāta
                            1. Paṭhamavagga
                    138. 1. Subhūtittheragāthāvaṇṇanā
      idāni channā me 1- kuṭikātiādinayappavattānaṃ theragāthānaṃ atthavaṇṇanā
hoti. Sā panāyaṃ atthavaṇṇanā yasmā tāsaṃ tāsaṃ gāthānaṃ atthuppattiṃ
pakāsetvā vuccamānā pākaṭā hoti suviññeyyā ca, tasmā tattha tattha
atthuppattiṃ pakāsetvā atthavaṇṇanaṃ karissāmāti.
      Tattha channā me kuṭikāti gāthāya kā uppatti? vuccate:- ito kira
Kappasatasahassamatthake anuppanneyeva padumuttare bhagavati lokanāthe haṃsavatīnāmake 2-
nagare aññatarassa brāhmaṇamahāsālassa eko putto uppajji. Tassa "nanda-
māṇavo"ti nāmaṃ akaṃsu. So vayappatto tayo vede uggaṇhitvā tattha sāraṃ
apassanto attano parivārabhūtehi catucattāḷīsāya māṇavakasahassehi saddhiṃ pabbata
pāde isipabbajkhaṃ pabbajitvā aṭṭha samāpattiyo pañca ca abhiññāyo nibbattesi.
Antevāsikānampi kammaṭṭhānaṃ ācikkhi. Tepi na cireneva jhānalābhino ahesuṃ.
      Tena ca samayena 3- padumuttaro bhagavā loke uppajjitvā haṃsavatīnagaraṃ
upanissāya viharanto ekadivasaṃ paccūsasamaye lokaṃ volokento nandatāpasassa
antevāsikajaṭilānaṃ arahattūpanissayaṃ nandatāpasassa ca dvīhaṅgehi samannāgatassa
sāvakaṭṭhānantarassa patthanaṃ disvā pātova sarīrapaṭijagganaṃ katvā pubbaṇhasamaye
pattacīvaramādāya aññaṃ kañci anāmantetvā sīho viya ekacaro nandatāpasassa
antevāsikesu phalāphalatthāya gatesu "buddhabhāvaṃ me jānātū"ti passantasseva
@Footnote: 1 Ma. channā mesā   2 Sī., Ma. haṃsāvatīnāmake  3 Sī. tena ca samayena pana
Nandatāpasassa ākāsato otaritvā paṭhaviyaṃ patiṭṭhāsi. Nandatāpaso buddhā-
nubhāvañceva lakkhaṇapāripūriṃ ca disvā lakkhaṇamante sammasitvā "imehi lakkhaṇehi
samannāgato nāma agāraṃ ajjhāvasanto rājā hoti cakkavattī, pabbajanto
loke vivaṭacchado 1- sabbaññū buddho hoti, ayaṃ purisājānīyo nissaṃsayaṃ buddho"ti
ñatvā paccuggamanaṃ katvā pañcapatiṭṭhitena vanditvā āsanaṃ paññāpetvā adāsi.
Nisīdi bhagavā paññatte āsane. Nandatāpasopi attano anucchavikaṃ āsanaṃ
gahetvā ekamantaṃ 2- nisīdi.
      Tasmiṃ samaye catucattāḷīsasahassajaṭilā paṇītapaṇītāni ojavantāni phalāphalāni
gahetvā ācariyassa santikaṃ sampattā buddhānañceva ācariyassa ca nisinnāsanaṃ
olokentā āhaṃsu "ācariya mayaṃ `imasmiṃ loke tumhehi mahantataro natthī'ti
vicarāma, ayaṃ pana puriso tumhehi mahantataro maññe"ti. 3- Nandatāpaso "tātā
kiṃ vadetha, sāsapena 4- saddhiṃ aṭṭhasaṭṭhisatasahassayojanubbedhaṃ sineruṃ upametuṃ icchatha,
sabbaññubuddhena saddhiṃ mā maṃ upamitthā"ti 5- āha. Atha te tāpasā "sace
ayaṃ orako abhavissa, na amhākaṃ ācariyo evaṃ upamaṃ āhareyya, yāva mahā
vatāyaṃ purisājānīyo"ti pādesu nipatitvā sirasā vandiṃsu. Atha te ācariyo
āha "tātā amhākaṃ buddhānaṃ anucchaviko deyyadhammo natthi, bhagavā ca bhikkhā-
cāravelāyaṃ idhāgato, tasmā mayaṃ yathābalaṃ deyyadhammaṃ dassāma, tumhe yaṃ yaṃ
paṇītaṃ phalāphalaṃ ānītaṃ, taṃ taṃ āharathā"ti vatvā āharāpetvā hatthe dhovitvā
sayaṃ tathāgatassa patte patiṭṭhāpesi. Satthārā phalāphale paṭiggahitamatte devatā
dibbojaṃ pakkhipiṃsu. Tāpaso udakampi sayameva parissāvetvā adāsi. Tato bhojanakiccaṃ
niṭṭhāpetvā nisinne satthari sabbe antevāsike pakkositvā satthu santike
@Footnote: 1 Sī. vivattacchado       2 Sī. ekamante     3 Ma. mahantataroti maññeti
@4 Ma. kiṃ sāsapena        5 Ma. saddhiṃ upamitthāti
Sāraṇīyaṃ kathaṃ kathento nisīdi. Satthā "bhikkhusaṃgho āgacchatū"ti cintesi. Bhikkhū
satthu cittaṃ ñatvā satasahassamattā khīṇāsavā āgantvā satthāraṃ vanditvā
ekamantaṃ aṭṭhaṃsu.
