ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  196. 9. Kosalavihārittheragāthāvaṇṇanā
      saddhāyāhaṃ pabbajitoti āyasmato kosalavihārittherassa gāthā. Kā uppatti?
      ayampi kira padumuttarassa bhagavato kāle kusalabījaṃ ropetvā taṃ taṃ puññaṃ
akāsi. Sesaṃ añjanavaniyattheravatthusadisameva. Ayaṃ pana viseso:- ayaṃ kira vuttanayena
pabbajitvā katapubbakicco kosalaraṭṭhe aññatarasmiṃ gāme ekaṃ upāsakakulaṃ nissāya
araññe viharati, taṃ so upāsako rukkhamūle vasantaṃ disvā kuṭikaṃ kāretvā
adāsi. Thero kuṭikāyaṃ viharanto āvāsasappāyena samādhānaṃ labhitvā vipassanaṃ
ussukkāpetvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1- :-
          "himavantassāvidūre          vasāmi paṇṇasanthare
           ghāsesu gedhamāpanno       seyyasīlo cahaṃ tadā.
           Khaṇantālukalambāni 2-       biḷālitakkalāni ca
           lokaṃ bhallātakaṃ billaṃ        āhatvā 3- paṭiyāditaṃ.
           Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
           mama saṅkappamaññāya         āgacchi mama santikaṃ.
           Upāgataṃ mahānāgaṃ          devadevaṃ narāsabhaṃ
           biḷāliṃ paggahetvāna        pattamhi okiriṃ ahaṃ.
           Paribhuñji mahāvīro          tosayanto mamaṃ tadā
           paribhuñjitvāna sabbaññū       imaṃ gāthaṃ abhāsatha.
           Sakaṃ cittaṃ pasādetvā       biḷāliṃ me tadā tuvaṃ
           kappānaṃ satasahassaṃ          duggatiṃ nupapajjasi.
           Carimaṃ vattate mayhaṃ 4-      bhavā sabbe samūhatā
@Footnote: 1 khu.apa. 32/53/200 biḷālidāyakattherāpadāna  2 Sī. vanamālukalambāni,
@  Ma. khaṇantālukaḷappāni    3 Ma. āhantvā    4 Sī. tava me āsi
           Dhāremi antimaṃ dehaṃ        sammāsambuddhasāsane.
           Catupaññāsito kappe        sumekhaliyasavhayo 1-
           sattaratanasampanno          cakkavattī mahabbalo.
           Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā vimuttisukhappaṭisaṃvedanena uppannapītivegena udānento:-
       2- "saddhāyāhaṃ pabbajito        araññe me kuṭikā katā
           appamatto ca ātāpī       sampajāno patissato"ti
gāthaṃ abhāsi. 2-
      [59] Tattha saddhāyāti bhagavato vesāliṃ upagamane ānubhāvaṃ disvā
"ekantaniyyānikaṃ idaṃ sāsanaṃ, tasmā addhā imāya paṭipattiyā jarāmaraṇato
muccissāmī"ti uppannasaddhāvasena pabbajito pabbajjaṃ upagato. Araññe me kuṭikā
katāti tassā pabbajjāya anurūpavasena araññe vasato me kuṭikā katā,
pabbajjānurūpaṃ āraññako hutvā vūpakaṭṭho viharāmīti dasseti. Tenāha "appamatto
ca ātāpī, sampajāno patissato"ti. Araññavāsaladdhena 3- kāyavivekena jāgariyaṃ
anuyuñjanto tattha satiyā avippavāsena appamatto, āraddhaviriyatāya ātāpī,
pubbabhāgiyasatisampajaññapāripūriyā vipassanaṃ vaḍḍhetvā arahattādhigamena paññā-
sativepullappattiyā 4- accantameva sampajāno patissato viharāmīti attho.
Appamattabhāvādikittane cassa idameva aññābyākaraṇaṃ ahosi, kosalaraṭṭhe
ciranivāsibhāvena pana kosalavihārīti samaññā jātāti.
                  Kosalavihārittheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. sumelayasavhayo     2-2 cha.Ma. "saddhāyāhaṃ pabbajito"ti gāthaṃ abhāsi
@3 Sī. araññavāsena laddhena  4 Sī. arahattādhigamanapaññāya sativepullappattiyā



             The Pali Atthakatha in Roman Book 32 page 208-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=4643              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=4643              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=196              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5315              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5558              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5558              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]