ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                           7. Sattamavagga
                    198. 1. Vappattheragāthāvaṇṇanā
      passati passoti āyasmato vappattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patto "asuko ca asuko ca thero satthu paṭhamaṃ dhammapaṭiggāhakā ahesun"ti
thomanaṃ sutvā bhagavantaṃ upasaṅkamitvā patthanaṃ paṭṭhapesi "ahampi bhagavā anāgate
tādisassa sammāsambuddhassa paṭhamaṃ dhammapaṭiggāhakānaṃ aññataro bhaveyyan"ti, satthu
santike saraṇagamanañca pavedesi. So yāvajīvaṃ puññāni katvā tato cuto deva-
manussesuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ vāseṭṭhassa nāma
brāhmaṇassa putto hutvā nibbatti, vappotissa nāmaṃ ahosi. So asitena
isinā "siddhatthakumāro sabbaññū bhavissatī"ti byākato koṇḍaññappamukhehi
brāhmaṇaputtehi saddhiṃ gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā "tasmiṃ
sabbaññutaṃ patte tassa santike dhammaṃ sutvā amataṃ pāpuṇissāmī"ti uruvelāyaṃ
viharantaṃ 1- mahāsattaṃ chabbassāni padhānaṃ padahantaṃ upaṭṭhahitvā oḷārikāhāra-
paribhogena nibbijjitvā isipatanaṃ gato. Abhisambujjhitvā satthārā sattasattāhāni
vītināmetvā isipatanaṃ gantvā dhammacakke pavattite pāṭipadadivase sotāpattiphale
patiṭṭhito pañcamiyaṃ pakkhassa aññāsikoṇḍaññādīhi saddhiṃ arahattaṃ pāpuṇi. Tena
vuttaṃ apadāne 2- :-
          "ubhinnaṃ devarājūnaṃ         saṅgāmo paccupaṭṭhito 3-
           ahosi samupabyūḷho        mahāghoso avattatha.
@Footnote: 1 Sī. viharanto  2 khu.apa. 32/20/204 saraṇagamaniyattherāpadāna
@3 cha.Ma. samupaṭṭhito, Sī. saṅgāme paccupaṭṭhite
           Padumuttaro lokavidū        āhutīnaṃ paṭiggaho
           antalikkhe ṭhito satthā     saṃvejesi mahājanaṃ.
           Sabbe devā attamanā     nikkhittakavacāvudhā
           sambuddhaṃ abhivādetvā      ekaggāsiṃsu tāvade.
           Mayhaṃ saṅkappamaññāya       vācāsabhimudīrayi
           anukampako lokavidū        nibbāpesi mahājanaṃ.
           Paduṭṭhacitto manujo        ekapāṇaṃ viheṭhayaṃ
           tena cittappadosena       apāyaṃ upapajjati.
           Saṅgāmasīse nāgova       bahū pāṇe viheṭhayaṃ
           nibbāpetha sakaṃ cittaṃ       mā haññittho punappunaṃ.
           Davinnampi yakkharājūnaṃ       senā sā vimhitā ahu
           saraṇañca upāgacchuṃ         lokajeṭṭhaṃ sutādinaṃ.
           Saññāpetvāna janataṃ       padamuddhari cakkhumā
           pekkhamānova devehi      pakkāmi uttarāmukho.
           Paṭhamaṃ saraṇaṃ gacchiṃ          dipadindassa 1- tādino
           kappānaṃ satasahassaṃ         duggatiṃ nupapajjahaṃ.
           Mahādundubhināmā ca        soḷasāsuṃ rathesabhā
           tiṃsakappasahassamhi          rājāno cakkavattino.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attanā paṭiladdhasampattiṃ paccavekkhaṇamukhena satthu guṇa-
mahantataṃ paccavekkhitvā "īdisaṃ nāma satthāraṃ bāhulikādivādena samudācarimha.
Aho puthujjanabhāvo nāma andhakaraṇo acakkhukaraṇo, ariyabhāvoyeva cakkhukaraṇo"ti
@Footnote: 1 cha.Ma. dvipadindassa
Dassento:-
       1- "passati passo passantaṃ      apassantañca passati
           apassanto apassantaṃ       passantañca na passatī"ti
gāthaṃ abhāsi. 1-
      [61] Tattha passati passoti passati sammādiṭṭhiyā dhamme aviparītaṃ jānāti
bujjhatīti passo, dassanasampanno ariyo, so passantaṃ aviparītadassāviṃ "ayaṃ
aviparītadassāvī"ti passati paññācakkhunā dhammādhammaṃ yathāsabhāvato jānāti. Na
kevalaṃ passantameva, atha kho apassantañca passati, yo paññācakkhuvirahito dhamme
yathāsabhāvato na passati, tampi apassantaṃ puthujjanaṃ "andho vatāyaṃ bhavaṃ acakkhuko"ti
attano paññācakkhunā passati. Apassanto apassantaṃ, passantañca na passatīti
apassanto paññācakkhurahito andhabālo tādisaṃ andhabālaṃ ayaṃ dhammādhammaṃ
yathāsabhāvato na passatīti yathā apassantaṃ na passati na jānāti, evaṃ attano
paññācakkhunā dhammādhammaṃ yathāsabhāvato passantañca paṇḍitaṃ "ayaṃ evaṃvidho"ti
na passati na jānāti, tasmā ahampi pubbe dassanarahito sakalaṃ ñeyyaṃ hatthāmalakaṃ
viya passantaṃ bhagavantaṃ apassantampi pūraṇādiṃ yathāsabhāvato na passiṃ, idāni
pana buddhānubhāvena sampanno ubhayepi yathāsabhāvato passāmīti sevitabbāsevitabbesu
attano aviparītapaṭipattiṃ dasseti.
                     Vappattheragāthāvaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1-1 cha.Ma. "passati passo"ti gāthaṃ abhāsi



             The Pali Atthakatha in Roman Book 32 page 217-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4847              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4847              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5330              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5571              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5571              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]