      Nandatāpaso antevāsike āmantesi  "tātā buddhānaṃ nisinnāsanampi nīcaṃ,
samaṇasatasahassassapi āsanaṃ natthi, tumhehi ajja uḷāraṃ bhagavato bhikkhusaṃghassa
ca sakkāraṃ kātuṃ vaṭṭati, pabbatapādato vaṇṇagandhasampannāni pupphāni āharathā"ti.
Acinteyyattā iddhivisayassa muhutteneva vaṇṇagandhasampannāni pupphāni āharitvā
buddhānaṃ yojanappamāṇaṃ pupphāsanaṃ paññāpesuṃ. Aggasāvakānaṃ tigāvutaṃ, sesabhikkhūnaṃ
aḍḍhaynoikādibhedaṃ, saṃghanavakassa usabhamattaṃ ahosi. Evaṃ paññattesu āsanesu
nandatāpaso tathāgatassa purato añjaliṃ paggayha ṭhito "bhantemayhaṃ dīgharattaṃ
hitāya sukhāya imaṃ pupphāsanaṃ abhiruhathā"ti āha. Nisīdi bhagavā pupphāsane. Evaṃ
nisinne satthari satthu ākāraṃ ñatvā bhikkhū 1- attano attano pattāsane
nisīdiṃsu. 2- Nandatāpaso mahantaṃ pupphachattaṃ gahetvā tathāgatassa matthake dhārento
aṭṭhāsi. Satthā "tāpasānaṃ ayaṃ sakkāro mahapphalo hotū"ti nirodhasamāpattiṃ
samāpajji. Satthu samāpannabhāvaṃ ñatvā bhikukhūpi samāpajjiṃsu. 3- Tathāgate sattāhaṃ
nirodhaṃ samāpajjitvā nisinne antevāsikā bhikkhācārakāle sampatte vanamūlaphalāphalaṃ 4-
paribhuñjitvā sesakāle buddhānaṃ añjaliṃ  paggayha tiṭṭhanti. Nandatāpaso pana
bhikkhācārampi agantvā pupphachattaṃ dhārento sattāhaṃ pītisukheneva vītināmeti.
      Satthā nirodhato vuṭṭhāya araṇavihāriaṅgena dakkhiṇeyyaṅgena cāti dvīhi
aṅgehi samannāgataṃ ekaṃ sāvakaṃ "isigaṇassa pupphāsanānumodanaṃ karohī"ti
āṇāpesi. So cakkavattirañño santikā paṭiladdhamahālābho mahāyodho viya
@Footnote: 1 Sī. bhikkhūsu   2 Sī. nisinnesu   3 Sī. samāpattiṃ samāpajjiṃsu   4 Ma. vanamūlaphalaṃ
Tuṭṭhamānaso attano visaye ṭhatvā tepiṭakaṃ buddhavacanaṃ sammasitvā anumodanaṃ akāsi.
Tassa desanāvasāne satthā sayaṃ dhammaṃ desesi. Desanāpariyosāne sabbe
catucattāḷīsasahassatāpasā arahattaṃ pāpuṇiṃsu. Satthā "etha bhikkhavo"ti hatthaṃ
pasāresi. Tesaṃ tāvadeva kesamassu 1- antaradhāyi. Aṭṭhaparikkhārā kāye paṭimukkāva
ahesuṃ. Saṭṭhivassatutherā viya satthāraṃ parivārayiṃsu. Nandatāpaso pana vikkhittacittatāya
visesaṃ nādhigacchi. Tassa kira araṇavihārittherassa santike dhammaṃ sotuṃ āraddhakālato
paṭṭhāya "aho vatāhampi anāgate uppajjanakabuddhassa sāsane iminā sāvakena
laddhadhuraṃ labheyyan"ti cittaṃ udapādi. So tena parivitakkena maggaphalapaṭivedhaṃ kātuṃ
nāsakkhi. Tathāgataṃ pana vanditvā sammukhe ṭhatvā āha "bhante yena bhikkhunā
isigaṇassa pupphāsanānumodanā katā, ko nāmāyaṃ tumhākaṃ sāsane"ti. Araṇa-
vihāriaṅge dakkhiṇeyyaṅge ca etadaggaṃ  patto eso bhikkhūti. "bhante yvāyaṃ
mayā sattāhaṃ pupphachattaṃ dhārentena sakkāro kato, tena adhikārena na aññaṃ
sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ayaṃ thero viya dvīhaṅgehi
samannāgato sāvako bhaveyyan"ti patthanamakāsi.
      Satthā "samijjhissati nu kho imassa tāpasassa patthanā"ti anāgataṃsañāṇaṃ
pesetvā olokento kappasatasahassaṃ atikkamitvā samijjhanakabhāvaṃ disvā nandatāpasaṃ
āha "na te ayaṃ patthanā moghā bhavissati, anāgate kappasatasahassaṃ atikkamitvā
gotamo nāma buddho uppajjissati, tassa santike samijjhissatī"ti vatvā dhammakathaṃ
kathetvā bhikkhusaṃghaparivuto ākāsaṃ pakkhandi. Nandatāpaso yāva cakkhupathasamatikkamā
satthāraṃ bhikkhusaṃghañca uddissa añjaliṃ paggayha aṭṭhāsi. So aparabhāge kālena
kālaṃ satthāraṃ upasaṅkamitvā dhammaṃ sukaṇi. Aparihīnajujhānova kālaṅkatvā barhmaloke
nibbatto. Tato pana cuto aparānipi pañca jātisatāni pabbajitvā āraññako
@Footnote: 1 Sī. kesamassuṃ
Ahosi. Kassapasammāsambuddhakālepi pabbajitvā āraññako hutvā gatapaccāgata-
vattaṃ pūresi. Etaṃ kira vattaṃ aparipūretvā mahāsāvakabhāvaṃ pāpuṇantā nāma
natthi. Gatapaccāgatavattaṃ pana āgamaṭṭhakathāsu 1- vuttanayeneva veditabbaṃ. So vīsati-
vissasahassāni gatapaccāgatavattaṃ pūretvā kālaṅkatvā kāmāvacaradevaloke tāvatiṃsa-
bhavane nibbatti. Vuttañhetaṃ apādāne 2-:-
         "himavantassāvidūre            nisabho nāma pabbato
          assamo sukato mayhaṃ          paṇṇasālā sumāpitā.
          Kosiyo nāma nāmena         jaṭilo uggatāpano
          ekāyiko 3- adutiyo        vasāmi nisabhe tadā.
          Phalaṃ mūlañca paṇṇañca           na bhuñjāmi ahaṃ tadā
          pavattaṃva supātāhaṃ 4-         upajīvāmi tāvade.
          Nāhaṃ kopemi ājīvaṃ          cajamānopi jīvitaṃ
          ārādhemi sakaṃ cittaṃ          vivajjemi anesanaṃ.
          Rāgūpasaṃhitaṃ cittaṃ             yadā uppajjate mama
          sayaṃva paccavekkhāmi           ekako 5- taṃ damemahaṃ.
          Rajjase rajjanīye ca          dussanīye ca dussase
          muyhase mohanīye ca          nikkhamassu vanā tuvaṃ.
          Visuddhānaṃ ayaṃ vāso          nimmalānaṃ tapassinaṃ
          mā kho visuddhaṃ dūsesi         nikkhamassu vanā tuvaṃ.
          Agāriko bhavitvāna           yadā yuttaṃ 6- labhissasi
          ubhopi mā virādhesi          nikkhamassu vanā tuvaṃ.
@Footnote: 1 su.vi. 1/214/168 satisampajaññakathā, pa.sū. 1/109/273,276 catusampajaññapabbavaṇṇanā
@2 khu.apa. 32/1-51/94 subhūtittherāpadāna   3 cha.Ma. ekākiyo, Ma. ekākiko
@4 Sī. pavattapaṇḍupattānaṃ    5 cha.Ma. ekaggo   6 cha.Ma. puttaṃ
          Chavālātaṃ yathā kaṭṭhaṃ          na kvaci kiccakārakaṃ 1-
          neva gāme araññe vā       na hi taṃ kaṭṭhasammataṃ.
          Chavālātūpamo tvaṃsi           na gihī nāpi saññato
          ubhato muttako ajja          nikkhamassu vanā tuvaṃ.
          Siyā nu kho tava etaṃ         ko pajānāti te idaṃ
          saddhādhuraṃ vahisi 2- me        kosajjabahulāya ca.
          Jigucchissanti taṃ viññū          asuciṃ nāgariko yathā
          ākaḍḍhitvāna isayo          codayissanti taṃ sadā.
          Taṃ viññū pavadissanti 3-        samatikkantasāsanaṃ
          saṃvāsaṃ alabhanto hi           kathaṃ jīvihisi tuvaṃ.
          Tidhāpabhinnaṃ mātaṅgaṃ           kuñjaraṃ saṭṭhihāyanaṃ
          balī nāgo upagantvā         yūthā nīharate gajaṃ.
          Yūthā vinissaṭo santo         sukhaṃ sātaṃ na vindati
          dukkhito vimano 4- hoti       pajjhāyanto pavedhati.
          Tatheva jaṭilā tampi           nīharissanti dummatiṃ
          tehi tvaṃ nissaṭo santo       sukhaṃ sātaṃ na lacchasi.
          Divā vā yadi vā rattiṃ        sokasallasamappito
          dayhati pariḷāhena            gajo yūthāva nissaṭo.
          Jātarūpaṃ yathā kūṭaṃ            neva jhāyati 5- katthaci
          tathā sīlavīhino tvaṃ           na jhāyissasi 5- katthaci.
          Agāraṃ vasamānopi            kathaṃ jīvihisi tuvaṃ
          mattikaṃ pettikañcāpi          natthi te nihitaṃ dhanaṃ.
          Sayaṃ kammaṃ karitvāna           gatte sedaṃ pamocayaṃ
@Footnote: 1 Sī. nattheva kiccakāraṇaṃ     2 pāli. sīghaṃ dhuraṃ vahisi, Sī. saddhādhuraṃ jahasi
@3 Sī. pavaḍḍhissanti       4 Sī. dummano    5 pāli. yāyati, yāyissasi
          Evaṃ jīvihisi gehe           sādhu te taṃ na ruccati.
          Evāhaṃ tattha vāremi         saṅkilesagataṃ manaṃ
          nānādhammakathaṃ katvā          pāpā cittaṃ nivārayiṃ.
          Evaṃ me viharantassa          appamādavihārino
          tiṃsavassasahassāni             pavane me 1- atikkamuṃ.
          Appamādarataṃ disvā           uttamatthaṃ gavesakaṃ
          padumuttarasambuddho            āgacchi mama santikaṃ.
          Timbarūsakavaṇṇābho 2-         appameyyo anūpamo
          rūpenāsadiso buddho          ākāse caṅkamī tadā.
          Suphullo sālarājāva          vijjūvabbhaghanantare 3-
          ñāṇenāsadiso buddho         ākāse caṅkamī tadā.
          Sīharājāvasambhīto            gajarājāva dappito 4-
          abhīto 5- byaggharājāva       ākāse caṅkamī tadā.
          Siṅginikkhasavaṇṇābho           khadiraṅgārasannibho
          maṇi yathā jotiraso           ākāse caṅkamī tadā.
          Visuddhakelāsanibho            puṇṇamāyeva candimā
          majjhaṇhikeva sūriyo           ākāse caṅkamī tadā.
          Disvā nabhe caṅkamantaṃ         evaṃ cintesahaṃ tadā
          devo nu kho ayaṃ satto       udāhu manujo ayaṃ.
          Na me suto vā diṭṭho vā     mahiyā ediso naro
          api mantapadaṃ atthi            ayaṃ satthā bhavissati.
          Evāhaṃ cintayitvāna          sakaṃ cittaṃ pasādayiṃ
@Footnote: 1 cha.Ma. vipine me, Sī. pavane ca        2 Sī. timbarūpakkavaṇṇābho
@3 Sī. vijjūva gaganantare   4 Ma. dammito   5 Sī. durāsado, cha.Ma. lāsito
          Nānāpupphañca gandhañca         sannipātesahaṃ tadā.
          Pupphāsanaṃ paññāpetvā        sādhucittaṃ manoramaṃ
          narasārathinaṃ aggaṃ             idaṃ vacanamabraviṃ.
          Idaṃ me āsanaṃ vīra           paññattaṃ tavanucchavaṃ
          hāsayanto mamaṃ cittaṃ          nisīda kusumāsane.
          Nisīdi tattha bhagavā            asambhītova kesarī
          sattarattindivaṃ buddho          pavare kusumāsane.
          Namassamāno aṭṭhāsiṃ          sattarattindivaṃ ahaṃ
          vuṭṭhahitvā samādhimhā         satthā loke anuttaro.
          Mama kammaṃ pakittento         idaṃ vacanamabravi
          bhāvehi buddhānussatiṃ          bhāvanānamanuttaraṃ
          imaṃ satiṃ bhāvayitvā           pūrayissasi mānasaṃ. 1-
          Tiṃsakappasahassāni             devaloke ramissasi
          asītikkhattuṃ devindo          devarajjaṃ karissasi.
          Sahassakkhattuṃ cakkavattī         rājā raṭṭhe bhavissasi
          padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhiyaṃ
          anubhossasi taṃ sabbaṃ           buddhānussatiyā phalaṃ.
          Bhavābhave saṃsaranto           mahābhogaṃ labhissasi
          bhoge te ūnatā natthi        buddhānussatiyā phalaṃ.
          Kappasatasahassamhi             okkākakulasambhavo
          gotamo nāma gottena        satthā loke bhavissati.
          Asītikoṭiṃ chaḍḍetvā          dāse kammakare bahū
@Footnote: 1 Sī. pūrayassu sumānasaṃ
          Gotamassa bhagavato            sāsane pabbajissasi.
          Ārādhayitvā sambuddhaṃ         gotamaṃ sakyapuṅgavaṃ
          subhūti nāma nāmena           hessasi satthu sāvako.
          Bhikkhusaṃghe nisīditvā           dakkhiṇeyyaguṇamhi taṃ
          tathāraṇavihāre ca            dvīsu agge ṭhapessasi.
          Idaṃ vatvāna sambuddho         jalajuttamanāmako
          nabhaṃ 1- abbhuggamī vīro        haṃsarājāva ambare.
          Sāsito lokanāthena          namassitvā tathāgataṃ
          sadā bhāvemi mudito          buddhānussatimuttamaṃ.
          Tena kammena sukatena         cetanāpaṇidhīhi ca
          jahitvā mānusaṃ dehaṃ          tāvatiṃsaṃ agacchahaṃ.
          Asītikkhattuṃ devindo          devarajjamakārayiṃ
       2- sahassakkhattuṃ rājā ca         cakkavattī ahosahaṃ. 2-
          Padesarajjaṃ vipulaṃ             gaṇanāto asaṅkhiyaṃ
          anubhomi susampattiṃ            buddhānussatiyā phalaṃ.
          Bhavābhave saṃsaranto           mahābhogaṃ labhāmahaṃ
          bhoge me ūnatā natthi        buddhānussatiyā phalaṃ.
          Satasahassito kappe           yaṃ kammamakariṃ tadā
          duggatiṃ nābhijānāmi           buddhānussatiyā phalaṃ.
          Paṭisambhidā catasso           vimokkhāpi ca aṭṭhime
          chaḷabhiññā sacchikatā           kataṃ buddhassa sāsanan"ti
itthaṃ sudaṃ āyasmā subhūtitthero imā gāthāyo abhāsitthāti.
@Footnote: 1 Sī. nabhe      2-2 Ma. sahassakkhattuṃ cakkavattī, rājā raṭṭhe ahosahaṃ
      Evaṃ pana so tāvatiṃsabhavane aparāparaṃ uppajjanavasena dibbasampattiṃ anubhavitvā
tato cuto manussaloke anekasatakkhattuṃ cakkavattirājā ca padesarājā ca hutvā
uḷāraṃ manussasampattiṃ anubhavitvā atha 1- amhākaṃ bhagavato kāle sāvatthiyaṃ
sumanaseṭṭhissa gehe anāthapiṇḍikassa kaniṭṭho hutvā nibbatti "subhūtī"tissa nāmaṃ
ahosi.
      Tena samayena amhākaṃ bhagavā loke uppajjitvā pavattavaradhammacakko
anupubbena rājagahaṃ gantvā tattha veḷuvanapaṭiggahaṇādinā lokānuggahaṃ karonto
rājagahaṃ upanissāya sītavane viharati. Tadā anāthapiṇḍiko seṭṭhī sāvatthiyaṃ
uṭṭhānakabhaṇḍaṃ gahetvā attano sahāyassa rājagahaseṭṭhino gharaṃ gato buddhuppādaṃ
sutvā satthāraṃ sītavane viharantaṃ upasaṅkamitvā paṭhamadassaneneva sotāpattiphale
patiṭṭhāya satthāraṃ sāvatthiṃ āgamanatthāya yācitvā tato pañcacattāḷīsayojane
magge 2- yojane yojane satasahassapariccāgena vihāre patiṭṭhāpetvā sāvatthiyaṃ
rājamānena aṭṭhakarīsappamāṇaṃ jetassa rājakumārassa uyyānabhūmiṃ koṭisanthārena kiṇitvā
tattha bhagavato vihāraṃ kāretvā adāsi. Vihārapaṭiggahaṇadivase ayaṃ subhūtikuṭumbiko
anāthapiṇḍikaseṭṭhinā saddhiṃ gantvā dhammaṃ suṇanto saddhaṃ paṭilabhitvā pabbaji.
So upasampajjitvā dve mātikā paguṇā 3- katvā kammaṭṭhānaṃ kathāpetvā araññe
samaṇadhammaṃ karonto mettajjhānapādakaṃ 4- vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.
So dhammaṃ desento yasmā satthārā desitaniyāmena anodissakaṃ katvā dhammaṃ
deseti, tasmā araṇavihārīnaṃ aggo nāma jāto. Piṇḍāya caranto ghare ghare
mettājhānaṃ samāpajjitvā vuṭṭhāya 5- bhikkhaṃ paṭiggaṇhāti "evaṃ dāyakānaṃ mahapphalaṃ
bhavissatī"ti. Tasmā dakkhiṇeyyānaṃ aggo nāma jāto. Tenāha bhagavā "etadaggaṃ
@Footnote: 1 Ma. atha-saddo na dissati   2 Sī. pañcacattālīsayojanamatte magge  3 Sī. paguṇaṃ
@4 Sī. mettājhānaṃ pādakaṃ katvā, chaMa. mettājhānapādakaṃ   5 Sī. samāpattito vuṭṭhāya
Bhikkhave mama sāvakānaṃ bhikkhūnaṃ araṇavihārīnaṃ yadidaṃ subhūti, dakkhiṇeyyānaṃ yadidaṃ
subhūtī"ti. 1- Evamayaṃ mahāthero arahatte patiṭṭhāya attanā 2- pūritapāramīnaṃ phalassa
matthakaṃ patvā loke abhiññāto abhilakkhito hutvā bahujanahitāya janapadacārikaṃ
caranto anupubbena rājagahaṃ agamāsi.
      Rājā bimbisāro therassa āgamanaṃ sutvā upasaṅkamitvā vanditvā "idheva
bhante vasathā"ti vatvā "nivāsanaṭṭhānaṃ karissāmī"ti pakkanto vissari. Thero
senāsanaṃ alabhanto abbhokāse vītināmesi. Therassa ānubhāvena devo na vassati.
Manussā avuṭṭhitāya upaddutā rañño nivesanadvāre ukkuṭṭhimakaṃsu. Rājā "kena
nu kho kāraṇena devo na vassatī"ti vīmaṃsanto "therassa abbhokāsavāsena
maññe na vassatī"ti cintetvā 3- tassa paṇṇakuṭiṃ kārāpetvā "imissā bhante
paṇṇakuṭiyā vasathā"ti vatvā vanditvā pakkāmi. Thero kuṭikaṃ pavisitvā
tiṇasaṇṭhārake 4- pallaṅkena nisīdi. Tadā pana devo thokaṃ thokaṃ 5- phusāyati, na sammā
dhāraṃ anupavecchati. Atha thero lokassa avuṭṭhikabhayaṃ visamitukāmo 6- attano ajjhattika-
bāhiravatthukassa parissayassa abhāvaṃ pavedento:-
           [1] "../../bdpicture/channā me 7- kuṭikā sukhā nivātā
                vassa deva yathāsukhaṃ
                cittaṃ me susamāhitaṃ vimuttaṃ
                ātāpī viharāmi vassa devā"ti
gāthamāha.
@Footnote: 1 aṅ. ekaka. 20/201-2/24 etadaggavagga  2 Sī., Ma. attano  3 sa., Ma. cintento
@4 Ma. tiṇasantharaṇe, cha.Ma. tiṇasanthārake    5 Ma. thokaṃ   6 Sī. vidhamitukāmo
@7 Ma. channā mesa
      Tattha channasaddo tāva "../../bdpicture/channā sā kumārikā imassa kumārakassa" 1- "nacchannaṃ
nappaṭirūpan"tiādīsu 2- paṭirūpe āgato. "../../bdpicture/channaṃ tveva phagguṇaphassāyatanānan"ti-
ādīsu vacanavisiṭṭhe saṅkhyāvisese. "../../bdpicture/channamativassati, vivaṭaṃ nātivassatī"tiādīsu 3-
gahaṇe. 4- "kyāhaṃ te nacchannopi karissāmī"tiādīsu nivāsanapārupane.
"āyasmā channo anācāraṃ ācaratī"tiādīsu 5- paññattiyaṃ. "sabbacchannaṃ sabba-
paricchannaṃ, 6- channā kuṭi āhito ginī"ti 7- ca ādīsu tiṇādīhi chādane. Idhāpi
tiṇādīhi chādaneyeva daṭṭhabbo, tasmā tiṇena vā paṇṇena vā channā yathā
na vassati vassodakapatanaṃ na hoti na ovassati, evaṃ sammadeva chāditāti attho.
      Mesaddo "kicchena me adhigataṃ, halaṃ dāni pakāsitun"tiādīsu 8- karaṇe āgato,
mayāti attho. "tassa me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 9- sampadāne,
mayhanti attho. "pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva
sato"tiādīsu 10- sāmiatthe āgato. Idhāpi sāmiattheeva daṭṭhabbo, mamāti attho.
Kiñcāpi khīṇāsavānaṃ mamāyitabbaṃ nāma kiñci natthi lokadhammehi anupalittabhāvato,
lokasamaññāvasena pana tesampi "ahaṃ mamā"ti vohāramattaṃ hoti. Tenāha bhagavā
"kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā"ti. 11-
      Kuṭikāti pana mātukucchipi karajakāyopi tiṇādicchadano patissayopi vuccati.
Tathāpi hi 12- :-
@Footnote: 1 vinaYu. mahāvi. 1/296/229 sañcarittasikkhāpada  2 vinaYu. mahāvi. 1/383/290
@paṭhamaduṭṭhadosasikkhāpada   3 khu.udāna. 25/45/170 uposathasutta, vinaYu.cūḷa. 7/385/210
@4 Ma. gagaṇe   5 vinaYu.mahāvi. 1/424/317 dubbacasikkhāpada   6 vinaYu.mahāvi. 2/52/133
@7 khu.sutta. 25/18/338 8 vinaYu.mahā. 4/7/7, dī.mahā. 10/65/32, Ma.mū. 12/281 /242,
@Ma.Ma. 13/337/319, saṃ.sagā. 15/172/164 brahmāyācanasutta  9 saṃ.khandha. 17/182/161,
@aṅ.catukka. 21/257/276    10 Ma.mū. 12/206/176, saṃ.saḷā. 18/13/8
@paṭhamapubbesambodhasutta (syā)  11 Ma.mū. 12/29/17 dhammadāyādasutta  12 cha.Ma. tathā hi
          "mātaraṃ kuṭikaṃ brūsi 1-      bhariyaṃ brūsi 1- kulāvakaṃ
           putte santānake brūsi 1-  taṇhā me brūsi bandhanan"ti 2-
      ādīsu mātukucchi "kuṭikā"ti vuttā.
          "aṭṭhikaṅkalakuṭike          maṃsanhārūpasibbite 3-
           dhiratthu pūre duggandhe      paragatte 4- mamāyase"ti 5-
ādīsu kesādisamūhabhūto karajakāyo. "kassapassa bhagavato bhagini kuṭi ovassati "6-
"kuṭi nāma ullittā vā hoti avalittā vā"tiādīsu 7- tiṇachadanapatissayo. Idhāpi
soeva veditabbo paṇṇasālāya adhippetattā. Kuṭieva hi kuṭikā, apākaṭakuṭi
"kuṭikā"ti vuttā. 8-
      Sukhasaddo pana "vipiṭṭhikatvāna sukhaṃ dukkhañca, pubbeva ca somanassadomanassan"ti-
ādīsu 9- sukhavedanāyaṃ āgato. "sukho buddhānamuppādo, 10- sukhā saddhammadesanā"ti-
ādīsu 11- sukhamūle. "sukhassetaṃ bhikkhave adhivacanaṃ yadidaṃ puññānī"tiādīsu 12-
sukhahetumhi. "yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantan"tiādīsu
13- sukhārammaṇe, "diṭṭhadhammasukhavihārā ete cunda ariyassa vinaye"tiādīsu 14-
abyāpajje. "nibbānaṃ paramaṃ sukhan"tiādīsu 15- nibbāne. "yāvañcidaṃ bhikkhave na
sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"tiādīsu 16- sukhappaccayaṭṭhāne.
"sovaggikaṃ sukhavipākaṃ saggasaṃvattanikan"tiādīsu 17- iṭṭhe, piyamanāpeti attho.
Idhāpi
@Footnote: 1 Ma. brūmi       2 saṃ.sagā. 15/19/9 kuṭikāsutta       3 Sī. nhāruparisibbite
@4 Sī. parabhatte           5 khu.thera. 26/1153/416 mahāmoggallānattheragāthā
@6 Ma.Ma. 13/291/266 ghaṭikārasutta    7 vinaYu.mahāvi. 1/349/263 saṃghādisesakaṇḍa
@8 Sī.,Ma. kuṭieva hi kuṭikāti vuttā    9 khu.sutta. 25/67/348 khaggavisāṇasutta
@10 ka. buddhānaṃ uppādo           11 khu.dhamMa. 25/194/51 sambahulabhikkhuvatthu
@12 aṅ.sattaka. 23/159/90 (syā), khu.iti. 25/22/245 mettasutta
@13 saṃ.khandha. 17/60/57 mahālisutta   14 Ma.mū. 12/82/54 sallekhasutta
@15 Ma.Ma. 13/216/191, khu.dhamMa. 25/203/52 aññataraupāsakavattha
@16 Ma.upari. 14/255/223 bālapaṇḍitutta  17 dī.sīla. 9/163/51 sāmaññaphalasutta,
@   saṃ.sagā. 15/130/107 paṭhamaaputtakasutta
Iṭṭhe sukhappaccaye vā daṭṭhabbo. Sā hi kuṭi anto bahi ca manāpabhāvena sampādikā 1-
nivāsanaphāsutāya "sukhā"ti vuttā. Tathā nātisītanātiuṇhatāya utusukhasampattiyogena
kāyikacetasikasukhassa paccayabhāvato.
      Nivātāti avātā, phusitaggalapihitavātapānattā vātaparissayarahitāti attho.
Idaṃ tassā kuṭiyā sukhabhāvavibhāvanaṃ. Savāte hi senāsane utusappāyo na labbhati,
nivāte so labbhatīti.  vassāti pavassa sammā dhāraṃ anuppaveccha. Devāti ayaṃ deva-
saddo "imāni te deva caturāsītinagarasahassāni kusavatīrājadhānippamukhāni, ettha
deva chandaṃ janehi jīvite apekkhan"tiādīsu 2- sammutideve khattiye āgato. "cātu-
mahārājikā devā vaṇṇavanto sukhabahulā"tiādīsu 3- upapattidevesu. "tassa devāti
devassa, sāsanaṃ sabbadassino"tiādīsu visuddhidevesu. Visuddhidevānaṃ hi bhagavato
atidevabhāve vutte itaresaṃ vuttoeva hoti. "viddhe vigatavalāhake deve"tiādīsu 4-
ākāse. "devo ca kālena kālaṃ na sammā dhāraṃ anuppavecchatī"tiādīsu 5- meghe
pajjunne vā. Idhāpi meghe pajjunne vā daṭṭhabbo. Vassāti hi te āṇāpento
thero ālapati. Yathāsukhanti yathāruciṃ. Tava vassanena mayhaṃ bāhiro parissayo natthi,
tasmā yathākāmaṃ vassāti vassūpajīvisatte anuggaṇhanto vadati.
      Idāni abbhantare parissayābhāvaṃ 6- dassento "cittan"tiādimāha. Tattha
cittaṃ me susamāhitanti mama cittaṃ suṭṭhu ativiya sammā sammadeva ekaggabhāvena
ārammaṇe ṭhapitaṃ. Tañca kho na nīvaraṇādivikkhambhanamattena, apica kho vimuttaṃ
orambhāgiyauddhambhāgiyasaṅgahehi sabbasaṃyojanehi sabbakilesadhammato ca visesena
vimuttaṃ, samucchedappahānavasena paṭipassaddhippahānavasena te pajahitvā ṭhitanti attho.
@Footnote: 1 cha.Ma. sampāditā   2 dī. mahā. 10/226/165 mahāsudassanasutta
@3 dī. pāṭi. 11/337/228 saṅgītisutta   4 Ma. mū. 12/486/430 mahādhammasamādānasutta,
@saṃ sagā. 15/110/78 susimasutta, khu. iti. 25/27/250 mettābhāvanāsutta
@5 aṅ. catukka. 21/70/85 adhammikasutta  6 Sī. parissayassāpi abhāvaṃ
Ātāpīti viriyavā. Phalasamāpattiatthaṃ vipassanārambhavasena diṭṭhadhammasukhavihāratthañca
āraddhaviriyo hutvā viharāmi, dibbavihārādīhi attabhāvaṃ vattemi, na pana kilesap-
pahānatthaṃ, pahātabbasseva abhāvatoti adhippāyo. "yathā pana bāhiraparissayābhāvena
deva mayā tvaṃ vassane niyojito, evaṃ abbhantaraparissayābhāvenapī"ti 1- dassento
punapi "vassa devā"ti āha.
      Aparo nayo:- channāti chāditā pihitā. Kuṭikāti attabhāvo. So hi
"anekāvayavassa samudāyassa avijjānīvaraṇassa bhikkhave puggalassa taṇhāsaṃyuttassa
ayañceva kāyo samudāgato, bahiddhā ca nāmarūpan"tiādīsu 2- kāyoti āgato. "siñca
bhikkhu imaṃ nāvaṃ, sittā te lahumessatī"tiādīsu 3- nāvāti āgato. "gahakāraka
diṭṭhosi, gahakūṭaṃ visaṅkhatan"ti 4- ca ādīsu gahanti āgato. "satto guhāyaṃ
bahunābhichanno, tiṭṭhaṃ naro mohanasmiṃ pagāḷho"tiādīsu 5- guhāti āgato. "nelaṅgo
setapacchādo, ekāro vattatī ratho"tiādīsu 6- rathoti āgato. "puna gehaṃ na
kāhasī"tiādīsu 4- gehanti āgato. "vivaṭā kuṭi nibbuto ginī"tiādīsu 7- kuṭīti
āgato. Tasmā idhāpi so "kuṭikā"ti vutto. Attabhāvo hi kaṭṭhādīni paṭicca
labbhamānā gehasāmikāhi kuṭikā viya aṭṭhiādisaññite paṭhavīdhātuādike phassādike ca
paṭicca labbhamāno "kuṭikā"ti vutto, cittamakkaṭassa nivāsabhāvato ca. Yathāha:-
           aṭṭhikaṅkalakuṭivesā       makkaṭāvasatho iti
           makkaṭo pañcadvārāya     kuṭikāya pasakkiya
           dvārenānupariyāti       ghaṭṭayanto punappunanti ca.
@Footnote: 1 Sī. parissayābhāvena pītiṃ 2 saṃ. nidāna. 16/19/24 bālapaṇḍitasutta (thokaṃ visadisaṃ)
@3 khu. dhamMa. 25/369/81 sambahulabhikkhuvatthu  4 khu. dhamMa. 25/154/44 paṭhamabodhivatthu
@5 khu. sutt 25/779/486 guhaṭṭhakasutta     6 khu. udāna. 25/65/206
@  aparalakuṇḍakabhaddiyasutta                7 khu. sutta. 25/19/339  dhaniyasutta
      Sā panesā attabhāvakuṭikā therassa tiṇṇaṃ channaṃ aṭṭhannañca asaṃvara-
dvārānaṃ vasena samati 1- vijjhanakassa rāgādiavassutassa paññāya saṃvutattā sammadeva
pihitattā "../../bdpicture/channā"ti vuttā. Tenāha bhagavā "sotānaṃ saṃvaraṃ brūmi, paññāyete
pithiyyare"ti. 2- Vuttanayena channattāeva 3- kilesadukkhābhāvato nirāmisasukhasamaṅgitāya
ca sukhā sukhappattā, tatoeva ca nivātā nihatamānamadathambhasārambhatāya 4- nivātavuttikā.
Ayañca nayo "mayhaṃ na saṅkilesadhammānaṃ saṃvaraṇamattena siddho, atha kho aggamagga-
samādhinā suṭṭhusamāhitacittatāya ceva aggamaggapaññāya sabbasaṃyojanehi vippamutta-
cittatāya cā"ti dassento āha "cittaṃ me susamāhitaṃ vimuttan"ti. Evaṃbhūto ca
"idānāhaṃ katakaraṇīyo"ti na appossukko homi, atha kho ātāpī viharāmi, sadevakassa
lokassa hitasukhūpasaṃhāre ussāhajāto bhikkhācārakālepi anugharaṃ brahmavihāreneva
viharāmi. Tasmā tvampi deva pajjunna mayhaṃ piyaṃ kātukāmatāyapi vassūpajīvīnaṃ
sattānaṃ anukampāyapi vassa sammā dhāraṃ anuppavecchāti evamettha attho daṭṭhabbo.
      Ettha ca thero "../../bdpicture/channā me kuṭikā sukhā nivātā"ti iminā lokiyalokuttarabhedāya 5-
attano adhisīlasikkhaṃ dasseti. "cittaṃ me susamāhitan"ti iminā adhicittasikkhaṃ.
"vimuttan"ti iminā adhipaññāsikkhaṃ. "ātāpī viharāmī"ti iminā diṭṭhadhammasukha-
vihāraṃ. Athavā "../../bdpicture/channā me kuṭikā sukhā nivātā"ti iminā animittavihāraṃ dasseti
kilesavassapidhānamukhena niccādinimittugghāṭanadīpanato. "cittaṃ me susamāhitan"ti
iminā appaṇihitavihāraṃ. "vimuttan"ti iminā suññatavihāraṃ. "ātāpī viharāmī"ti
iminā tesaṃ tiṇṇaṃ vihārānaṃ adhigamūpāyaṃ. Paṭhamena vā dosappahānaṃ, dutiyena
rāgappahānaṃ, tatiyena mohappahānaṃ. Tathā dutiyena paṭhamadutiyehi vā dhammavihāra-
sampattiyo dasseti, tatiyena vimuttisampattiyo. "ātāpī viharāmī"ti iminā
parahitapaṭipattiyaṃ atanditabhāvaṃ dassetīti daṭṭhabbaṃ.
@Footnote: 1 Ma. samatha....   2 cha.Ma. pidhiyyare, khu. sutta. 25/1042/532 ajitamāṇavakapañhā
@3 Ma. evaṃ   4 Ma. nihatamānadabba...   5 cha.Ma. lokiyalokuttarabhedaṃ
      Evaṃ "yathānāmā"ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā
tattha adassitesu nāmagottesu nāmaṃ dassetuṃ "itthaṃ sudan"tiādi vuttaṃ. Ye hi
therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena,
ye ubhayathā pākaṭā, te ubhayenapi dassissanti. Ayaṃ pana thero nāmena abhilakkhito,
na tathā gottenāti "itthaṃ sudaṃ 1- āyasmā subhūtī"ti vuttaṃ. Tattha itthanti
idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti 2- su idaṃ, sandhivasena ikāraloPo.
Sūti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissa
vacanametaṃ. 3- Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko,
guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca 4-
samannāgatattā subhūtīti paññāyittha. Sīlasārādithiraguṇayogato thero. Abhāsitthāti
kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? iminā dīghena addhunā
anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ
paccavekkhitvā pītivegasamussāhitaudānavasena sāsanassa niyyānikabhāvavibhāvanavasena 5-
ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyyaajjhāsaya-
vasena dasabalasamannāgato bhikkhave tathāgato catuvesārajjavisārado"tiādinā 6- attano
guṇe pakāseti, 7- evamayaṃ therassa aññābyākaraṇagāthā hotīti.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                     subhūtittheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. sumaṃ  2 Ma. sumanti  3 Sī. sappatissavavacanametaṃ  4 Sī. sīlasampattivibhūtiyā ca
@5 Ma. niyyānikavibhāvanavasena  6 Ma.mū. 12/148/107 mahāsīhanādasutta (atthato samānaṃ)
@7 Sī. pakāsetīti



             The Pali Atthakatha in Roman Book 32 page 23-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=495              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=495              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4974              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5294              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5294              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]